Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca bhagavan kena vidhinā śrotavyaṃ bhārataṃ budhaiḥ || 1 ||
[Analyze grammar]

śaunaka uvāca saute sumahadākhyānaṃ bhavatā parikīrtitam || 1 ||
[Analyze grammar]

prajānāṃ patibhiḥ sārdhaṃ devānāmṛṣibhiḥ saha || 1 ||
[Analyze grammar]

pitṛgandharvabhūtānāṃ piśācoragarakṣasām || 1 ||
[Analyze grammar]

daityānāṃ dānavānāṃ ca yakṣāṇāmatha pakṣiṇām || 1 ||
[Analyze grammar]

pāṇḍūnāṃ dhṛtarāṣṭrāṇāṃ yadūnāṃ vṛṣṇibhiḥ saha || 1 ||
[Analyze grammar]

aileyekṣvākuvaṃśānāṃ nṛpāṇāṃ caritaṃ tathā || 1 ||
[Analyze grammar]

divyamānuṣasaṃbhūtaḥ prādurbhāvo'nukīrtitaḥ || 1 ||
[Analyze grammar]

māhātmyaṃ devadevasya viṣṇoramitatejasaḥ || 1 ||
[Analyze grammar]

atyadbhutāni karmāṇi vikramā dharmaniścayāḥ || 1 ||
[Analyze grammar]

vicitrāśca kathāyogā janma cāgryamanuttamam || 1 ||
[Analyze grammar]

tatkathyamānamasmākaṃ tvayā vai ślakṣṇayā girā || 1 ||
[Analyze grammar]

manaḥkarṇasukhaṃ sūta prīṇātyamṛtasaṃmitam || 1 ||
[Analyze grammar]

mahābhāratamākhyānaṃ vidhinā kena śrūyate || 1 ||
[Analyze grammar]

paurāṇe kiṃ phalaṃ cāsya tadbhavānvaktumarhati || 1 ||
[Analyze grammar]

sūta uvāca parvaṇāṃ śravaṇavidhiṃ pāraṇeṣu ca yatphalam || 1 ||
[Analyze grammar]

janamejayena yatpṛṣṭaṃ tasminnavabhṛte kratau || 1 ||
[Analyze grammar]

janamejaya uvāca vyāsaproktaṃ mahāpuṇyaṃ vedārthasamalaṃkṛtam || 1 ||
[Analyze grammar]

śrutamākhyānaṃ akhilamanekasamayānvitam || 1 ||
[Analyze grammar]

śrutvākhyānamidaṃ samyakpāvanaṃ vai dvijottama || 1 ||
[Analyze grammar]

ato mahattaraṃ bhūyo vakṣyāmi vidhimuttamam || 1 ||
[Analyze grammar]

phalaṃ kiṃ ke ca devāśca pūjyā vai pāraṇeṣviha || 2 ||
[Analyze grammar]

deyaṃ samāpte bhagavan kiṃ ca parvaṇi parvaṇi || 3 ||
[Analyze grammar]

vācakaḥ kīdṛśaścātra eṣṭavyastadbravīhi me || 4 ||
[Analyze grammar]

vaiśaṃpāyana uvāca śṛṇu rājanvidhimimaṃ phalaṃ yaccāpi bhāratāt || 5 ||
[Analyze grammar]

samyakpṛṣṭo'smi rājendra tvayā buddhimatāṃ vara || 4 ||
[Analyze grammar]

mayāpi bhagavānvyāsaḥ pṛṣṭo vedavidāṃ vara || 4 ||
[Analyze grammar]

pṛṣṭena tu mayā guhyaṃ vidhirukto mahātmanā || 4 ||
[Analyze grammar]

tathā vakṣyāmi te samyaksamādhāya punaḥ punaḥ || 4 ||
[Analyze grammar]

śrutādbhavati rājendra yattvaṃ māmanupṛcchasi || 6 ||
[Analyze grammar]

divi devā mahīpāla krīḍārthamavaniṃ gatāḥ || 7 ||
[Analyze grammar]

kṛtvā kāryamidaṃ caiva tataśca divamāgatāḥ || 8 ||
[Analyze grammar]

hanta yatte pravakṣyāmi tacchṛṇuṣva samāhitaḥ || 9 ||
[Analyze grammar]

ṛṣīṇāṃ devatānāṃ ca saṃbhavaṃ vasudhātale || 10 ||
[Analyze grammar]

vasurudrāstathā sādhyā viśve devāśca śāśvatāḥ || 11 ||
[Analyze grammar]

ādityāścāśvinau devau lokapālāḥ saharṣibhiḥ || 12 ||
[Analyze grammar]

guhyakāśca sagandharvā nāgā vidyādharāstathā || 13 ||
[Analyze grammar]

siddhā dharmaḥ svayaṃbhūśca muniḥ kātyāyano varaḥ || 14 ||
[Analyze grammar]

girayaḥ sāgarā nadyastathaivāpsarasāṃ gaṇāḥ || 15 ||
[Analyze grammar]

grahāḥ saṃvatsarāścaiva ayanāny ṛtavastathā || 16 ||
[Analyze grammar]

sthāvaraṃ jaṃgamaṃ caiva jagatsarvaṃ surāsuram || 17 ||
[Analyze grammar]

bhārate bharataśreṣṭha ekasthamiha dṛśyate || 18 ||
[Analyze grammar]

teṣāṃ śrutvā pratiṣṭhānaṃ nāmakarmānukīrtanāt || 19 ||
[Analyze grammar]

kṛtvāpi pātakaṃ ghoraṃ sadyo mucyeta mānavaḥ || 20 ||
[Analyze grammar]

itihāsamimaṃ śrutvā yathāvadanupūrvaśaḥ || 21 ||
[Analyze grammar]

saṃyamyāntaḥśucirbhūtvā pāraṃ gatvā ca bhārate || 22 ||
[Analyze grammar]

teṣāṃ śreṣṭhāni deyāni śrutvā bhārata bhāratam || 23 ||
[Analyze grammar]

brāhmaṇebhyo yathāśaktyā bhaktyā ca bharatarṣabha || 24 ||
[Analyze grammar]

mahādānāni deyāni ratnāni vividhāni ca || 25 ||
[Analyze grammar]

gāvaḥ kāṃsyopadohāśca kanyāścaiva svalaṃkṛtāḥ || 26 ||
[Analyze grammar]

sarvakāmaguṇopetā yānāni vividhāni ca || 27 ||
[Analyze grammar]

bhavanāni ca vicitrāṇi bhūmirvāsāṃsi kāñcanam || 28 ||
[Analyze grammar]

vāhanāni ca deyāni hayā mattāśca vāraṇāḥ || 29 ||
[Analyze grammar]

śayanaṃ śibikāścaiva syandanāśca svalaṃkṛtāḥ || 30 ||
[Analyze grammar]

vācakāya pradātavyaṃ gandhamālyaṃ savastrakam || 30 ||
[Analyze grammar]

kaṭakaṃ kuṇḍalaṃ caiva yajñasūtraṃ tathaiva ca || 30 ||
[Analyze grammar]

chatraṃ copanahoṣṇīkaṃ kañcukaṃ saviśeṣataḥ || 30 ||
[Analyze grammar]

evaṃ saṃpūjya vidhivattato dadyācca dakṣiṇām || 30 ||
[Analyze grammar]

vidhihīnaṃ ca yaḥ kuryātphalaṃ samyaṅ na cāpnuyāt || 30 ||
[Analyze grammar]

kāmāl lobhāttathā mohānna kartavyānyathā nṛpa || 30 ||
[Analyze grammar]

kurvan sa narakaṃ yāti viparītaṃ phalaṃ labhet || 30 ||
[Analyze grammar]

yad yadgṛhe varaṃ kiṃcid yad yadasti mahadvasu || 31 ||
[Analyze grammar]

tattaddeyaṃ dvijātibhya ātmā dārāśca sūnavaḥ || 32 ||
[Analyze grammar]

śraddhayā parayā dattaṃ kramaśastasya pāragaḥ || 33 ||
[Analyze grammar]

śaktitaḥ sumanā hṛṣṭaḥ śuśrūṣuravikatthanaḥ || 34 ||
[Analyze grammar]

satyārjavarato dāntaḥ śuciḥ śaucasamanvitaḥ || 35 ||
[Analyze grammar]

śraddadhāno jitakrodho yathā sidhyati tacchṛṇu || 36 ||
[Analyze grammar]

śrotuḥ śrāvayitā rājan kathayāmi samāsataḥ || 36 ||
[Analyze grammar]

vācake ca guṇāḥ proktā yāvantastāñchṛṇuṣva me || 36 ||
[Analyze grammar]

śuciḥ śīlānvitācāraḥ śuklavāsā jitendriyaḥ || 37 ||
[Analyze grammar]

saṃskṛtaḥ sarvaśāstrajñaḥ śraddadhāno'nasūyakaḥ || 38 ||
[Analyze grammar]

chandajño lakṣaṇajñaśca satkaviḥ kālavedikaḥ || 38 ||
[Analyze grammar]

rūpavān subhago dāntaḥ satyavādī jitendriyaḥ || 39 ||
[Analyze grammar]

dānamānagṛhītaśca kāryo bhavati vācakaḥ || 40 ||
[Analyze grammar]

āstīkaśca sadākrodhī lobhī caivājitendriyaḥ || 40 ||
[Analyze grammar]

mandabuddhirasaṃtoṣī tyājyo bhavati vācakaḥ || 40 ||
[Analyze grammar]

vedārthavitkṛtī vāgmī nyāyavānpadavittamaḥ || 40 ||
[Analyze grammar]

avilambamanāyastamadrutaṃ dhīramūrjitam || 41 ||
[Analyze grammar]

asaṃsaktākṣarapadaṃ rasabhāvasamanvitam || 42 ||
[Analyze grammar]

triṣaṣṭivarṇasaṃyuktamaṣṭasthānasamanvitam || 43 ||
[Analyze grammar]

vācayedvācakaḥ svasthaḥ svāsīnaḥ susamāhitaḥ || 44 ||
[Analyze grammar]

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam || 45 ||
[Analyze grammar]

devīṃ sarasvatīṃ caiva tato jayamudīrayet || 46 ||
[Analyze grammar]

īdṛśādvācakād rājañchrutvā bhārata bhāratam || 47 ||
[Analyze grammar]

niyamasthaḥ śuciḥ śrotā śṛṇvan sa phalamaśnute || 48 ||
[Analyze grammar]

bhārataṃ śataparvoktaṃ muninā tattvadarśinā || 48 ||
[Analyze grammar]

daśabhirdaśabhiścaiva parvaṇāṃ pāraṇaṃ smṛtam || 48 ||
[Analyze grammar]

sabhāntaṃ prathamaṃ proktaṃ dvitīyaṃ vanavāsikam || 48 ||
[Analyze grammar]

udyogāntaṃ tṛtīyaṃ tu bhīṣmāntaṃ ca caturthakam || 48 ||
[Analyze grammar]

pañcamaṃ droṇaparvāntaṃ karṇāntaṃ pāraṇaṃ tataḥ || 48 ||
[Analyze grammar]

viśokāntaṃ saptamaṃ tu śāntiparvāntamaṣṭamam || 48 ||
[Analyze grammar]

navamaṃ svargaparvāntamāścaryāntaṃ tataḥ param || 48 ||
[Analyze grammar]

kecittu saṃkhyākathanābhāvātsamatāniyamena daśasahasraślokasamāptiḥ pāraṇam || 48 ||
[Analyze grammar]

kecittu mahābhāratasya ekāvṛttirekapāraṇamiti ca || 48 ||
[Analyze grammar]

pāraṇaṃ prathamaṃ prāpya dvijān kāmaiśca tarpayet || 49 ||
[Analyze grammar]

agniṣṭomasya yāgasya phalaṃ vai labhate naraḥ || 50 ||
[Analyze grammar]

apsarogaṇasaṃkīrṇa vimānaṃ labhate mahat || 51 ||
[Analyze grammar]

prahṛṣṭaḥ sa tu devaiśca divaṃ yāti samāhitaḥ || 52 ||
[Analyze grammar]

haṃsayuktaṃ vimānaṃ sa prahṛṣṭaḥ saha devataiḥ || 52 ||
[Analyze grammar]

sevyamāno'maragaṇairdivaṃ yāti samāhitaḥ || 52 ||
[Analyze grammar]

dvitīyaṃ pāraṇaṃ prāpya atirātraphalaṃ labhet || 53 ||
[Analyze grammar]

sadopanṛtyamānaḥ san gandharvāpsarasāṃ gaṇaiḥ || 53 ||
[Analyze grammar]

candraraśmipratīkāśairhayairyuktaṃ manojavaiḥ || 53 ||
[Analyze grammar]

taptahāṭakaniryūhaṃ vimānamadhirohati || 53 ||
[Analyze grammar]

svargataśca mudā yukto ramate nandane vane || 53 ||
[Analyze grammar]

sarvaratnamayaṃ divyaṃ vimānamadhirohati || 54 ||
[Analyze grammar]

divyamālyāmbaradharo divyagandhānulepanaḥ || 55 ||
[Analyze grammar]

divyāṅgadadharo nityaṃ devaloke mahīyate || 56 ||
[Analyze grammar]

vimānaṃ sukṛtaṃ vāsaṃ sukhenaivopapadyate || 56 ||
[Analyze grammar]

mukuṭenāgnivarṇena jāmbūnadavibhūṣiṇā || 56 ||
[Analyze grammar]

divyāpsarovṛtaścaiva devagandharvasevitaḥ || 56 ||
[Analyze grammar]

tṛtīyaṃ pāraṇaṃ prāpya dvādaśāhaphalaṃ labhet || 57 ||
[Analyze grammar]

vasatyamarasaṃkāśo varṣāṇyayutaśo divi || 58 ||
[Analyze grammar]

caturthe vājapeyasya pañcame dviguṇaṃ labhet || 59 ||
[Analyze grammar]

phalaṃ naravaraśreṣṭha pāraṇe pāraṇe sati || 59 ||
[Analyze grammar]

uditādityasaṃkāśaṃ jvalantamanalopamam || 60 ||
[Analyze grammar]

vimānaṃ vibudhaiḥ sārdhamāruhya divi gacchati || 61 ||
[Analyze grammar]

varṣāyutāni bhavane śakrasya divi modate || 62 ||
[Analyze grammar]

ṣaṣṭhe dviguṇamastīti saptame triguṇaṃ phalam || 63 ||
[Analyze grammar]

kailāsaśikharākāraṃ vaidūryamayavedikam || 64 ||
[Analyze grammar]

parikṣiptaṃ ca bahudhā maṇividrumabhūṣitam || 65 ||
[Analyze grammar]

vimānaṃ samadhiṣṭhāya kāmagaṃ sāpsarogaṇam || 66 ||
[Analyze grammar]

sarvāṃl lokānvicarate dvitīya iva bhāskaraḥ || 67 ||
[Analyze grammar]

aṣṭame rājasūyasya pāraṇe labhate phalam || 68 ||
[Analyze grammar]

candrodayanibhaṃ ramyaṃ vimānamadhirohati || 69 ||
[Analyze grammar]

candraraśmipratīkāśairhayairyuktaṃ manojavaiḥ || 70 ||
[Analyze grammar]

sevyamāno varastrīṇāṃ candrātkāntatarairmukhaiḥ || 71 ||
[Analyze grammar]

mekhalānāṃ ninādena nūpurāṇāṃ ca nisvanaiḥ || 72 ||
[Analyze grammar]

aṅke paramanārīṇāṃ sukhasupto vibudhyate || 73 ||
[Analyze grammar]

navame kraturājasya vājimedhasya bhārata || 74 ||
[Analyze grammar]

phalaṃ sa labhate martyo vimānaṃ caiva kāmikam || 74 ||
[Analyze grammar]

kāñcanastambhanirvyūhaṃ vaidūryamayavedikam || 75 ||
[Analyze grammar]

jāmbūnadamayairdivyairgavākṣaiḥ sarvato vṛtam || 76 ||
[Analyze grammar]

sevitaṃ cāpsaraḥsaṃghairgandharvairdivicāribhiḥ || 77 ||
[Analyze grammar]

vimānaṃ samadhiṣṭhāya śriyā paramayā jvalan || 78 ||
[Analyze grammar]

divyamālyāmbaradharo divyacandanabhūṣitaḥ || 79 ||
[Analyze grammar]

modate daivataiḥ sārdhaṃ divi deva ivāparaḥ || 80 ||
[Analyze grammar]

daśamaṃ pāraṇaṃ prāpya dvijātīnabhivandya ca || 81 ||
[Analyze grammar]

kiṃkiṇījālanirghoṣaṃ patākādhvajaśobhitam || 82 ||
[Analyze grammar]

vajravedikasaṃkāśaṃ vaidūryamaṇitoraṇam || 83 ||
[Analyze grammar]

hemajālaparikṣiptaṃ pravālavalabhīmukham || 84 ||
[Analyze grammar]

gandharvairgītakuśalairapsarobhiśca śobhitam || 85 ||
[Analyze grammar]

vimānaṃ vibudhāvāsaṃ sukhenaivopapadyate || 86 ||
[Analyze grammar]

mukuṭenāgnivarṇena jāmbūnadavibhūṣaṇaḥ || 87 ||
[Analyze grammar]

divyacandanadigdhāṅgo divyamālyavibhūṣitaḥ || 88 ||
[Analyze grammar]

divyāṃl lokānvicarati divyairbhogaiḥ samanvitaḥ || 89 ||
[Analyze grammar]

vibudhānāṃ prasādena śriyā paramayā yutaḥ || 90 ||
[Analyze grammar]

atha varṣagaṇānevaṃ svargaloke mahīyate || 91 ||
[Analyze grammar]

tato gandharvasahitaḥ sahasrāṇyekaviṃśatim || 92 ||
[Analyze grammar]

nivāseṣu vasetsukham || 92 ||
[Analyze grammar]

tato varṣasahasrāṇāṃ || 92 ||
[Analyze grammar]

puraṃdarapure ramye śakreṇa saha modate || 93 ||
[Analyze grammar]

dīpyamāno vimāneṣu lokeṣu vividheṣu ca || 94 ||
[Analyze grammar]

divyanārīgaṇākīrṇo nivasatyamaro yathā || 95 ||
[Analyze grammar]

tataḥ sūryasya bhavane candrasya bhavane tathā || 96 ||
[Analyze grammar]

śivasya bhavane rājanviṣṇoryāti salokatām || 97 ||
[Analyze grammar]

evametanmahārāja nātra kāryā vicāraṇā || 98 ||
[Analyze grammar]

śraddhadhānena vai bhāvyamevamāha gururmama || 99 ||
[Analyze grammar]

lekhakasya tu dātavyaṃ manasā yad yadicchati || 100 ||
[Analyze grammar]

pustakaṃ harivaṃśasya dātavyaṃ dakṣiṇānvitam || 100 ||
[Analyze grammar]

veṣṭanaṃ rajjusaṃyuktaṃ dadyādvaibhavasārataḥ || 100 ||
[Analyze grammar]

puṭike ca śubhe caiva phalasyānantyahetave || 100 ||
[Analyze grammar]

vācakāya pradātavyamātmanaḥ putramicchatā || 100 ||
[Analyze grammar]

kāṃsyapātraṃ pradātavyaṃ sarpiḥsaṃpūrṇameva ca || 100 ||
[Analyze grammar]

hiraṇyaṃ dakṣiṇā caiva sarvapāpaiḥ pramucyate || 100 ||
[Analyze grammar]

hastyaśvarathayānāni vāhanaṃ ca viśeṣataḥ || 101 ||
[Analyze grammar]

kaṭake kuṇḍale caiva brahmasūtraṃ tathāparam || 102 ||
[Analyze grammar]

vastraṃ caiva vicitraṃ ca gandhaṃ caiva viśeṣataḥ || 102 ||
[Analyze grammar]

devavatpūjayettaṃ tu viṣṇulokamavāpnuyāt || 102 ||
[Analyze grammar]

daṃpatī paridhānaṃ ca deyaṃ svarṇaṃ tathā vasu || 102 ||
[Analyze grammar]

pitaraḥ pitṛlokasthā jalpanti bahuśo vacaḥ || 102 ||
[Analyze grammar]

ko'pi asmatkule bhūyāddharivaṃśaṃ śṛṇoti yaḥ || 102 ||
[Analyze grammar]

nūnaṃ vai tāritāstena tasya tuṣṭā varapradāḥ || 102 ||
[Analyze grammar]

śrute tu harivaṃśe vai dadāmaḥ putrasaṃtatim || 102 ||
[Analyze grammar]

putravān sa bhavennūnaṃ daśa janmāni pañca ca || 102 ||
[Analyze grammar]

putrānpavitrānāpnoti yajñakarmakarānapi || 102 ||
[Analyze grammar]

vaiṣṇavānviṣṇubhaktāṃśca dvijabhaktāṃstathaiva ca || 102 ||
[Analyze grammar]

harivaṃśasya vai śrotā punātyā saptamaṃ kulam || 102 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi yāni deyāni bhārata || 103 ||
[Analyze grammar]

vācyamāne ca viprebhyo rājanparvaṇi parvaṇi || 104 ||
[Analyze grammar]

jātiṃ deśaṃ ca sattvaṃ ca māhātmyaṃ bharatarṣabha || 105 ||
[Analyze grammar]

dharmaṃ vṛttiṃ ca vijñāya kṣatriyāṇāṃ narādhipa || 106 ||
[Analyze grammar]

svasti vācya dvijānādau tataḥ kāryaṃ pravartate || 107 ||
[Analyze grammar]

samāpte parvaṇi tataḥ svaśaktyā tarpayeddvijān || 108 ||
[Analyze grammar]

ādau tu bharataśreṣṭha gandhamālyārcitāndvijān || 109 ||
[Analyze grammar]

ādau tu vācakaṃ caiva vastragandhasamanvitam || 109 ||
[Analyze grammar]

paulome bharataśreṣṭha gandhamālyojjvalāndvijān || 109 ||
[Analyze grammar]

vidhivadbhojayed rājanmadhupāyasamuttamam || 110 ||
[Analyze grammar]

tato mūlaphalaprāyaṃ pāyasaṃ madhusarpiṣā || 111 ||
[Analyze grammar]

āstike bhojayed rājandadyāccaiva guḍaudanam || 112 ||
[Analyze grammar]

tataḥ sarvaguṇopetamannaṃ saṃbhavaparvaṇi || 112 ||
[Analyze grammar]

apūpaiścaiva pūpaiśca modakaiśca samanvitam || 113 ||
[Analyze grammar]

sabhāparvaṇi rājendra haviṣyaṃ bhojayeddvijān || 114 ||
[Analyze grammar]

āraṇyake mūlaphalaistarpayeta dvijottamān || 115 ||
[Analyze grammar]

āraṇyaparvamāsādya jalakumbhaṃ pradāpayet || 116 ||
[Analyze grammar]

tarpaṇāni ca mukhyāni vanyamūlaphalāni ca || 117 ||
[Analyze grammar]

sarvakāmaguṇopetaṃ viprebhyo'nnaṃ pradāpayet || 118 ||
[Analyze grammar]

virāṭaparvaṇi tathā vāsāṃsi vividhāni ca || 119 ||
[Analyze grammar]

kāṃsyopadohanā gāśca kāraṇārthaṃ pradāpayet || 119 ||
[Analyze grammar]

udyoge bharataśreṣṭha sarvakāmaguṇānvitam || 120 ||
[Analyze grammar]

suvarṇaṃ ca tathā dadyādudyoge ca śrute tathā || 120 ||
[Analyze grammar]

bhojanaṃ bhojayedviprān gandhamālyairalaṃkṛtān || 121 ||
[Analyze grammar]

bhīṣmaparvaṇi rājendra dattvā yānamanuttamam || 122 ||
[Analyze grammar]

bhojanaṃ caiva mṛṣṭānnamaṣṭau dānāni dāpayet || 122 ||
[Analyze grammar]

tataḥ sarvaguṇopetamannaṃ dadyātsusaṃskṛtam || 123 ||
[Analyze grammar]

droṇaparvaṇi viprebhyo bhojanaṃ paramārcitam || 124 ||
[Analyze grammar]

sarvakāmaguṇopetaṃ droṇaparvani bhārata || 123 ||
[Analyze grammar]

śarāśca deyā rājendra cāpānyasivarāstathā || 125 ||
[Analyze grammar]

varmavastrāṇyalaṃkārānpūjayecca dvijottamān || 125 ||
[Analyze grammar]

karṇaparvaṇyapi tathā bhojanaṃ sārvakāmikam || 126 ||
[Analyze grammar]

viprebhaḥ saṃskṛtaṃ samyagdadyātsaṃyatamānasaḥ || 126 ||
[Analyze grammar]

śalyaparvaṇi rājendra modakaiḥ saguḍaudanaiḥ || 127 ||
[Analyze grammar]

apūpaistarpaṇaiścaiva sarvamannaṃ pradāpayet || 128 ||
[Analyze grammar]

gadāparvaṇyapi tathā mudgamiśraṃ pradāpayet || 129 ||
[Analyze grammar]

sauptike parvaṇi tathā bhojanaṃ sārvakāmikam || 129 ||
[Analyze grammar]

strīparvaṇi tathā ratnaistarpayeta dvijottamān || 130 ||
[Analyze grammar]

ghṛtaudanaṃ purastācca aiṣīke dāpayetpunaḥ || 131 ||
[Analyze grammar]

tataḥ sarvaguṇopetamannaṃ dadyātsusaṃskṛtam || 132 ||
[Analyze grammar]

śāntiparvaṇyapi gate haviṣyaṃ bhojayeddvijān || 133 ||
[Analyze grammar]

anuśāsanike rājanmṛṣṭānnaṃ bhojayeddvijān || 133 ||
[Analyze grammar]

āśvamedhikamāsādya bhojanaṃ sārvakāmikam || 134 ||
[Analyze grammar]

tathāśramanivāse tu haviṣyaṃ bhojayeddvijān || 135 ||
[Analyze grammar]

mausale sārvaguṇikaṃ gandhamālyānulepanam || 136 ||
[Analyze grammar]

mahāprasthānike tadvatsarvakāmaguṇānvitam || 137 ||
[Analyze grammar]

prasthāne bharataśreṣṭha dadyāccopānahau śubhau || 137 ||
[Analyze grammar]

prāsthānike tathā parve miṣṭānnaṃ dāpayeddvijān || 137 ||
[Analyze grammar]

svargaparvaṇyapi tathā haviṣyaṃ bhojayeddvijān || 138 ||
[Analyze grammar]

svargārohaṇake dadyādbhojanaṃ sarvakāmikam || 138 ||
[Analyze grammar]

suvarṇena ca saṃyuktaṃ vācakāya nivedayet || 138 ||
[Analyze grammar]

harivaṃśasamāptau tu sahasraṃ bhojayeddvijān || 139 ||
[Analyze grammar]

harivaṃśe tataḥ parvaṃ pāyasaṃ tatra bhojanam || 139 ||
[Analyze grammar]

harivaṃśe tu vai deyaṃ yaccāsya dayitaṃ gṛhe || 139 ||
[Analyze grammar]

harivaṃśe tathā parve pāyasaṃ tatra bhojayet || 139 ||
[Analyze grammar]

niṣkamātrasuvarṇena pustakaṃ ca pradāpayet || 139 ||
[Analyze grammar]

śravaṇena ca dānena putraprāptirna saṃśayaḥ || 139 ||
[Analyze grammar]

gāmekāṃ niṣkasaṃyuktāṃ brāhmaṇāya nivedayet || 139 ||
[Analyze grammar]

tadardhenāpi dātavyā daridreṇāpi pārthiva || 139 ||
[Analyze grammar]

lakṣmīnārāyaṇau pūjyau gandhapuṣpādyalaṃkṛtaiḥ || 139 ||
[Analyze grammar]

umāmaheśvaraṃ caiva tadagre sthāpayed sudhīḥ || 139 ||
[Analyze grammar]

pustakaṃ pūjayitvā tu vastrāgandhādyalaṃkṛtam || 139 ||
[Analyze grammar]

śravaṇaṃ harivaṃśasya kartavyaṃ ca yathāvidhi || 139 ||
[Analyze grammar]

vācake hemakeyūraṃ uṇḍalābharaṇādikam || 139 ||
[Analyze grammar]

umāmaheśvaraṃ caiva daṃpatyośca yathāvidhim || 139 ||
[Analyze grammar]

pustakaṃ harivaṃśasya vācakāya pradāpayet || 139 ||
[Analyze grammar]

juhuyācca daśāṃśena tilamājyapariplutaiḥ || 139 ||
[Analyze grammar]

ekādaśa varṇaniṣkāḥ pradātavyā ca dakṣiṇā || 139 ||
[Analyze grammar]

pratiparvasamāptau tu pustakaṃ vai vicakṣaṇaḥ || 139 ||
[Analyze grammar]

suvarṇena ca saṃyuktaṃ vācakāya nivedayet || 139 ||
[Analyze grammar]

ślokaṃ vā ślokapādaṃ vā akṣaraṃ vā nṛpātmaja || 139 ||
[Analyze grammar]

śṛṇuyādekacittastu viṣṇudayito bhavet || 139 ||
[Analyze grammar]

vyāsaṃ caiva sapatnīkaṃ pūjayecca yathāvidhi || 139 ||
[Analyze grammar]

lakṣmīnārāyaṇaṃ devaṃ pūjitaṃ tacca pūjayet || 139 ||
[Analyze grammar]

vācakaṃ pūjayed yastu bhūmivastrasudhenubhiḥ || 139 ||
[Analyze grammar]

viṣṇuḥ saṃpūjitastena sa sākṣāddevakīsutaḥ || 139 ||
[Analyze grammar]

pāraṇe pāraṇe rājanyathāvadbharatarṣabha || 140 ||
[Analyze grammar]

samāpya sarvāḥ prayataḥ saṃhitāḥ śāstrakovidaḥ || 141 ||
[Analyze grammar]

śubhe deśe niveśyātha kṣaumavastrābhisaṃvṛtāḥ || 142 ||
[Analyze grammar]

śuklāmbaradharaḥ sragvī śucirbhūtvā svalaṃkṛtaḥ || 143 ||
[Analyze grammar]

arcayeta yathānyāyaṃ gandhamālyaiḥ pṛthakpṛthak || 144 ||
[Analyze grammar]

pustakaṃ prayataḥ pūjya svarṇaratnairduḥkūlakaiḥ || 144 ||
[Analyze grammar]

prārthayeta tato nūnaṃ sarvakāmānyathepsitān || 144 ||
[Analyze grammar]

śrīphalārghyaṃ karābhyāṃ ca gṛhītvā tatra daṃpatī || 144 ||
[Analyze grammar]

atha prārthanā |
oṃ brahmanviṣṇo maheśāna putrāndehi mamānaghān || 144 ||
[Analyze grammar]

sāvitrīsahito brahmaṃl lakṣmīsahita keśava || 144 ||
[Analyze grammar]

pārvatīsahitaḥ svāmiñchiva putrāndadasva naḥ || 144 ||
[Analyze grammar]

putradānene deveśa putravantaṃ kuruṣva mām || 144 ||
[Analyze grammar]

iti prārthanā |
pradakṣiṇāṃ namaskāro harau pustakameva || 144 ||
[Analyze grammar]

jaya devādhideveśa lakṣmīvāsa namo'stu te || 144 ||
[Analyze grammar]

jaya tvaṃ jagatāṃ nātha kāmanāṃ mama pūraya || 144 ||
[Analyze grammar]

yaṃ yaṃ cintayate kāmaṃ taṃ tamāpnoti niṣcitam || 144 ||
[Analyze grammar]

harivaṃśaḥ śruto yena tasya hastagato jayaḥ || 144 ||
[Analyze grammar]

viṣṇureva mahāyogī yogena stūyate hi yaḥ || 144 ||
[Analyze grammar]

stūyate brahmasahitairṛṣibhiḥ śaṃkareṇa ca || 144 ||
[Analyze grammar]

stūyate sarvadevaiśca prasannabalapauruṣaiḥ || 144 ||
[Analyze grammar]

kuryāt ṣoḍaśabhiḥ karṣairmūrtiṃ nārāyaṇasya tu || 144 ||
[Analyze grammar]

narasya daśabhiḥ karṣaiḥ suvarṇasya narādhipa || 144 ||
[Analyze grammar]

bhūṣaṇaiḥ samalaṃkṛtya pratiṣṭḥāṃ kārayettayoḥ || 144 ||
[Analyze grammar]

mahāpuruṣasūktena hyabhiṣekaṃ tu kārayet || 144 ||
[Analyze grammar]

pūjayitvā gandhamālyaiḥ svastivācanapūrvakam || 144 ||
[Analyze grammar]

juhuyādvaiṣṇavairmantrairaṣṭottaraśataṃ tilaiḥ || 144 ||
[Analyze grammar]

homānte mūrtisahitaṃ harivaṃśasya pustakam || 144 ||
[Analyze grammar]

pūjayetprayato bhūtvā śraddadhānena cetasā || 144 ||
[Analyze grammar]

sarvālaṃkārasaṃyuktaṃ mūrtiyuktaṃ savedanam || 144 ||
[Analyze grammar]

citrapuṣṭadvayayutamācāryāya nivedayet || 144 ||
[Analyze grammar]

tataśca brāhmaṇān rājanprayataḥ śiṣṭamānasaḥ || 144 ||
[Analyze grammar]

saṃhitāpustakān rājanprayataḥ susamāhitaḥ || 145 ||
[Analyze grammar]

bhaktairmāṃsaiśca peyaiśca kāmaiśca vividhaiḥ śubhaiḥ || 146 ||
[Analyze grammar]

hiraṇyaṃ ca suvarṇaṃ ca dakṣiṇāmatha dāpayet || 147 ||
[Analyze grammar]

sarvatra tripalaṃ svarṇaṃ dātavyaṃ prayatātmanā || 147 ||
[Analyze grammar]

tadardhaṃ pādaśeṣaṃ vā vittaśāṭyavivarjitam || 147 ||
[Analyze grammar]

yad yadevātmano'bhīṣṭaṃ tad taddeyaṃ dvijātaye || 147 ||
[Analyze grammar]

sarvathā toṣayedbhaktyā vācakaṃ gurumātmanaḥ || 147 ||
[Analyze grammar]

devatāḥ kīrtayetsarvā naranārāyaṇau tathā || 148 ||
[Analyze grammar]

tato gandhaiśca mālyaiśca svalaṃkṛtya dvijottamān || 149 ||
[Analyze grammar]

tarpayeddvividhaiḥ kāmairdānaiścoccāvacaistathā || 150 ||
[Analyze grammar]

atirātrasya yajñasya phalaṃ prāpnoti mānavaḥ || 151 ||
[Analyze grammar]

prāpnuyācca kratuphalaṃ tathā parvaṇi parvaṇi || 152 ||
[Analyze grammar]

vācako bharataśreṣṭha vyaktākṣarapadasvaraḥ || 152 ||
[Analyze grammar]

bhaviṣyaṃ śrāvayedviprānbhārataṃ bharatarṣabha || 152 ||
[Analyze grammar]

bhuktavatsu dvijendreṣu yathāvatsaṃpradāpayet || 152 ||
[Analyze grammar]

vācakaṃ bharataśreṣṭha bhojayitvā svalaṃkṛtam || 153 ||
[Analyze grammar]

brāhmaṇeṣu tu tuṣṭeṣu prasannāḥ sarvadevatāḥ || 153 ||
[Analyze grammar]

anena vidhinā yastu harivaṃśaṃ śṛṇoti hi || 153 ||
[Analyze grammar]

atirātrasya yajñasya phalaṃ prāpnoti mānavaḥ || 153 ||
[Analyze grammar]

vittaśāṭyaṃ samāśritya yo nu kuryādimaṃ vidhim || 153 ||
[Analyze grammar]

yathoktaṃ na phalaṃ tasya bhavediha na saṃśayaḥ || 153 ||
[Analyze grammar]

śrutvā tatpustakaṃ deyaṃ pratimā parvaṇi tathā || 153 ||
[Analyze grammar]

ācāryāya prayatnena toṣayedbrāhmaṇaṃ tathā || 153 ||
[Analyze grammar]

vācakaḥ parituṣṭaśca śubhāṃ prītimanuttamām || 154 ||
[Analyze grammar]

vācake parituṣṭe tu śubhā prītiranuttamā || 154 ||
[Analyze grammar]

tato hi varaṇaṃ kāryaṃ dvijānāṃ bharatarṣabha || 155 ||
[Analyze grammar]

sarvakāmairyathānyāyaṃ sādhubhiśca pṛthagvidhaiḥ || 155 ||
[Analyze grammar]

ityeṣa vidhiruddiṣṭo mayā te dvipadāṃ vara || 156 ||
[Analyze grammar]

śraddadhānena vai bhāvyaṃ yanmāṃ tvaṃ paripṛcchasi || 157 ||
[Analyze grammar]

janamejayaḥ harivaṃśamimaṃ puṇyaṃ vidhinā kena suvrata || 157 ||
[Analyze grammar]

śṛṇuyātpuruṣo nityaṃ paṭhecca niyatātmavān || 157 ||
[Analyze grammar]

vaiśaṃpāyanaḥ tathā vakṣyāmi te sarvaṃ śṛṇuṣvaikamanā nṛpa || 157 ||
[Analyze grammar]

namaskṛtya jagannāthaṃ devaṃ nārāyaṇaṃ harim || 157 ||
[Analyze grammar]

pārāśaryaṃ tathā vyāsaṃ māṃ ca tvāṃ ca jagatpate || 157 ||
[Analyze grammar]

arcayetpustakaṃ pūrvaṃ gandhapuṣpādinā saha || 157 ||
[Analyze grammar]

snātvā śuciḥ prasannātmā savyenādāya pustakam || 157 ||
[Analyze grammar]

dakṣiṇena namaskṛtya kareṇa vidhinā naraḥ || 157 ||
[Analyze grammar]

adhyāyaṃ ekaṃ devebhyaḥ śrāvayeta sadā naraḥ || 157 ||
[Analyze grammar]

gandharvebhyaḥ piśācebhyo guhyakebhyastathaiva ca || 157 ||
[Analyze grammar]

vāgyataḥ prayato bhūtvā ekamadhyāyamācaret || 157 ||
[Analyze grammar]

tataścāpi yathāśakti paṭheta niyatātmavān || 157 ||
[Analyze grammar]

śrāvayetsatataṃ vipro nityaṃ deveśvare harau || 157 ||
[Analyze grammar]

sukhaduḥkhe tathā krodhe devakārye tathaiva ca || 157 ||
[Analyze grammar]

pitṛkārye tathā yāne vivāhe maṃgale'pi ca || 157 ||
[Analyze grammar]

sāyaṃ prātaḥ sadā rājanmanaḥkṣobhe tathaiva ca || 157 ||
[Analyze grammar]

vidyārambhe tathā cānte vidyāgrahaṇasaṃnidhau || 157 ||
[Analyze grammar]

vācayeta mahārāja tatra tatra samṛddhaye || 157 ||
[Analyze grammar]

caritaṃ devadevasya puṇyātyeva divāniśam || 157 ||
[Analyze grammar]

tasmātsarvaprayatnena paṭhedvaṃśaṃ harernṛpa || 157 ||
[Analyze grammar]

na nāstikeṣu vaktavyaṃ kṛtaghne na ca pāpiṣu || 157 ||
[Analyze grammar]

vācayanvāpi rājendra tadā tūṣṇīṃ tu saṃyataḥ || 157 ||
[Analyze grammar]

anyathā kilbiṣī rājannātra kāryā vicāraṇā || 157 ||
[Analyze grammar]

caturvargapradaṃ nityaṃ caritaṃ keśavasya ha || 157 ||
[Analyze grammar]

tasmāddhi bhavatā nityaṃ gopyaṃ sarvatra bhārata || 157 ||
[Analyze grammar]

śuśrūṣave ca vaktavyaṃ namaskṛtya janārdanam || 157 ||
[Analyze grammar]

niyamasthaḥ śuciḥ śrotā śṛṇuyānnānyamānasaḥ || 157 ||
[Analyze grammar]

idaṃ cāpyaparaṃ rājañchṛṇu yatnaparo bhava || 157 ||
[Analyze grammar]

pāraṇakramamevaitatpātre darbhān samānayet || 157 ||
[Analyze grammar]

udakumbhān samānīya kuryātpāraṇamāditaḥ || 157 ||
[Analyze grammar]

samāpte pāraṇe rājan snānaṃ tena samārabhet || 157 ||
[Analyze grammar]

vācakasyāpi rājendra ślakṣṇaṃ vāsoyugaṃ dadet || 157 ||
[Analyze grammar]

māṇikyaṃ hāṭakaṃ vāpi bhūmiṃ gāścāpi yatnataḥ || 157 ||
[Analyze grammar]

tena prīto harirviṣṇurātmasāyujyamānayet || 157 ||
[Analyze grammar]

idaṃ puṇyamidaṃ puṇyamityuvāca mahāmuniḥ || 157 ||
[Analyze grammar]

yaḥ śrāvayeddharernityaṃ yathāśakti naraḥ sadā || 157 ||
[Analyze grammar]

harervaṃśaṃ harervaṃśaṃ iti vā nityamācaret || 157 ||
[Analyze grammar]

harivaṃśe sthite rājan ko nāma narakaṃ vrajet || 157 ||
[Analyze grammar]

kṛpaṇo vā yadi syāttu kasyāhurnarake bhayam || 157 ||
[Analyze grammar]

etasya śravaṇe rājanpāraṇe ca narottama || 157 ||
[Analyze grammar]

tasmād yatnavatā nityaṃ śreyaśca paramṛcchati || 157 ||
[Analyze grammar]

sūta uvāca ityetatpāraṇe puṇyaṃ śravaṇeṣu ca yo vidhiḥ || 157 ||
[Analyze grammar]

proktāvetau mayā vipra mahābhāratakīrtane || 157 ||
[Analyze grammar]

mahāgranthaṃ mahārthaṃ ca mahad yuddhasamāśrayam || 157 ||
[Analyze grammar]

mahadbhirdhāryate yasmānmahābhāratamucyate || 157 ||
[Analyze grammar]

bhārataṃ śṛṇuyānnityaṃ bhārataṃ parikīrtayet || 157 ||
[Analyze grammar]

bhārataṃ bhavane yasya tasya haste gato jayaḥ || 157 ||
[Analyze grammar]

yaḥ śṛṇoti vividhena saṃhitāṃ || 157 ||
[Analyze grammar]

śrāvayeddvijavarāṃśca bhaktitaḥ || 157 ||
[Analyze grammar]

sottamāṃ gatiṃ avāpya modate || 157 ||
[Analyze grammar]

devasaṃgha saṃhitastriviṣṭape || 157 ||
[Analyze grammar]

dvaipāyanoṣṭapuṭaniḥsṛtamaprameyaṃ || 157 ||
[Analyze grammar]

puṇyaṃ pavitramatha pāpaharaṃ śivaṃ ca || 157 ||
[Analyze grammar]

yo bhārataṃ samadhigacchati vācyamānaṃ || 157 ||
[Analyze grammar]

kiṃ tasya puṣkarajalairabhiśecanena || 157 ||
[Analyze grammar]

yo gośataṃ kanakaśṛṅgakhuraṃ pradadyād || 157 ||
[Analyze grammar]

viprāya vedaviduṣe vinayānvitāya || 157 ||
[Analyze grammar]

puṇyāṃ ca bhāratakathāṃ śṛṇuyātsademāṃ || 157 ||
[Analyze grammar]

tulyaṃ phalaṃ bhavati tasya ca tasya caiva || 157 ||
[Analyze grammar]

ityuktvā virarāmaivaṃ vyāsaśiṣyo mahātapāḥ || 157 ||
[Analyze grammar]

janamejayastu rājarṣirviṣṇorbhaktiṃ samudvahan || 157 ||
[Analyze grammar]

śaśāsa ca nṛpo rājā rājyaṃ nihatakaṇṭakam || 157 ||
[Analyze grammar]

ubhau sukṛtinau loke kṛṣṇaprītisamanvitau || 157 ||
[Analyze grammar]

niyataṃ svargagāminau || 157 ||
[Analyze grammar]

bhāratādvividhaṃ puṇyaṃ bhārate vividhāḥ kathāḥ || 157 ||
[Analyze grammar]

bhārataṃ sevate yaśca dīrghamāyuravāpnuyāt || 157 ||
[Analyze grammar]

sa yāti paramaṃ padam || 157 ||
[Analyze grammar]

bhārataṃ sarvaśāstrāṇāmuttamaṃ bharatarṣabha || 157 ||
[Analyze grammar]

bhāratātprāpyate śreyo mokṣastena bravīmi te || 157 ||
[Analyze grammar]

mahābhāratamākhyānaṃ kṣitiṃ gāṃ ca sarasvatīṃ || 157 ||
[Analyze grammar]

brāhmaṇān keśavaṃ caiva prātarutthāya kīrtayet || 157 ||
[Analyze grammar]

kīrtayannāvasīdati || 157 ||
[Analyze grammar]

vande māyāraṇe puṇye bhārate bharatarṣabha || 157 ||
[Analyze grammar]

ādau cānte ca madhye ca hariḥ sarvatra gīyate || 157 ||
[Analyze grammar]

yatra viṣṇukathā divyā śrūyate ca sanātanaḥ || 157 ||
[Analyze grammar]

tacchrotavyaṃ manuṣyeṇa paraṃ sukhamihecchatā || 157 ||
[Analyze grammar]

eta mahārthaṃ ca mahad yuddhasamāśrayam || 157 ||
[Analyze grammar]

mahadbhirdhriyate yasmānmahābhāratamucyate || 157 ||
[Analyze grammar]

bhārata neha saṃhitāṃ || 157 ||
[Analyze grammar]

śrāvayedbudhajanāṃśca bhaktitaḥ || 157 ||
[Analyze grammar]

sottamāṃ gatimavāpya modate || 157 ||
[Analyze grammar]

devasaṃghasahitastriviṣṭape || 157 ||
[Analyze grammar]

putrapautrasahitaśca vīryavān || 157 ||
[Analyze grammar]

bhārataśravaṇe rājanpāraṇe ca nṛpottama || 158 ||
[Analyze grammar]

sadā yatnavatā bhāvyaṃ śreyastu paramicchatā || 159 ||
[Analyze grammar]

bhārataṃ śṛṇuyānnityaṃ bhārataṃ parikīrtayet || 160 ||
[Analyze grammar]

bhārataṃ bhavane yasya tasya hastagato jayaḥ || 161 ||
[Analyze grammar]

bhārataṃ paramaṃ puṇyaṃ bhārate vividhāḥ kathāḥ || 162 ||
[Analyze grammar]

bhārataṃ sevyate devairbhārataṃ paramaṃ padam || 163 ||
[Analyze grammar]

bhārate śriyamabhyeti bhārataṃ yāga ucyate || 163 ||
[Analyze grammar]

bhārataṃ sarvaśāstrāṇāmuttamaṃ bharatarṣabha || 164 ||
[Analyze grammar]

bhāratātprāpyate mokṣastattvametadbravīmi te || 165 ||
[Analyze grammar]

mahābhāratamākhyānaṃ kṣitiṃ gāṃ ca sarasvatīm || 166 ||
[Analyze grammar]

brahmāṇaṃ keśavaṃ caiva kīrtayannāvasīdati || 167 ||
[Analyze grammar]

vede rāmāyaṇe puṇye bhārate bharatarṣabha || 168 ||
[Analyze grammar]

ādau cānte ca madhye ca hariḥ sarvatra gīyate || 169 ||
[Analyze grammar]

yatra viṣṇukathā divyāḥ śrutayaśca sanātanāḥ || 170 ||
[Analyze grammar]

tacchrotavyaṃ manuṣyena paraṃ padamihecchatā || 171 ||
[Analyze grammar]

etatpavitraṃ paramametaddharmanidarśanam || 172 ||
[Analyze grammar]

etatsarvaguṇopetaṃ śrotavyaṃ bhūtimicchatā || 173 ||
[Analyze grammar]

yaddattaṃ śṛṇuyānnityaṃ śraddhāyuktena saṃyutam || 173 ||
[Analyze grammar]

kriyate'sārasaṃsāre vāñchitasyaiva kāraṇam || 173 ||
[Analyze grammar]

harivaṃśasya śravaṇamiti dvaipāyano'bravīt || 173 ||
[Analyze grammar]

aśvamedhasahasreṇa vājapeyaśataistathā || 173 ||
[Analyze grammar]

yatphalaṃ prāpyate puṃbhistaddharervaṃśapāraṇāt || 173 ||
[Analyze grammar]

ajaramamaramekaṃ dhyeyamādyantaśūnyaṃ || 173 ||
[Analyze grammar]

saguṇamaguṇamādyaṃ sthūlamatyantasūkṣmam || 173 ||
[Analyze grammar]

nirupamamanumeyaṃ yogināṃ jñānagamyaṃ || 173 ||
[Analyze grammar]

tribhuvanagurumīśaṃ tvāṃ prapanno'smi viṣṇo || 173 ||
[Analyze grammar]

sarvastaratu durgāṇi sarvo bhadrāṇi paśyatu || 173 ||
[Analyze grammar]

sarveṣāṃ vāñchitā arthā bhavantvasya ca pāraṇāt || 173 ||
[Analyze grammar]

yathānukīrtanaṃ puṇyaṃ pavitraṃ pāpanāśanam || 173 ||
[Analyze grammar]

gosahasrasamaṃ puṇyaṃ vājimedhaśataṃ phalam || 173 ||
[Analyze grammar]

dharmārthakāmamokṣāṃśca labhate nātra saṃśayaḥ || 173 ||
[Analyze grammar]

kāyikaṃ vācikaṃ caiva manasā samupārjitam || 173 ||
[Analyze grammar]

tatsarvaṃ nāśamāyāti tamaḥ sūryodaye yathā || 173 ||
[Analyze grammar]

aṣṭādaśapurāṇānāṃ śravaṇād yatphalaṃ bhavet || 173 ||
[Analyze grammar]

tatphalaṃ samavāpnoti vaiṣṇavo nātra saṃśayaḥ || 173 ||
[Analyze grammar]

striyaśca puruṣāścaiva vaiṣṇavaṃ padamāpnuyuḥ || 173 ||
[Analyze grammar]

strībhiśca putrakāmābhiḥ śrotavyaṃ vaiṣṇavaṃ yaśaḥ || 173 ||
[Analyze grammar]

dakṣiṇā cātra deyā vai niṣkapañcasuvarṇakam || 173 ||
[Analyze grammar]

vācakāya yathāśaktyā yathoktaṃ phalamicchatā || 173 ||
[Analyze grammar]

svarṇaśṛṃgīṃ ca kapilāṃ savatsāṃ vastrasaṃvṛtām || 173 ||
[Analyze grammar]

vācakāya ca dadyāddhi ātmanaḥśreyaḥ icchatā || 173 ||
[Analyze grammar]

alaṃkāraṃ pradadyācca pāṇyorvai bharatarṣabha || 173 ||
[Analyze grammar]

karṇasyābharaṇaṃ dadyāddhanaṃ caiva viśeṣataḥ || 173 ||
[Analyze grammar]

bhūmidānaṃ samādadyādvācakāya narādhipa || 173 ||
[Analyze grammar]

bhūmidānasamaṃ dānaṃ na bhūtaṃ na bhaviṣyati || 173 ||
[Analyze grammar]

śṛṇoti śrāvayedvāpi satataṃ caiva yo naraḥ || 173 ||
[Analyze grammar]

sarvapāpavinimukto vaiṣṇavaṃ padamāpnuyāt || 173 ||
[Analyze grammar]

pitṝnuddharate sarvānekādaśa samudbhavān || 173 ||
[Analyze grammar]

ātmānaṃ sasutaṃ caiva striyaṃ ca bharatarṣabha || 173 ||
[Analyze grammar]

daśāṃśaścaiva homo'pi kartavyo'tra narādhipa || 173 ||
[Analyze grammar]

idaṃ mayā tavāgre ca proktaṃ sarvaṃ nararṣabha || 173 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 40

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: