Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

etasminnantare tatra rudrapāriṣadā raṇe || 1 ||
[Analyze grammar]

evaṃ sa śūlabhṛttatra punaryuddhaṃ pracakrame || 1 ||
[Analyze grammar]

māyāyuddhaṃ samāśritya pradyumnaṃ paryavārayan || 2 ||
[Analyze grammar]

sarvāṃstu nidrāvaśagān kṛtvā makaraketumān || 3 ||
[Analyze grammar]

dānavānnāśayattatra śarajālena vīryavān || 4 ||
[Analyze grammar]

pramāthagaṇabhūyiṣṭhāṃstatra tatra mahābalaḥ || 5 ||
[Analyze grammar]

tatastu jṛmbhamāṇasya devasyākliṣṭakarmaṇaḥ || 6 ||
[Analyze grammar]

jvālā prādurabhūdvaktrāddahantīva diśo daśa || 7 ||
[Analyze grammar]

tatastu dharaṇī devī pīḍyamānā mahātmabhiḥ || 8 ||
[Analyze grammar]

brahmāṇaṃ paramodāraṃ vepamānābhyupāgamat || 9 ||
[Analyze grammar]

pṛthivyuvāca devadeva mahābāho pīḍyāmi paramaujasā || 10 ||
[Analyze grammar]

kṛṣṇarudrabharākrāntā bhaviṣyaikārṇavā punaḥ || 11 ||
[Analyze grammar]

aviṣahyamimaṃ bhāraṃ cintayasva pitāmaha || 12 ||
[Analyze grammar]

laghvībhūtā yathā deva dhārayeyaṃ carācaram || 13 ||
[Analyze grammar]

tatastu kāsyapīṃ devīṃ pratyuvāca pitāmahaḥ || 14 ||
[Analyze grammar]

muhūrtaṃ dhārayātmānamāśu laghvī bhaviṣyasi || 15 ||
[Analyze grammar]

dṛṣṭvā tu bhagavānbrahmā rudraṃ vacanamabravīt || 16 ||
[Analyze grammar]

sṛṣṭo mahāsuravadhaḥ kiṃ bhūyaḥ parirakṣase || 17 ||
[Analyze grammar]

na ca yuddhaṃ mahābāho kṛṣṇena tava rocate || 18 ||
[Analyze grammar]

na ca budhyasi kṛṣṇaṃ tvamātmānaṃ hi dvidhākṛtam || 19 ||
[Analyze grammar]

tataḥ śarīrayogāddhi bhagavānavyayaḥ prabhuḥ || 20 ||
[Analyze grammar]

praviśya paśyate kṛtsnāṃstrīṃ lokān sacarācarān || 21 ||
[Analyze grammar]

saśaraṃ sadhanuṣkaṃ ca dṛṣṭvātmānaṃ vijṛmbhitam || 21 ||
[Analyze grammar]

praviśya yogaṃ yogātmā varāṃstānanucintayan || 21 ||
[Analyze grammar]

dvāravatyāṃ yaduktaṃ ca tadanusmṛtya sarvaśaḥ || 21 ||
[Analyze grammar]

jagāda nottaraṃ kiṃ cinnivṛtto'sau bhavattadā || 21 ||
[Analyze grammar]

ātmānaṃ kṛṣṇadehasthaṃ paśyate hyekayonijam || 22 ||
[Analyze grammar]

tato niḥsṛtya rudrastu nyastavādo'bhavanmṛdhe || 23 ||
[Analyze grammar]

brahmāṇaṃ cābravīd rudro na yotsye bhagavanniti || 24 ||
[Analyze grammar]

kṛṣṇena saha saṃgrāme laghvī bhavatu medinī || 25 ||
[Analyze grammar]

tataḥ kṛṣṇo'tha rudraśca pariṣvajya parasparam || 26 ||
[Analyze grammar]

parāṃ prītimupāgamya saṃgrāmādapajagmatuḥ || 27 ||
[Analyze grammar]

etadarthe purā rājanmārkaṇḍeyaṃ tu nāradaḥ || 27 ||
[Analyze grammar]

na ca tau paśyate kaścid yoginau yogamāgatau || 28 ||
[Analyze grammar]

eko brahmā tathā kṛtvā paśyaṃl lokapitāmahaḥ || 29 ||
[Analyze grammar]

uvācaitatsamuddiśya mārkaṇḍeyaṃ sanāradam || 30 ||
[Analyze grammar]

pārśvathaṃ paripapraccha jñātvā vai dīrghadarśinam || 31 ||
[Analyze grammar]

mandarasya gireḥ pārśve nalinyāṃ bhavakeśavau || 32 ||
[Analyze grammar]

rātrau svapnāntare brahmanmayā dṛṣṭau harācyutau || 33 ||
[Analyze grammar]

hariṃ ca hararūpeṇa haraṃ ca harirūpiṇam || 34 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiṃ pītāmbaradharaṃ haram || 35 ||
[Analyze grammar]

triśūlapaṭṭisadharaṃ vyāghracarmadharaṃ harim || 36 ||
[Analyze grammar]

garuḍasthaṃ cāpi haraṃ hariṃ ca vṛṣabhadhvajam || 37 ||
[Analyze grammar]

vismayo me mahānbrahmandṛṣṭvā tatparamādbhutam || 38 ||
[Analyze grammar]

etadācakṣva bhagavanyāthātathyena suvrata || 39 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
śivāya viṣṇurūpāya viṣṇave śivarūpiṇe || 41 ||
[Analyze grammar]

yathāntaraṃ na paśyāmi tena tau diśataḥ śivam || 42 ||
[Analyze grammar]

anādimadhyanidhanametadakṣaramavyayam || 43 ||
[Analyze grammar]

tadeva te pravakśyāmi rūpaṃ hariharātmakam || 44 ||
[Analyze grammar]

yo vai viṣṇuḥ sa vai rudro yo rudraḥ sa pitāmahaḥ || 45 ||
[Analyze grammar]

ekā mūrtistrayo devā rudraviṣṇupitāmahāḥ || 46 ||
[Analyze grammar]

varadā lokakartāro lokanāthāḥ svayaṃbhuvaḥ || 47 ||
[Analyze grammar]

ardhanārīśvarāste tu vrataṃ tīvraṃ samāśritāḥ || 48 ||
[Analyze grammar]

yathā jale jalaṃ kṣiptaṃ jalameva tu tadbhavet || 49 ||
[Analyze grammar]

rudraṃ viṣṇuḥ praviṣṭastu tathā rudramayo bhavet || 50 ||
[Analyze grammar]

agnimagniḥ praviṣṭastu agnireva yathā bhavet || 51 ||
[Analyze grammar]

tathā viṣṇuṃ praviṣtastu rudro viṣṇumayo bhavet || 52 ||
[Analyze grammar]

rudramagnimayaṃ vidyādviṣṇuḥ somātmakaḥ smṛtaḥ || 53 ||
[Analyze grammar]

agniṣomātmakaṃ caiva jagatsthāvarajaṃgamam || 54 ||
[Analyze grammar]

kartārau cāpahartārau sthāvarasya carasya ca || 55 ||
[Analyze grammar]

jagataḥ śubhakartārau prabhū viṣṇumaheśvarau || 56 ||
[Analyze grammar]

kartṛkāraṇakartārau kartṛkāraṇakārakau || 57 ||
[Analyze grammar]

bhūtabhavyabhavau devau nārāyaṇamaheśvarau || 58 ||
[Analyze grammar]

etau tau ca pravaktārāvetau tau ca prabhāmayau || 57 ||
[Analyze grammar]

jagataḥ pālakāvetāvetau sṣṛṭikarau smṛtau || 57 ||
[Analyze grammar]

ete caiva pravarṣanti bhānti vānti sṛjanti ca || 59 ||
[Analyze grammar]

etatparataraṃ guhyaṃ kathitaṃ te pitāmaha || 60 ||
[Analyze grammar]

yaścainaṃ paṭhate nityaṃ yaścainaṃ śṛṇuyānnaraḥ || 61 ||
[Analyze grammar]

prāpnoti paramaṃ sthānaṃ viṣṇurudraprasādajam || 62 ||
[Analyze grammar]

devau hariharau stoṣye brahmaṇā saha saṃgatau || 63 ||
[Analyze grammar]

etau ca paramau devau jagataḥ prabhavāpyayau || 64 ||
[Analyze grammar]

rudrasya paramo viṣṇurviṣṇośca paramaḥ śivaḥ || 65 ||
[Analyze grammar]

eka eva dvidhā bhūto loke carati nityaśaḥ || 66 ||
[Analyze grammar]

na vinā śaṃkaraṃ viṣṇurna vinā keśavaṃ śivaḥ || 67 ||
[Analyze grammar]

tasmādekatvamāyātau rudropendrau tu tau purā || 68 ||
[Analyze grammar]

namo rudrāya kṛṣṇāya namaḥ saṃhatacāriṇe || 69 ||
[Analyze grammar]

namaḥ ṣaḍardhanetrāya dvinetrāya ca vai namaḥ || 70 ||
[Analyze grammar]

namaḥ piṅgalanetrāya padmanetrāya vai namaḥ || 71 ||
[Analyze grammar]

namaḥ kumāragurave pradyumnagurave namaḥ || 72 ||
[Analyze grammar]

namo dharaṇīdharāya ganṅgādharāya vai namaḥ || 73 ||
[Analyze grammar]

namo mayūrapicchāya namaḥ keyūradhāriṇe || 74 ||
[Analyze grammar]

namaḥ kapālamālāya vanamālāya vai namaḥ || 75 ||
[Analyze grammar]

namastriśūlahastāya cakrahastāya vai namaḥ || 76 ||
[Analyze grammar]

namaḥ kanakadaṇḍāya namaste vratadaṇḍine || 77 ||
[Analyze grammar]

namaścarmanivāsāya namaste pītavāsase || 78 ||
[Analyze grammar]

namo'stu lakṣmīpataye umāyāḥ pataye namaḥ || 79 ||
[Analyze grammar]

namaḥ khaṭvāṅgadhārāya namo musaladhāriṇe || 80 ||
[Analyze grammar]

namo bhasmāṅgarāgāya namaḥ kṛṣṇāṅgadhāriṇe || 81 ||
[Analyze grammar]

namaḥ śmaśānavāsāya namastvāśramavāsine || 82 ||
[Analyze grammar]

namo vṛṣabhavāhāya namo garuḍavāhine || 83 ||
[Analyze grammar]

namo'stvanekarūpāya bahurūpāya vai namaḥ || 84 ||
[Analyze grammar]

namaḥ pralayakartre ca namaḥ sṛṣṭikarāya ca || 85 ||
[Analyze grammar]

namo'stu bahurūpāya namo bhairavarūpiṇe || 86 ||
[Analyze grammar]

virūpākṣāya devāya namaḥ saumyekṣaṇāya ca || 87 ||
[Analyze grammar]

dakṣayajñavināśāya balerniyamanāya ca || 88 ||
[Analyze grammar]

namaḥ parvatavāsāya namaḥ sāgaravāsine || 89 ||
[Analyze grammar]

namaḥ suraripughnāya tripuraghnāya vai namaḥ || 90 ||
[Analyze grammar]

namo'stu narakaghnāya namaḥ kāmāṅganāśine || 91 ||
[Analyze grammar]

puṣpadantavināśāya namo madhuvighātine || 90 ||
[Analyze grammar]

namo'stvandhakanāśāya namaḥ kaiṭabhaghātine || 92 ||
[Analyze grammar]

namaḥ sahasrahastāya namo'saṃkhyeyabāhave || 93 ||
[Analyze grammar]

namaḥ sahasraśīrṣāya bahuśīrṣāya vai namaḥ || 94 ||
[Analyze grammar]

dāmodarāya devāya muñjamekhaline namaḥ || 95 ||
[Analyze grammar]

namaste bhagavanviṣṇo namaste bhagavañchiva || 96 ||
[Analyze grammar]

namaste bhagavandeva namaste devapūjita || 97 ||
[Analyze grammar]

namaste sāmabhirgīta namaste yajubhiḥ saha || 98 ||
[Analyze grammar]

namaste suraśatrughna namaste'surapūjita || 99 ||
[Analyze grammar]

namaste karmiṇāṃ karma namo'mitaparākrama || 100 ||
[Analyze grammar]

hṛṣīkeśa namaste'stu svarṇakeśa namo'stu te || 101 ||
[Analyze grammar]

imaṃ stavaṃ yo rudrasya viṣṇoścaiva mahātmanaḥ || 102 ||
[Analyze grammar]

sametya ṛṣibhiḥ sarvaiḥ stutau tau sumahātmabhiḥ || 103 ||
[Analyze grammar]

vyāsena devaviduṣā nāradena ca dhīmatā || 104 ||
[Analyze grammar]

bhāradvājena gārgyeṇa viśvāmitreṇa vai tathā || 105 ||
[Analyze grammar]

viśvāmitreṇa vātsyena tathā caiva sumantunā || 104 ||
[Analyze grammar]

agastyena pulastyena dhaumyena ca mahātmanā || 106 ||
[Analyze grammar]

yaścedaṃ paṭhate stotraṃ nityaṃ hariharātmakam || 107 ||
[Analyze grammar]

arogo balavāṃścaiva jāyate nātra saṃśayaḥ || 108 ||
[Analyze grammar]

śriyaṃ ca labhate nityaṃ na ca svargānnivartate || 109 ||
[Analyze grammar]

aputro labhate putraṃ kanyā vindati satpatim || 110 ||
[Analyze grammar]

gurviṇī śṛṇute yā tu varaṃ putraṃ prasūyate || 111 ||
[Analyze grammar]

rākṣasāśca piśācāśca bhūtāni ca vināyakāḥ || 112 ||
[Analyze grammar]

bhayaṃ tatra na kurvanti yatrāyaṃ paṭhyate stavaḥ || 113 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 37

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: