Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca prādurbhāve muniśreṣṭha māthure caritaṃ śubham || 1 ||
[Analyze grammar]

kathaṃ devo devataruṃ hṛtavāndevakīsutaḥ || 1 ||
[Analyze grammar]

tadvadāśu guro mahyamaviglānaṃ kathaṃ hariḥ || 1 ||
[Analyze grammar]

śṛṇvanvai nādhigacchāmi tṛptiṃ kṛṣṇasya dhīmataḥ || 2 ||
[Analyze grammar]

dvārakāyāṃ nivasataḥ kṛtadārasya yadguṇam || 3 ||
[Analyze grammar]

caritaṃ brūhi kṛṣṇasya sarvaṃ hi viditaṃ tava || 4 ||
[Analyze grammar]

vaiśaṃpāyana uvāca janamejaya kṛṣṇasya kṛtadārasya bhārata || 5 ||
[Analyze grammar]

nibodha caritaṃ citraṃ tasyaiva sadṛśaṃ prabhoḥ || 6 ||
[Analyze grammar]

prāptadāro mahātejā vāsudevaḥ pratāpavān || 7 ||
[Analyze grammar]

rukmiṇyā sahito devyā yayau raivatakaṃ nṛpa || 8 ||
[Analyze grammar]

upavāsāvasānaṃ hi rukmiṇyāḥ pratipūjayan || 9 ||
[Analyze grammar]

tarpayiṣyan svayaṃ viprāñjagāma madhusūdanaḥ || 10 ||
[Analyze grammar]

kumārāḥ prayayustatra putrā bhrātara eva ca || 11 ||
[Analyze grammar]

preṣitā vāsudevena nāradasyābhyanujñayā || 12 ||
[Analyze grammar]

ṣoḍaśa strīsahasrāṇi jagmureva ca dhīmataḥ || 13 ||
[Analyze grammar]

ṛddhyā paramayā rājanviṣṇorevānurūpayā || 14 ||
[Analyze grammar]

tatastatra dvijātīnāṃ kāmānprādādadhokṣajaḥ || 15 ||
[Analyze grammar]

arthināṃ dharmanityānāṃ bandināmiṣṭavādinām || 16 ||
[Analyze grammar]

kalyāṇanāmagotrāṇāṃ mahatāṃ puṇyakarmaṇām || 17 ||
[Analyze grammar]

yaunaiḥ śrautaiśca mākhaiśca śuddhānāṃ kurunandana || 18 ||
[Analyze grammar]

tarpayitvā dvijān kāmairiṣṭairiṣṭaḥ satāṃ hariḥ || 19 ||
[Analyze grammar]

jñātīn saṃtarpayāmāsa yathārhaṃ dharmavatsalaḥ || 20 ||
[Analyze grammar]

upavāsāvasāne ca bhagavān saviśeṣataḥ || 21 ||
[Analyze grammar]

vaiśaṃpāyana uvāca kadācidatha rukmiṇyā vasan gehe janārdanaḥ || 21 ||
[Analyze grammar]

bahu mene priyāṃ bhāryāṃ rukmiṇīṃ bhīṣmakātmajām || 22 ||
[Analyze grammar]

vasatastasya kṛṣṇasya sadārasyāmitaujasaḥ || 23 ||
[Analyze grammar]

sahāsīnasya rukmiṇyā nārado'bhyāyayau muniḥ || 24 ||
[Analyze grammar]

āgataṃ cāprameyātmā munimindrānujastadā || 25 ||
[Analyze grammar]

śāstradṛṣṭena vidhinā arcayāmāsa keśavaḥ || 26 ||
[Analyze grammar]

so'rcito vāsudevena munirarcyatamaḥ satām || 27 ||
[Analyze grammar]

pārijātataroḥ puṣpaṃ dadau kṛṣṇāya bhārata || 28 ||
[Analyze grammar]

tadvṛkṣarājakusumaṃ rukmiṇyāḥ pradadau hariḥ || 29 ||
[Analyze grammar]

pārśvasthā sā hi kṛṣṇasya bhojyā naravarābhavat || 30 ||
[Analyze grammar]

pratigṛhya tu tatpuṣpaṃ kāmāraṇiraninditā || 31 ||
[Analyze grammar]

śirasyamalapatrāḍhyaṃ dadau kṛṣṇeṅgitānugā || 32 ||
[Analyze grammar]

trailokyarūpasarvasvaṃ nārāyaṇamanoharā || 33 ||
[Analyze grammar]

śuśubhe tena puṣpeṇa dviguṇaṃ rukmiṇī tadā || 34 ||
[Analyze grammar]

tāṃ nāradastathovāca munirbrahmasutastadā || 35 ||
[Analyze grammar]

tavaivaupayikaṃ puṣpamekaṃ devi pativrate || 36 ||
[Analyze grammar]

alaṃkṛtaṃ puṣpametatsaṃsargāttava sarvathā || 37 ||
[Analyze grammar]

atyarhā ca matā me tvametatpuṣpaṃ dhṛtavrate || 38 ||
[Analyze grammar]

kalyāṇaguṇasaṃpanne satataṃ bhartṛvatsale || 39 ||
[Analyze grammar]

amlānametatsatataṃ puṣpaṃ bhavati kāmini || 40 ||
[Analyze grammar]

saṃvatsaraparaṃ kālaṃ kālajñe guṇasaṃmate || 41 ||
[Analyze grammar]

īpsitānapi gandhāṃśca dadāti vadatāṃ vare || 42 ||
[Analyze grammar]

śītoṣṇe cepsite devi puṣpametatprayacchati || 43 ||
[Analyze grammar]

sravatyapi rasāndevi manasā kāṅkṣitānvarān || 44 ||
[Analyze grammar]

sevyamānaṃ ca saubhāgyaṃ dadāti varavarṇini || 45 ||
[Analyze grammar]

sravatyapi tathā gandhānīpsitānprativardhanān || 46 ||
[Analyze grammar]

yāni yāni ca puṣpāṇi tvaṃ devyabhilaṣiṣyasi || 47 ||
[Analyze grammar]

kusumaṃ vṛkṣarājasya tāni tāni pradāsyati || 48 ||
[Analyze grammar]

etadeva bhagādhānaṃ dharmiṣṭhe dharmadaṃ tathā || 49 ||
[Analyze grammar]

matiṃ ca nāśubhe dhatte dhāryamāṇaṃ sadā śubhe || 50 ||
[Analyze grammar]

yad yadicchasi varṇaṃ ca tatsarvaṃ dhārayiṣyati || 51 ||
[Analyze grammar]

svalpaṃ vā yadi vā sthūlaṃ chandataste bhaviṣyati || 52 ||
[Analyze grammar]

aniṣṭagandhaharaṇametatsadgandhavardhanam || 53 ||
[Analyze grammar]

pradīpakarma rātrau ca karoti kamalekṣaṇe || 54 ||
[Analyze grammar]

saṃtānakasrajo mālāṃ puṣpavastrādi vācyutam || 55 ||
[Analyze grammar]

puṣpamaṇḍapamukhyāni cintitena pradāsyati || 56 ||
[Analyze grammar]

bubhukṣā vā pipāsā vā glānirvāpyatha vā jarā || 57 ||
[Analyze grammar]

devyetaddhārayantyāste svacchandena bhaviṣyati || 58 ||
[Analyze grammar]

anugītāni gītāni dāsyatyapi ca cintite || 59 ||
[Analyze grammar]

suvāditrān sumadhurāṃstathaiva tava saṃmatān || 60 ||
[Analyze grammar]

pūrṇe saṃvatsare devi puṣpametattavāntikāt || 61 ||
[Analyze grammar]

nivartsyate taruvaraṃ samayena prayāsyati || 62 ||
[Analyze grammar]

kṛtireṣā hi bhadraṃ te pārijātasya suprabhe || 63 ||
[Analyze grammar]

nisargataḥ sargakṛtā satkārārthe'suradviṣām || 64 ||
[Analyze grammar]

umā devavarasyeṣṭā himācalasutā satī || 65 ||
[Analyze grammar]

dhārayedīśvarī nityaṃ puṣpāṇyetāni suprabhe || 66 ||
[Analyze grammar]

aditiśca sapaulomī mahendrasuratāraṇī || 67 ||
[Analyze grammar]

sāvitrī vedamātā ca śrīśca sarvaguṇodite || 68 ||
[Analyze grammar]

devapatnyastathaivānyā devāśca vasudevatāḥ || 69 ||
[Analyze grammar]

saṃvatsaraḥ paraḥ kālaḥ sarveṣāṃ tu na saṃśayaḥ || 70 ||
[Analyze grammar]

ṣoḍaśastrīsahasrāṇāṃ madhye tvaṃ khalu vartase || 71 ||
[Analyze grammar]

adyeṣṭāṃ vāsudevasya vedmi tvāṃ bhojanandini || 72 ||
[Analyze grammar]

sapatnyaste guṇopete sarvāḥ sarveśvarapriye || 73 ||
[Analyze grammar]

avamānāvasekena tvayā siktādya bhāmini || 74 ||
[Analyze grammar]

prakāśamadya saubhāgyamanivāryaṃ yaśaśca te || 75 ||
[Analyze grammar]

mandārakusumaṃ dattaṃ yatte madhunighātinā || 76 ||
[Analyze grammar]

adya sātrājitī devī jñāsyate varavarṇinī || 77 ||
[Analyze grammar]

saubhāgyāḍhyaṃ sadā vetti yātmānaṃ subhagā satī || 78 ||
[Analyze grammar]

sāmbamātātha gāndhārī bhāryāścānyā mahātmanaḥ || 79 ||
[Analyze grammar]

saubhāgyārthodyatākāṅkṣāmadya mokṣyanti niḥspṛhāḥ || 80 ||
[Analyze grammar]

saubhāgyaikaratho jaitrastava devyadya niḥsṛtaḥ || 81 ||
[Analyze grammar]

manoratharathānāṃ yaḥ sahasrairapi durjayaḥ || 82 ||
[Analyze grammar]

adyāhamavagacchāmi sarvathā sarvaśobhane || 83 ||
[Analyze grammar]

ātmā dvitīyaḥ kṛṣṇasya bhoje tvamiti bhāmini || 84 ||
[Analyze grammar]

trailokyaratnasarvasvamadadād yattavācyutaḥ || 85 ||
[Analyze grammar]

jīvitātiśayastena tvayā prāpto haripriye || 86 ||
[Analyze grammar]

nāradenaivamuktaṃ tu tathyaṃ vākyaṃ narādhipa || 87 ||
[Analyze grammar]

tatrasthāḥ śuśruvuḥ preṣyāḥ preṣitāḥ satyabhāmayā || 88 ||
[Analyze grammar]

devīnāṃ ca tathānyāsāṃ sapatnīnāṃ viśāṃ pate || 89 ||
[Analyze grammar]

dṛṣṭvā tāṃ saviśeṣaṃ ca nāradenābhyudāhṛtam || 90 ||
[Analyze grammar]

tacca śrutvā sunikhilaṃ preṣyābhiḥ strīsvabhāvataḥ || 91 ||
[Analyze grammar]

prakāśīkṛtamevāsīdviṣṇorantaḥpure tadā || 92 ||
[Analyze grammar]

karṇākarṇi tato devyaḥ kaulīnamiva sarvaśaḥ || 93 ||
[Analyze grammar]

mantrayāṃ cakrire hṛṣṭāḥ rukmiṇyātiguṇodayam || 94 ||
[Analyze grammar]

arheti putramāteti jyeṣṭheti ca samāgatāḥ || 95 ||
[Analyze grammar]

prāyeṇa pravadanti sma hṛṣṭā dāmodarastriyaḥ || 96 ||
[Analyze grammar]

mamṛṣe na sapatnyāstu tatsaubhāgyaguṇodayam || 97 ||
[Analyze grammar]

aho yādavaputrasya matibhīkṣyaṃ tu cāgatāḥ || 97 ||
[Analyze grammar]

satyabhāmā priyā nityaṃ viṣṇoratulatejasaḥ || 98 ||
[Analyze grammar]

rūpayauvanasaṃpannā svasaubhāgyena garvitā || 99 ||
[Analyze grammar]

abhimānavatī devī śrutvaiverṣyāvaśaṃ gatā || 100 ||
[Analyze grammar]

sā śubhaṃ kauṅkumaṃ vāsaḥ samutsṛjya śucismitā || 100 ||
[Analyze grammar]

mahārajatarāgaṃ ca śukle jagrāha vāsasī || 100 ||
[Analyze grammar]

samutsṛjantī vasanaṃ sakuṅkumaṃ || 101 ||
[Analyze grammar]

śucismitā śuklatamaikamaṃśukam || 102 ||
[Analyze grammar]

jagrāha roṣākulitena cetasā || 103 ||
[Analyze grammar]

vahneḥ śikhā śrīriva vardhitendhanā || 104 ||
[Analyze grammar]

daṃdahyamānā jvalanena vardhatā || 105 ||
[Analyze grammar]

īrṣyāsamutthena gataprabheva || 106 ||
[Analyze grammar]

krodhānvitā krodhagṛhaṃ viviktaṃ || 107 ||
[Analyze grammar]

viveśa tāreva ghanaṃ satoyam || 108 ||
[Analyze grammar]

badhvā lalāṭe himacandraśuklaṃ || 109 ||
[Analyze grammar]

dukūlapaṭṭaṃ priyaroṣacihnam || 110 ||
[Analyze grammar]

paryantadeśaṃ sarasena devī || 111 ||
[Analyze grammar]

vilipya sā lohitacandanena || 112 ||
[Analyze grammar]

saṃsmṛtya saṃsmṛtya śiraḥ saroṣaṃ || 113 ||
[Analyze grammar]

prakampamānā samayopaviṣṭā || 114 ||
[Analyze grammar]

dīrghopadhāne śayane'panīya || 115 ||
[Analyze grammar]

vibhūṣaṇānyekanibaddhaveṇī || 116 ||
[Analyze grammar]

akāraṇārthena viruṣyamānā || 117 ||
[Analyze grammar]

preṣyājanasyābhijanena yācitā || 118 ||
[Analyze grammar]

vicūrṇayāmāsa kuśeśayaṃ sā || 119 ||
[Analyze grammar]

niḥśvasya niḥśvasya nakhairnatabhrūḥ || 120 ||
[Analyze grammar]

vaiśaṃpāyana uvāca upaviṣṭaṃ muniṃ jñātvā rukmiṇyā saha keśavaḥ || 121 ||
[Analyze grammar]

niścakrāmāprameyātmā vyapadeśena sarvakṛt || 122 ||
[Analyze grammar]

jagāma tvaritaścaiva satyabhāmāgṛhaṃ mahat || 123 ||
[Analyze grammar]

ramye raivatakoddeśe nirmitaṃ viśvakarmaṇā || 124 ||
[Analyze grammar]

abhimānavatīmiṣṭāṃ prāṇairapi garīyasīm || 125 ||
[Analyze grammar]

jānan sātrājitīṃ viṣṇurviveśa śanakairiva || 126 ||
[Analyze grammar]

ruṣitāmiva tāṃ devīṃ snehātsaṃkalpayanniva || 127 ||
[Analyze grammar]

bhītabhīto'tiśanakairviveśa yadunandanaḥ || 128 ||
[Analyze grammar]

dārukaṃ dvāradeśe tu tiṣṭhetyuktvā viveśa ha || 129 ||
[Analyze grammar]

nāradasyopacārārthaṃ pradyumnaṃ viniyujya ca || 130 ||
[Analyze grammar]

sa dadarśa priyāṃ dūratkrodhāgāragatāṃ tadā || 131 ||
[Analyze grammar]

preṣyāmadhyasthitāṃ krodhānniḥśvasantīṃ muhurmuhur || 132 ||
[Analyze grammar]

karajāgrāvalīḍhaṃ tu paṅkajaṃ mukhapaṅkaje || 133 ||
[Analyze grammar]

saṃśleṣayitvā niḥśvasya viharantīṃ punaḥ punaḥ || 134 ||
[Analyze grammar]

kiṃcidākuñcitāgreṇa caraṇena vasuṃdharām || 135 ||
[Analyze grammar]

kṛtvā pṛṣṭhe'tha vadanaṃ vihasantīṃ punaḥ punaḥ || 136 ||
[Analyze grammar]

karapadme punaḥ śaśvanmukhapadmaṃ niveśya ca || 137 ||
[Analyze grammar]

vinatāṃ cārusarvāṅgīṃ dhyāyantīṃ kamalekṣaṇām || 138 ||
[Analyze grammar]

vimanā cārusarvāṅgī dhyāyantī kamalekṣaṇā || 138 ||
[Analyze grammar]

sarasaṃ candanaṃ gṛhya preṣyāhastādaninditām || 139 ||
[Analyze grammar]

prasādhayitvā hṛdayaṃ kṣipantīṃ nirdayaṃ punaḥ || 140 ||
[Analyze grammar]

punarutthāya śayanātpatantīṃ ca punaḥ punaḥ || 141 ||
[Analyze grammar]

tāstāśceṣṭāstathānyāśca priyāyā dadṛśe hariḥ || 142 ||
[Analyze grammar]

avaguṇṭhya yadā vaktramupadhāne nyaveśayat || 143 ||
[Analyze grammar]

idamantaramityeva tato matvā janārdanaḥ || 144 ||
[Analyze grammar]

preṣyājanaṃ samājñāpya anākhyeyo śmi saṃjñayā || 145 ||
[Analyze grammar]

saśaṅkitapracāraśca tvarito'nvagamacca tām || 146 ||
[Analyze grammar]

jagrāha vyajanaṃ caiva sthitvā sa paripārśvataḥ || 147 ||
[Analyze grammar]

śanairavāsṛjadvātaṃ jahāsa śanakairiva || 148 ||
[Analyze grammar]

sa parijātapuṣpasya saṃsargādanuvāsitaḥ || 149 ||
[Analyze grammar]

babhāra bhagavān gandhaṃ divyaṃ mānuṣadurlabham || 150 ||
[Analyze grammar]

atyadbhutaṃ sugandhaṃ ca jighritvā vismayānvitā || 151 ||
[Analyze grammar]

apāvṛṇonmukhaṃ satyā kimetaditi cābravīt || 152 ||
[Analyze grammar]

sotthitā pṛṣṭhato devamapaśyantī suvismitā || 153 ||
[Analyze grammar]

paryapṛcchadatho preṣyā gandhasya prabhavaḥ tadā || 154 ||
[Analyze grammar]

tāḥ pṛṣṭāstvaprabhāṣantyo jānubhyāṃ dharaṇīṃ gatāḥ || 155 ||
[Analyze grammar]

adhomukhyastatastasthuḥ kṛtāñjalipuṭāstadā || 156 ||
[Analyze grammar]

tadapūrvamadṛṣṭvaiva gandhaṃ muñcati medinīm || 157 ||
[Analyze grammar]

kathamekatarastasyā gandho'yamudabhūtkhalu || 158 ||
[Analyze grammar]

kiṃ tvidaṃ syāditi ca sā vivekṣantī samantataḥ || 159 ||
[Analyze grammar]

dadṛśe keśavaṃ devī sahasā lokabhāvanam || 160 ||
[Analyze grammar]

yujyatīti tadovāca sahasāsrāvilekṣaṇā || 161 ||
[Analyze grammar]

avasikteva roṣeṇa babhūva praṇayānvitā || 162 ||
[Analyze grammar]

sā prasphuritacārvoṣṭhī niḥśvasyādhomukhī tadā || 163 ||
[Analyze grammar]

muhūrtamasitāpāṅgī tasthāvanyamukhī śubhā || 164 ||
[Analyze grammar]

nibadhya bhrūkuṭīṃ vāmāṃ samyagutkṣipya locane || 165 ||
[Analyze grammar]

niveśya vadanaṃ haste śobhasītyabravīddharim || 166 ||
[Analyze grammar]

tasyāḥ susrāva netrābhyāṃ vāri praṇayakopajam || 167 ||
[Analyze grammar]

kuśeśayapalāśābhyāmavaśyāyajalaṃ yathā || 168 ||
[Analyze grammar]

samutpatya jalaṃ tatra patitaṃ vadanāmbujāt || 169 ||
[Analyze grammar]

pratijagrāha padmākṣaḥ karābhyāmapi satvaram || 170 ||
[Analyze grammar]

athorasi patattoyaṃ śrīvatsāṅko'mbujekṣaṇaḥ || 171 ||
[Analyze grammar]

priyānayanajaṃ devaḥ parimṛjyedamabravīt || 172 ||
[Analyze grammar]

sravatyasitapatrākṣi kimarthaṃ tava bhāmini || 173 ||
[Analyze grammar]

toyaṃ sundari netrābhyāṃ puṣkarābhyāmivodakam || 174 ||
[Analyze grammar]

prabhāte pūrṇacandrasya madhyāhne paṅkajasya ca || 175 ||
[Analyze grammar]

bibharti tava kiṃ vaktraṃ vapurmama manoharam || 176 ||
[Analyze grammar]

kimarthaṃ kauṅkumaṃ vāso mahārajatameva ca || 177 ||
[Analyze grammar]

nānugṛhṇāsi suśroṇi śuklaṃ vāso'nugṛhyate || 178 ||
[Analyze grammar]

vāsasyete tavābhīṣṭe mahārajatakauṅkume || 179 ||
[Analyze grammar]

devābhigamanādūrdhvaṃ śuklaṃ neṣṭaṃ hi te priye || 180 ||
[Analyze grammar]

kiṃ cānābharaṇaṃ gātraṃ sugātri tava kathyatām || 181 ||
[Analyze grammar]

citrakasthānamākrāntaṃ kasmācca varavarṇini || 182 ||
[Analyze grammar]

śvetena tava paṭṭena vāsasā priyadarśane || 183 ||
[Analyze grammar]

lalāṭaṃ sevyate kasmāccandanena sugandhinā || 184 ||
[Analyze grammar]

sarasenāyatāpāṅgi kāntena hṛdayapriye || 185 ||
[Analyze grammar]

prabhopamardaḥ kenātha kāraṇenānanasya ca || 186 ||
[Analyze grammar]

karoṣi mama cātyarthaṃ mano glāpayasi priye || 187 ||
[Analyze grammar]

prasṛtaścandanarasaḥ kapolapraṇayī tava || 188 ||
[Analyze grammar]

patralekhāsapatnatvaṃ prāpto nātivirājate || 189 ||
[Analyze grammar]

ratnasyābharaṇairmuktā tava grīvā na śobhate || 190 ||
[Analyze grammar]

grahanakṣatrarahitā dyaurivāvyaktaśāradī || 191 ||
[Analyze grammar]

pūrṇacandrasapatnena smereṇābahubhāṣiṇā || 192 ||
[Analyze grammar]

kimu nābhāṣase mādya sukhenotpalagandhinā || 193 ||
[Analyze grammar]

ardhākṣṇāpi hi tāvanmāṃ kimarthaṃ na nirīkṣase || 194 ||
[Analyze grammar]

muñcasyeva saniḥśvāsaṃ toyamañjanadurdinam || 195 ||
[Analyze grammar]

alamindīvaraśyāme ruditena manasvini || 196 ||
[Analyze grammar]

jalamañjanakalmāṣaṃ mā mokṣīrānanadviṣam || 197 ||
[Analyze grammar]

tvadīyo'haṃ yadā devi khyāto jagati kiṃkaraḥ || 198 ||
[Analyze grammar]

nājñāpayasi māṃ kiṃ tvaṃ pureva varavarṇini || 199 ||
[Analyze grammar]

kimakārṣamahaṃ devi vipriyaṃ tava bhāmini || 200 ||
[Analyze grammar]

yenātimātramātmānamāyāsayasi sundari || 201 ||
[Analyze grammar]

manasā karmaṇā vācā na tvāmaticarāmyaham || 202 ||
[Analyze grammar]

sarvathā sarvacārvaṅgi satyametadbravīmyaham || 203 ||
[Analyze grammar]

dvitīyaṃ na hi me kiṃciduktaṃ yanmeti nāgare || 203 ||
[Analyze grammar]

bahumāno mamānyāsu strīṣu sarvāsu śobhane || 204 ||
[Analyze grammar]

snehaśca bahumānaśca tvāmṛte'nyāsu nāsti me || 205 ||
[Analyze grammar]

naiva tvāṃ madano jahyādamṛte mayi māmakaḥ || 206 ||
[Analyze grammar]

iti me niścitaṃ viddhi cetaḥ surasutopame || 207 ||
[Analyze grammar]

niścitaṃ viddhi ceto me tvayi nityaṃ suniścalam || 207 ||
[Analyze grammar]

kṣamādayaśca medinyāṃ śabdādyāścāmbare guṇāḥ || 208 ||
[Analyze grammar]

gandho guṇaśca medinyā khe śabdaśca yathā guṇaḥ || 208 ||
[Analyze grammar]

dhruvaṃ paṅkajagarbhābhe tvayi snehastathā mama || 209 ||
[Analyze grammar]

ruciragnau yathā divyā prabhā caiva divākare || 210 ||
[Analyze grammar]

kāntiśca cāśvatī candre snehastvayi tathā mama || 211 ||
[Analyze grammar]

evaṃvādinamātmeṣṭaṃ satyabhāmā janārdanam || 212 ||
[Analyze grammar]

śanairuvāca netrābhyāṃ pramṛjya subhagā jalam || 213 ||
[Analyze grammar]

madīyastvamiti hyāsīnmama nityaṃ manaḥ prabho || 214 ||
[Analyze grammar]

adya sādhāraṇasnehastvamityavagatā hyaham || 215 ||
[Analyze grammar]

nājñāsiṣamahaṃ pūrvamanityaṃ kālaparyayam || 216 ||
[Analyze grammar]

adya lokagatiṃ kṛtsnāmavagacchāmi na dhruvām || 217 ||
[Analyze grammar]

adyālokya gatiṃ kṛtsnāṃ maivaṃ jānāmi vā dhruvam || 217 ||
[Analyze grammar]

amṛtāyā dvitīyaṃ hi janmedaṃ mama sarvathā || 218 ||
[Analyze grammar]

kimatra bahunoktena hṛdayaṃ vetti te'cyuta || 219 ||
[Analyze grammar]

vāṅmātramiva paśyāmi mādhuryaṃ saṃprayujyate || 220 ||
[Analyze grammar]

mayi snehaśca kṛtakastavānyatra na kṛtrimaḥ || 221 ||
[Analyze grammar]

ṛjusvabhāvāṃ bhaktāṃ ca sarvathā puruṣottama || 222 ||
[Analyze grammar]

avajānāsi jānanmāṃ kaitavīṃ vṛttimāsthitaḥ || 223 ||
[Analyze grammar]

etāvatkhalu paryāptaṃ dṛṣṭaṃ draṣṭavyamadya yat || 224 ||
[Analyze grammar]

śrutaṃ vāpyatha vā śrāvyaṃ dṛṣṭaḥ snehaphalodayaḥ || 225 ||
[Analyze grammar]

yadi tvahamanugrāhyā māmanujñātumarhasi || 226 ||
[Analyze grammar]

tapasyeyaṃ paraṃ kṛtvā niścayaṃ puruṣottama || 227 ||
[Analyze grammar]

bhartuśchandena nārīṇāṃ tapo vā vratakāni vā || 228 ||
[Analyze grammar]

niṣphalaṃ khalu yadbharturacchandena kriyeta yat || 229 ||
[Analyze grammar]

itīdamuktvā punareva śobhanā || 230 ||
[Analyze grammar]

mumoca toyaṃ nayanodbhavaṃ satī || 231 ||
[Analyze grammar]

grahāya pītaṃ harivāsasaḥ śubhā || 232 ||
[Analyze grammar]

paṭāntamādhāya mukhe śucismitā || 233 ||
[Analyze grammar]

vaiśaṃpāyana uvāca nārāyaṇaḥ satyabhāmāṃ punarevātha bhārata || 234 ||
[Analyze grammar]

provāca praṇayātkruddhāmabhimānavatīṃ satīm || 235 ||
[Analyze grammar]

dahatīva mamāṅgāni śokaḥ kamalalocane || 236 ||
[Analyze grammar]

kimu tatkāraṇaṃ yena tvamevamativiklavā || 237 ||
[Analyze grammar]

śāpitāsi mama prāṇairācakṣvānatyayo yadi || 238 ||
[Analyze grammar]

śrotavyaṃ yadi bhaktena bhartrā sarvāṅgaśobhane || 239 ||
[Analyze grammar]

tataḥ provāca bhartāraṃ satyā satyavrate sthitam || 240 ||
[Analyze grammar]

bāṣpagadgadayā vācā tathaivādhomukhī sthitā || 241 ||
[Analyze grammar]

tvayaiva sthāpitaṃ pūrvaṃ saubhāgyaṃ mama mānada || 242 ||
[Analyze grammar]

jagatyamalapatrākṣe tatkhyātaṃ keśināśana || 243 ||
[Analyze grammar]

śiro vahāmi ceṣṭatvāttavāhaṃ deva garvitā || 244 ||
[Analyze grammar]

sarvasīmantinīmadhye spṛhaṇīyāsmi sarvathā || 245 ||
[Analyze grammar]

sāhamadyāvahāsyāsmi sapatnīnāṃ janasya ca || 246 ||
[Analyze grammar]

iti preṣyābhirākhyātaṃ śrutvā tathyaṃ tatastataḥ || 247 ||
[Analyze grammar]

yatpārijātakusumaṃ dattavānnāradastava || 248 ||
[Analyze grammar]

tatkileṣṭajane dattaṃ tvayāhaṃ parivarjitā || 249 ||
[Analyze grammar]

ratnātiśayadānena tasyāmabhyadhikaḥ kila || 250 ||
[Analyze grammar]

snehaśca bahumānaśca prakāśaṃ gamitastvayā || 251 ||
[Analyze grammar]

tāmastauṣītsamakṣaṃ te priyāṃ sa kila nāradaḥ || 252 ||
[Analyze grammar]

tamaśrauṣīśca hṛṣṭastvaṃ priyāyāḥ saṃstavaṃ kila || 253 ||
[Analyze grammar]

stotavyā yadi tāvatsā nāradena tavāgrataḥ || 254 ||
[Analyze grammar]

durbhago'yaṃ janastatra kimarthamanuśabditaḥ || 255 ||
[Analyze grammar]

praṇayasya rasaṃ dattvā paścāttāpaḥ prabho yadi || 256 ||
[Analyze grammar]

anujñāṃ me prayacchasva tapaḥ kartuṃ prasīda me || 257 ||
[Analyze grammar]

svapnenāpi na dṛṣṭvāhaṃ śraddadhyāṃ puṣkarekṣaṇa || 258 ||
[Analyze grammar]

yadanyadeva nirvṛttamaśrauṣaṃ paśyatastava || 259 ||
[Analyze grammar]

kāmaḥ kāmaṃ tu tasyaiva muneratulatejasaḥ || 260 ||
[Analyze grammar]

atra manyustu me deva sāṃnidhyaṃ tava tatra yat || 261 ||
[Analyze grammar]

mānārthaṃ jīvyate loke sadbhirityuktavānasi || 262 ||
[Analyze grammar]

tadevaṃ sati necchāmi jīvituṃ mānavarjitā || 263 ||
[Analyze grammar]

mamābhavad yato rakṣā bhayamadya tato mama || 264 ||
[Analyze grammar]

sarvato rakṣate yo māṃ sa māṃ nādyābhirakṣati || 265 ||
[Analyze grammar]

hā gatiṃ kāṃ gamiṣyāmi tyaktā deva tvayā vibho || 266 ||
[Analyze grammar]

kumudvatīgatāṃ nūnaṃ gatiṃ yāsyāmyasaṃgatā || 267 ||
[Analyze grammar]

kimakārṣamahaṃ mohādīśvarāṇāṃ priyāpriyam || 268 ||
[Analyze grammar]

priyā bhūtvāpriyā bhūtā yadahaṃ tava mānada || 269 ||
[Analyze grammar]

vasantakusumaiścitraṃ sadā raivatakaṃ girim || 270 ||
[Analyze grammar]

priyā bhūtvāpriyā bhūtā kathaṃ drakṣyāmyahaṃ punaḥ || 271 ||
[Analyze grammar]

parapuṣṭasvanonmiśraṃ puṣpagandhavahaṃ śucim || 272 ||
[Analyze grammar]

kathaṃ nāmānilaṃ dveṣyā seveyaṃ durbhagā satī || 273 ||
[Analyze grammar]

jalakrīḍāṃ tavāṅkasthā deva kṛtvā mahodadhau || 274 ||
[Analyze grammar]

kathaṃ daurbhāgyamāpannā paśyeyamapi sāgaram || 275 ||
[Analyze grammar]

sātrājiti priyā nānyā tvatto me'stīti viddhi mām || 276 ||
[Analyze grammar]

tvamavocaḥ kva tad yātamatha vā kaḥ smariṣyati || 277 ||
[Analyze grammar]

māmuvāca bhavāṃstathyaṃ na nūnamiti cintaye || 277 ||
[Analyze grammar]

yadadrākṣīddhi māṃ śvaśrūrbahumānena nandinīm || 278 ||
[Analyze grammar]

avajñātā tvayā rājñī nūnaṃ daurbhāgyakīrtitā || 279 ||
[Analyze grammar]

kiṃ nu gūḍhena me premṇā susnigdhenāpi mānada || 280 ||
[Analyze grammar]

yatsamānāṃ janairdevo māṃ na paśyati nityadā || 281 ||
[Analyze grammar]

nāhaṃ tvāṃ kitavaṃ dhūrtamajñāsiṣamariṃdama || 282 ||
[Analyze grammar]

adya jñāto'si tatpakṣaścañcalo janavañcakaḥ || 283 ||
[Analyze grammar]

svaravarṇeṅgitākārairnigūḍho deva yatnataḥ || 284 ||
[Analyze grammar]

cora jñāto'si tatpakṣo vāṅmātramadhuraḥ śaṭhaḥ || 285 ||
[Analyze grammar]

evamīrśyāvaśaṃ prāptāṃ devīṃ sātrājitīṃ hariḥ || 286 ||
[Analyze grammar]

abhimānavatīṃ devaḥ sāntvapūrvamathābravīt || 287 ||
[Analyze grammar]

maivaṃ padmapalāśākṣi mameśvari vada priye || 288 ||
[Analyze grammar]

kimatra bahunoktena tvadīyamavagaccha mām || 289 ||
[Analyze grammar]

tatpārijātakusumaṃ tasyā devi mamāgrataḥ || 290 ||
[Analyze grammar]

nārado matpriyaṃ kurvanmunirakliṣṭakarmakṛt || 291 ||
[Analyze grammar]

dākṣiṇyādanurodhācca dattavānnātra saṃśayaḥ || 292 ||
[Analyze grammar]

prasīdaikāparādhaṃ me marṣayasva śucismite || 293 ||
[Analyze grammar]

pārijātasya puṣpāṇi yadīcchasyatikopane || 294 ||
[Analyze grammar]

tadā dātāsmi suśroṇi satyametadbravīmi te || 295 ||
[Analyze grammar]

svargāspadādānayitvā pārijātaṃ drumeśvaram || 296 ||
[Analyze grammar]

gṛhe te sthāpayiṣyāmi yāvatkālaṃ tvamicchasi || 297 ||
[Analyze grammar]

evamuktvā tu hariṇā provāca harivallabhā || 298 ||
[Analyze grammar]

yadyevaṃ sa drumaḥ śakya ihānayitumacyuta || 299 ||
[Analyze grammar]

manyureṣa pramṛṣṭo hi bhavedbahuguṇo mama || 300 ||
[Analyze grammar]

sīmantinīnāṃ sarvāsāmadhikā syāmadhokṣaja || 301 ||
[Analyze grammar]

tathāstu prathamaḥ kalpa iti tāṃ madhusūdanaḥ || 302 ||
[Analyze grammar]

provācāpratimo devo jagataḥ prabhavo'vyayaḥ || 303 ||
[Analyze grammar]

tathetyukte'tha kṛṣṇena tutoṣa samitiṃjaya || 304 ||
[Analyze grammar]

satyabhāmā satāmiṣṭā kaṃsanāśanavallabhā || 305 ||
[Analyze grammar]

tataḥ snāto jagannāthaḥ sarveśaḥ sarvabhāvanaḥ || 306 ||
[Analyze grammar]

cakārāvaśyakaṃ sarvaṃ sarvakāmapradaḥ satām || 307 ||
[Analyze grammar]

dadhyau ca nāradaṃ devaḥ snāto devamuniṃ nṛpa || 308 ||
[Analyze grammar]

abhyājagāma snānānte muniśreṣṭho mahodadhau || 309 ||
[Analyze grammar]

tamāgataṃ narapate satāṃ gatiradhokṣajaḥ || 310 ||
[Analyze grammar]

satyayā saha dharmātmā yathāvidhimapūjayat || 311 ||
[Analyze grammar]

pādau prakṣālayāṃ cakre muneḥ sātrājitī svayam || 312 ||
[Analyze grammar]

jalaṃ devaḥ svayaṃ kṛṣṇo bhṛṅgāreṇa dadau tadā || 313 ||
[Analyze grammar]

athopakalpayāmāsa sukhāsīnāya keśavaḥ || 314 ||
[Analyze grammar]

paramānnaṃ sa munaye prayatātmā jagadguruḥ || 315 ||
[Analyze grammar]

tal lokakartrā satkṛtya dattaṃ munirudāradhīḥ || 316 ||
[Analyze grammar]

bubhuje vadatāṃ śreṣṭhaḥ śraddhayā parayānvitaḥ || 317 ||
[Analyze grammar]

upaspṛśya tatastṛptaḥ pradadau cāśiṣaḥ prabhoḥ || 318 ||
[Analyze grammar]

tāśca prītena manasā pratijagrāha keśavaḥ || 319 ||
[Analyze grammar]

tataḥ sātrājitīṃ devīṃ praṇatāṃ nārado'bravīt || 320 ||
[Analyze grammar]

prasārya dakṣiṇaṃ hastaṃ sajalaṃ jalajekṣaṇām || 321 ||
[Analyze grammar]

yathedānīṃ tathaiva tvaṃ bhava devi pativratā || 322 ||
[Analyze grammar]

saviśeṣaṃ ca subhagā bhava tvaṃ tapaso balāt || 323 ||
[Analyze grammar]

ityuktā munimukhyena satyabhāmā haripriyā || 324 ||
[Analyze grammar]

uttasthau mahatā yuktā harṣeṇa tu narādhipa || 325 ||
[Analyze grammar]

sa kṛṣṇo'pyabhyanujñāṃ tu labdhvā munivarāttadā || 326 ||
[Analyze grammar]

bubhuje vighasaṃ dhīmānaprameyaparākramaḥ || 327 ||
[Analyze grammar]

tatastvāvaśyakaṃ kṛtvā satyabhāmāpi bhārata || 328 ||
[Analyze grammar]

anujñayā tadā bharturviveśāntargṛhaṃ mudā || 329 ||
[Analyze grammar]

tato vinirgatā devī kṛṣṇasyaivābhyanujñayā || 330 ||
[Analyze grammar]

sthitā pārśve ca kṛṣṇasya namaskṛtvā mahātmane || 331 ||
[Analyze grammar]

tato muhūrtamāsitvā nāradaḥ kṛṣṇamabravīt || 332 ||
[Analyze grammar]

āpṛcche tvāṃ gamiṣyāmi śakralokamadhokṣaja || 333 ||
[Analyze grammar]

tatrādyaṃ devamīśānaṃ namaskṛtya maheśvaram || 334 ||
[Analyze grammar]

gāsyanti devagandharvāstathaivāpsarasāṃ varāḥ || 335 ||
[Analyze grammar]

māsi māsyucitaṃ hyetanmahendrasadane vibho || 336 ||
[Analyze grammar]

pūjārthaṃ devadevasya gāndharvaṃ nṛtyameva ca || 337 ||
[Analyze grammar]

antarhito devadevaḥ somaḥ sapravaro vibhuḥ || 338 ||
[Analyze grammar]

paśyatyamaramukhyena kṛtaṃ bhaktyādrighātinā || 339 ||
[Analyze grammar]

nimantrito'haṃ pūrvedyuḥ puṣpaṃ dātuṃ mahādyute || 340 ||
[Analyze grammar]

pārijātasya bhadraṃ te tarurājño mahātmanaḥ || 341 ||
[Analyze grammar]

yadetadāhṛtaṃ svargāttattvadarthaṃ mayā vibho || 342 ||
[Analyze grammar]

devopabhogyametaddhi tarurājasamudbhavam || 343 ||
[Analyze grammar]

iṣṭaḥ sa vṛkṣaḥ satataṃ śacyāḥ puṣkaralocana || 344 ||
[Analyze grammar]

saubhāgyamāvahatyeva pūjyamāno'pi nityaśaḥ || 345 ||
[Analyze grammar]

saubhāgyārthaṃ tavaivāhaṃ puṣpamāhṛtavāṃstataḥ || 345 ||
[Analyze grammar]

puṇyaṃ kartuṃ tadā sṛṣṭaḥ pārijāto mahādrumaḥ || 346 ||
[Analyze grammar]

adityā dharmanityena kaśyapena mahātmanā || 347 ||
[Analyze grammar]

purādityā mahātejāstoṣitaḥ kila kaśyapaḥ || 348 ||
[Analyze grammar]

vareṇa cchandayāmāsa mārīcastapaso nidhiḥ || 349 ||
[Analyze grammar]

sovāca subhagā yena bhaveyaṃ munisattama || 350 ||
[Analyze grammar]

svalaṃkṛtā kāmataśca sarvaireva vibhūṣaṇaiḥ || 351 ||
[Analyze grammar]

īpsitaṃ gītanṛtyaṃ ca bhavenmama tapodhana || 352 ||
[Analyze grammar]

kumārī nityadā caiva bhaveyaṃ tapasāṃ nidhe || 353 ||
[Analyze grammar]

virajāḥ śokarahitā bhaveyamapi nityadā || 354 ||
[Analyze grammar]

patibhaktimatī caiva dharmaśīlā tathaiva ca || 355 ||
[Analyze grammar]

pārijātaṃ tato'srākṣīdadityāḥ priyakāmyayā || 356 ||
[Analyze grammar]

sarvakāmapradaiḥ puṣpairāvṛtaṃ divyagandhadaiḥ || 357 ||
[Analyze grammar]

triśākhaṃ sarvadā dṛśyaṃ sarvabhūtamanoharam || 358 ||
[Analyze grammar]

sarvapuṣpāṇi dṛśyante tasminneva mahādrume || 359 ||
[Analyze grammar]

īdṛśānyasya puṣpāṇi bibhartyekātirūpiṇī || 360 ||
[Analyze grammar]

bahurūpāṇi cāpyanyā padmāni ca tathāparā || 361 ||
[Analyze grammar]

mandārādapi vṛkṣācca sāras uddhṛtya kaśyapaḥ || 362 ||
[Analyze grammar]

tasmādeṣa taruśreṣṭhaḥ sarveṣāṃ śreṣṭhatāṃ gataḥ || 363 ||
[Analyze grammar]

adityai pradadau śrīmānpārijātaṃ mahādrumam || 363 ||
[Analyze grammar]

tatastatra nibadhyātha kaśyapaṃ pradadau śubhā || 364 ||
[Analyze grammar]

aditirmama puṇyārthaṃ saubhāgyārthaṃ tathaiva ca || 365 ||
[Analyze grammar]

adityā kaśyapo dattaḥ puṇyārthaṃ ca tato mama || 365 ||
[Analyze grammar]

puṣpadāmnā veṣṭayitvā kaṇṭhe puṇyārthamātmavān || 365 ||
[Analyze grammar]

niṣkrayeṇa mayā muktaḥ kaśyapastu tapodhanaḥ || 366 ||
[Analyze grammar]

indro dattastathendrāṇyā saubhāgyārthaṃ tato mama || 367 ||
[Analyze grammar]

somaścāpyatha rohiṇyā ṛddhyā ca dhanadastathā || 368 ||
[Analyze grammar]

evaṃ saubhāgyado vṛkṣaḥ pārijāto na saṃśayaḥ || 369 ||
[Analyze grammar]

pārijāto viṣṇupadyāḥ pārijāteti śabditaḥ || 370 ||
[Analyze grammar]

mandārapuṣpairyad yukto mandārastena kathyate || 371 ||
[Analyze grammar]

ko'pyayaṃ dārurityāhurajānanto yato janāḥ || 372 ||
[Analyze grammar]

kovidāra iti khyātaḥ saṃtataḥ sa mahātaruḥ || 373 ||
[Analyze grammar]

mandāraḥ kovidāraśca pārijātaśca nāmabhiḥ || 374 ||
[Analyze grammar]

sa vṛkṣo jñāyate divyo yasyaitatkusumottamam || 375 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tato jigamiṣuṃ tatra nāradaṃ munisattamam || 376 ||
[Analyze grammar]

provāca bhagavānviṣṇuraprameyaparākramaḥ || 377 ||
[Analyze grammar]

maharṣe dharmatattvajña svargaṃ gatvā tvayānagha || 378 ||
[Analyze grammar]

dṛṣṭvā sadasyāndevasya tripuraghnasya dhīmataḥ || 379 ||
[Analyze grammar]

anujñayā madvacanādvijñāpyaḥ pākaśāsanaḥ || 380 ||
[Analyze grammar]

saṃvarṇayitvā bhrātṛtvaṃ paurāṇaṃ vetsi yanmune || 381 ||
[Analyze grammar]

yadasrākṣīnmuniśreṣṭho bhagavān kaśyapastarum || 382 ||
[Analyze grammar]

pārijātaṃ purādityāḥ priyārthaṃ dharmavittama || 383 ||
[Analyze grammar]

sa puṇyamatisaubhāgyaṃ dadāti tarusattamaḥ || 384 ||
[Analyze grammar]

tava dattaṃ purā dānaṃ vrate ca tarusattamam || 385 ||
[Analyze grammar]

devībhirdharmanityābhirdharmārthamamarottama || 386 ||
[Analyze grammar]

dattaṃ śrutvābhikāṅkṣanti dātuṃ patnyo mama prabho || 387 ||
[Analyze grammar]

puṇyārthaṃ dānadharmārthaṃ mama prītyarthameva ca || 388 ||
[Analyze grammar]

ānāyya ca dvāravatīṃ pārijātaṃ mahātarum || 389 ||
[Analyze grammar]

datte dāne punaḥ svargaṃ tatra taṃ nāyayiṣyasi || 390 ||
[Analyze grammar]

sa vācya evaṃ bhagavānbalabhidbhagavaṃstvayā || 391 ||
[Analyze grammar]

tathā tathā prayatnaśca kāryo munivara tvayā || 392 ||
[Analyze grammar]

yathā taruvaraṃ dadyātpārijātaṃ sureśvaraḥ || 393 ||
[Analyze grammar]

tatra dūtaguṇaṃ tāvatpaśyāmaste tapodhana || 394 ||
[Analyze grammar]

saṃbhāvyā sarvakṛtyānāṃ saṃpaddhi tvayi me matā || 395 ||
[Analyze grammar]

evaṃ nārāyaṇenokto nārado bhagavānṛṣiḥ || 396 ||
[Analyze grammar]

prahasyovāca keśighnamidaṃ vākyaṃ tapodhanaḥ || 397 ||
[Analyze grammar]

bāḍhamevaṃ pravakṣyāmi yadumukhya sureśvaram || 398 ||
[Analyze grammar]

na tu dāsyati devendraḥ pārijātaṃ kathaṃcana || 399 ||
[Analyze grammar]

mandaraṃ parvataśreṣṭhaṃ dānavaistridaśaistathā || 400 ||
[Analyze grammar]

nikṣipya toyadhau pūrvaṃ pārijātaḥ samāhṛtaḥ || 401 ||
[Analyze grammar]

mandaraṃ parvataśreṣṭhaṃ nayituṃ preṣitaḥ purā || 402 ||
[Analyze grammar]

pārijātaṃ hareṇāpi lokakartrā janārdana || 403 ||
[Analyze grammar]

svayaṃ vijñāpito gatvā tataḥ śakreṇa śaṃkaraḥ || 404 ||
[Analyze grammar]

ākrīḍadruma udyāne śacyāḥ syāditi yācitaḥ || 405 ||
[Analyze grammar]

tathāstviti varo datto mahādevena cānagha || 406 ||
[Analyze grammar]

na ca nītaḥ pārijāto mandaraṃ citrakandaram || 407 ||
[Analyze grammar]

krīḍāvṛkṣaḥ sa śacyeti vyapadeśena mokṣitaḥ || 408 ||
[Analyze grammar]

mahendreṇa mahābāho pārijātastaruḥ purā || 409 ||
[Analyze grammar]

priyārthamumayāsrākṣītpārijātavanaṃ haraḥ || 410 ||
[Analyze grammar]

gavyūtimātravistīrṇaṃ mandarasyaikakandare || 411 ||
[Analyze grammar]

na tatra sūryabhāḥ kṛṣṇa praviśanti nagottame || 412 ||
[Analyze grammar]

na ca candraprabhāḥ śītā naiva kṛṣṇa sadāgatiḥ || 413 ||
[Analyze grammar]

śītoṣṇe chandatastatra śailaputryā bhavanti hi || 414 ||
[Analyze grammar]

svayaṃprabhaṃ vanaṃ taddhi mahādevasya tejasā || 415 ||
[Analyze grammar]

varjayitvā mahādevaṃ sagaṇaṃ yaduvardhana || 416 ||
[Analyze grammar]

māṃ cānyastadvanaṃ divyaṃ na prayāti kathaṃcana || 417 ||
[Analyze grammar]

sravanti tatra vārṣṇeya pārijātāḥ samantataḥ || 418 ||
[Analyze grammar]

sarvaratnāni mukhyāni manasā kāṅkṣitāni vai || 419 ||
[Analyze grammar]

gaṇāstānyupabhuñjanti pravarāṇāṃ mahātmanām || 420 ||
[Analyze grammar]

ājñayā devadevasya lokanāthasya keśava || 421 ||
[Analyze grammar]

pārijātādbahuguṇaṃ phalaṃ teṣāṃ tathā dhanam || 422 ||
[Analyze grammar]

abhimānaṃ prabhā caiva guṇā bhūriguṇāstathā || 423 ||
[Analyze grammar]

mūrtimantaśca te vṛkṣāḥ somaṃ devaṃ vṛṣadhvajam || 424 ||
[Analyze grammar]

upatiṣṭhanti satataṃ pravaraiḥ saha keśava || 425 ||
[Analyze grammar]

raudreṇa tejasā juṣṭā hīnā duḥkhaiḥ sukhānvitāḥ || 426 ||
[Analyze grammar]

taravo mandare te hi dayitāḥ śailakanyayā || 427 ||
[Analyze grammar]

praviveśāndhako nāma ghorastatra mahābalaḥ || 428 ||
[Analyze grammar]

daiteyo varadānena darpitaḥ pāpaniścayaḥ || 429 ||
[Analyze grammar]

sa hato devadevena hareṇāmitraghātinā || 430 ||
[Analyze grammar]

avadhyaḥ sarvabhūtānāṃ vṛtrāddaśaguṇaṃ balī || 431 ||
[Analyze grammar]

evaṃ duḥkhena te deva pārijātaṃ pradāsyati || 432 ||
[Analyze grammar]

puṣkarākṣa sahasrākṣaḥ satyametadbravīmi te || 433 ||
[Analyze grammar]

satataṃ sahito devyā śacyā sa hi varadrumaḥ || 434 ||
[Analyze grammar]

sarvakāmapradaḥ kṛṣṇa tathendrasyāmitaujasaḥ || 435 ||
[Analyze grammar]

vāsudeva uvāca mune tad yujyate sādhu mahādevena dhīmatā || 436 ||
[Analyze grammar]

yacchacīṃ kāraṇaṃ kṛtvā na nītaḥ sa taruḥ purā || 437 ||
[Analyze grammar]

sa jyeṣṭhaḥ sarvabhūtānāṃ lokakṛtprabhavo'vyayaḥ || 438 ||
[Analyze grammar]

pārāvaryasya sadṛśaṃ kṛtavāniti me matiḥ || 439 ||
[Analyze grammar]

ahaṃ yavīyāndevasya sarvathā balaghātinaḥ || 440 ||
[Analyze grammar]

lālanīyaśca bhagavañjayanta iva sattama || 441 ||
[Analyze grammar]

sarvathā bhagavāṃstāvadupāyairbahuvistaraiḥ || 442 ||
[Analyze grammar]

karotu yatnaṃ prītyarthaṃ śakto hyasi tapodhana || 443 ||
[Analyze grammar]

mayā mune pratijñātaṃ puṇyārthaṃ satyabhāmayā || 444 ||
[Analyze grammar]

svargādihānayiṣyāmi pārijātamiti prabho || 445 ||
[Analyze grammar]

mayā tadanṛtaṃ śakyaṃ kathaṃ kartuṃ tapodhana || 446 ||
[Analyze grammar]

nānṛtaṃ hi vaco vipra proktapūrvaṃ mayānagha || 447 ||
[Analyze grammar]

mayi bhagnapratijñe hi lokānāṃ saṃplavo bhavet || 448 ||
[Analyze grammar]

yanmayā hi muniśreṣṭha lokā dharmaguṇānvitāḥ || 449 ||
[Analyze grammar]

paripālyāḥ sthitau sarve sa kathaṃ hyanṛtaṃ vadet || 450 ||
[Analyze grammar]

na devagandharvagaṇā na rākṣasā || 451 ||
[Analyze grammar]

na cāsurā naiva ca yakṣapannagāḥ || 452 ||
[Analyze grammar]

na devagandharvagaṇā rākṣasā naiva cāsurāḥ || 452 ||
[Analyze grammar]

naiva yakṣapiśācāśca na ca sarve'pi pannagāḥ || 452 ||
[Analyze grammar]

mama pratijñāmapahantumudyatāḥ || 453 ||
[Analyze grammar]

sukhāya jīvanti ciraṃ mahāmune || 454 ||
[Analyze grammar]

sa pārijātaṃ yadi na pradāsyati || 455 ||
[Analyze grammar]

prayācyamāno bhavatāmareśvaraḥ || 456 ||
[Analyze grammar]

tataḥ śacīvyāmṛditānulepane || 457 ||
[Analyze grammar]

gadāṃ vibhokṣyāmi puraṃdarorasi || 458 ||
[Analyze grammar]

iti pravācyo yadi sāmapūrvakaṃ || 459 ||
[Analyze grammar]

prayācyamāno na taruṃ prayacchati || 460 ||
[Analyze grammar]

suniścitaṃ māmavagamya sarvathā || 461 ||
[Analyze grammar]

tvayāpi kāryaḥ khalu tatra niścayaḥ || 462 ||
[Analyze grammar]

vaiśaṃpāyana uvāca nārado'tha munirgatvā mahendrasadanaṃ prabhuḥ || 463 ||
[Analyze grammar]

tāṃ rātrimavasattatra dadṛśe ca mahotsavam || 464 ||
[Analyze grammar]

tatrādityā mahātmāno vasavaśca surottamāḥ || 465 ||
[Analyze grammar]

rājarṣayaśca vidvāṃsaḥ svargatāḥ karmabhiḥ śubhaiḥ || 466 ||
[Analyze grammar]

nāgā yakṣāśca siddhāśca cāraṇāśca tapodhanāḥ || 467 ||
[Analyze grammar]

brahmarṣayaśca śataśo devarṣimanavastathā || 468 ||
[Analyze grammar]

suparṇāśca mahātmāno marutaśca mahābalāḥ || 469 ||
[Analyze grammar]

divaukasāṃ nikāyāśca śataśo'nye samāgatāḥ || 470 ||
[Analyze grammar]

uparyupari sarveṣāṃ somo devo maheśvaraḥ || 471 ||
[Analyze grammar]

tasthāvamitavikrāntaḥ svairgaṇaiḥ parivāritaḥ || 472 ||
[Analyze grammar]

devarṣibhirmuniśreṣṭhaiḥ saṃvṛtaḥ sarvabhāvanaḥ || 473 ||
[Analyze grammar]

kalpāntarasahasreṣu kṣayo yeṣāṃ na vidyate || 474 ||
[Analyze grammar]

yānarcayanti satataṃ devā deveśvaropamāḥ || 475 ||
[Analyze grammar]

ātmajñā nāvalepāndhā ye ca dharmapathe sthitāḥ || 476 ||
[Analyze grammar]

rudrāśca kāśyapā devamadhyupāsanta bhārata || 477 ||
[Analyze grammar]

skandaśca bhagavān raudrirgaṅgā ca saritāṃ varā || 478 ||
[Analyze grammar]

arciṣmāṃstumburuścaiva bhāriśca vadatāṃ varaḥ || 479 ||
[Analyze grammar]

netāro devadevānāmete hi tapasānvitāḥ || 480 ||
[Analyze grammar]

etānanuvidhīyante sarvadevagaṇā nṛpa || 481 ||
[Analyze grammar]

dharmanityāstaponityāḥ satāṃ mārgamupāśritāḥ || 482 ||
[Analyze grammar]

ye tvime mānuṣā devānarcayanti śubhārthinaḥ || 483 ||
[Analyze grammar]

tānarcayanti hyamarāstathā rājañchubhārthinaḥ || 484 ||
[Analyze grammar]

pitṛkṛtyeṣu devānāṃ saṃnyāsaṃ ye tvanuṣṭhitāḥ || 485 ||
[Analyze grammar]

svādhyāyavantaḥ kauravya sadā niyamacāriṇaḥ || 486 ||
[Analyze grammar]

gandharvādhipatiḥ śrīmāṃstatra citraratho nṛpa || 487 ||
[Analyze grammar]

saputro vādayāmāsa devavādyāni hṛṣṭavat || 488 ||
[Analyze grammar]

ūrṇāyuścitrasenaśca hāhā hūhūstathaiva ca || 489 ||
[Analyze grammar]

ḍambarastumburuścaiva jaguranye ca tadgaṇāḥ || 490 ||
[Analyze grammar]

urvaśī pūrvacittiśca hemā rambhā ca bhārata || 491 ||
[Analyze grammar]

hemadantā ghṛtācī ca sahajanyā tathaiva ca || 492 ||
[Analyze grammar]

jujoṣa bhagavāndevastadupasthānamātmavān || 493 ||
[Analyze grammar]

vṛttena tuṣṭaḥ śakrasya jagāma jagataḥ patiḥ || 494 ||
[Analyze grammar]

gate bhūtapatau sarve nṛpā jagmuryathāgatam || 495 ||
[Analyze grammar]

mahendreṇārcitā devāḥ svāneva nilayān gatāḥ || 496 ||
[Analyze grammar]

tataḥ sarveṣu yāteṣu sukhāsīnaṃ puraṃdaram || 497 ||
[Analyze grammar]

sadasyaiḥ svaiḥ sahāsīnaṃ nārado'bhyāyayau muniḥ || 498 ||
[Analyze grammar]

tamindraḥ pūjayāmāsa samutthāya tapodhanam || 499 ||
[Analyze grammar]

dideśa kuśagarbhaṃ ca pīṭhamātmāsanopamam || 500 ||
[Analyze grammar]

nārado'tha mahātejā mahendramidamabravīt || 501 ||
[Analyze grammar]

dūto'hamamaraśreṣṭha viṣṇoratulatejasaḥ || 502 ||
[Analyze grammar]

kiṃcitkāryaṃ puraskṛtya preṣito'smi mahātmanā || 503 ||
[Analyze grammar]

ānartādārtiharaṇaṃ tasyaivānaghatejasaḥ || 504 ||
[Analyze grammar]

prītivākyāni hṛdyāni prayujya munaye tadā || 505 ||
[Analyze grammar]

tataḥ prahṛṣṭo bhagavānabravītpākaśāsanaḥ || 506 ||
[Analyze grammar]

kimāha puruṣaśreṣṭhaḥ śīghramācakṣva me mune || 507 ||
[Analyze grammar]

cirasya khalu kṛṣṇena saṃsmṛtāḥ sma mahātmanā || 508 ||
[Analyze grammar]

priyavākyāni hṛdyāni brūhi dharmabhṛtāṃ vara || 509 ||
[Analyze grammar]

nārada uvāca mahendrendrānujaṃ draṣṭuṃ gato'haṃ bhrātaraṃ tava || 510 ||
[Analyze grammar]

dvārakāṃ puruṣaśreṣṭha kāśyapānāṃ yaśaskaram || 511 ||
[Analyze grammar]

taṃ tu raivatake'drākṣaṃ tadāsīnamariṃdamam || 512 ||
[Analyze grammar]

rukmiṇyā sahitaṃ vīramumayeva vṛṣadhvajam || 513 ||
[Analyze grammar]

pārijātataroḥ puṣpaṃ tasya dattaṃ mayānagha || 514 ||
[Analyze grammar]

vismāpanārthaṃ deveśa patnīnāmurutejasaḥ || 515 ||
[Analyze grammar]

taddṛṣṭvā tasya patnyastu vismayaṃ paramaṃ yayuḥ || 516 ||
[Analyze grammar]

bahukāmapradaṃ puṣpaṃ vṛkṣarājasamudbhavam || 517 ||
[Analyze grammar]

guṇāstāsāṃ mayākhyātāstasya puṣpasya mānada || 518 ||
[Analyze grammar]

sṛṣṭiśca pārijātasya kaśyapenātitejasā || 519 ||
[Analyze grammar]

adityā kaśyapo dattaḥ puṇyārthaṃ ca yathā mama || 520 ||
[Analyze grammar]

puṣpadāmnā veṣṭayitvā kaṇṭhe puṇyārthamātmavān || 521 ||
[Analyze grammar]

tvaṃ ca datto yathā śacyā devāścānye sureśvara || 522 ||
[Analyze grammar]

niṣkrayaśca yathā dattaḥ kaśyapādyairmahātmabhiḥ || 523 ||
[Analyze grammar]

tacchrutvā tasya patnyekā satyabhāmeti viśrutā || 524 ||
[Analyze grammar]

puṇyakārthaṃ manaścakre dayitā te yavīyasaḥ || 525 ||
[Analyze grammar]

tayā cābhyarthito bhartā devyā devagaṇeśvaraḥ || 526 ||
[Analyze grammar]

pratijajñe sa dharmātmā yavīyāṃstava mānada || 527 ||
[Analyze grammar]

tato māmuktavānvīro viṣṇurbalavatāṃ varaḥ || 528 ||
[Analyze grammar]

yathāvatsuramukhyeśa bruvataḥ śṛṇu bhāvana || 529 ||
[Analyze grammar]

lālanīyo yavīyāṃstu praṇipatyācyuto'bravīt || 530 ||
[Analyze grammar]

ānāyaya suraśreṣṭha pārijātaṃ varadrumam || 531 ||
[Analyze grammar]

manoratho'stu saphalo vadhvāste'surasūdana || 532 ||
[Analyze grammar]

dharmakṛtye viśeṣeṇa vadhvāste'marasattama || 533 ||
[Analyze grammar]

ayaṃ durlabhakalyāṇo loke lokagaṇeśvara || 534 ||
[Analyze grammar]

paśyantvamarakalyāṇaṃ matprabhāvācca mānuṣāḥ || 535 ||
[Analyze grammar]

vaiśaṃpāyana uvāca vāsudevavacaḥ śrutvā mahendraḥ kurunandana || 536 ||
[Analyze grammar]

nāradaṃ vadatāṃ śreṣṭhamidaṃ vākyamathābravīt || 537 ||
[Analyze grammar]

bhajāsanaṃ dvijaśreṣṭha śrutamuktaṃ tvayā dvija || 538 ||
[Analyze grammar]

saṃdeśaṃ pratidāsyāmi viṣṇoratulatejasaḥ || 539 ||
[Analyze grammar]

āsīne nārade śakro labdhānujño'tha nāradāt || 540 ||
[Analyze grammar]

svamāsanaṃ tato bheje tasyaiva sadṛśaṃ vibho || 541 ||
[Analyze grammar]

upaviṣṭaḥ surapatirathovāca tapodhanam || 542 ||
[Analyze grammar]

nirīkṣya svabalaṃ vīryaṃ pārṣadaṃ vṛtranāśanaḥ || 543 ||
[Analyze grammar]

maharṣe kuśalaṃ pṛṣṭvā vaktavyaste janārdanaḥ || 544 ||
[Analyze grammar]

vacanānmama dharmajña sarvabhūtasukhāvaham || 545 ||
[Analyze grammar]

madanantaramīśastvaṃ jagato nātra saṃśayaḥ || 546 ||
[Analyze grammar]

tvadīyaḥ pārijātaśca ratnānyanyāni cācyuta || 547 ||
[Analyze grammar]

tvaṃ tu bhārāvataraṇaṃ kartuṃ deva mahīṃ gataḥ || 548 ||
[Analyze grammar]

tvaṃ tu bhārāvatārāya mahyā deva bhuvaṃ gataḥ || 548 ||
[Analyze grammar]

mānuṣyaṃ sarvabhūtānāmāsthitaḥ kāryasiddhaye || 549 ||
[Analyze grammar]

tvayi tīrṇapratijñe hi punaḥ prāpte triviṣṭapam || 550 ||
[Analyze grammar]

pūrayiṣyāmi vadhvāste iṣṭān kāmānadhokṣaja || 551 ||
[Analyze grammar]

svargīyāṇi na ratnāni nayitavyāni keśava || 552 ||
[Analyze grammar]

svalpārthe mānuṣaṃ lokamiti pūrvakṛtā sthitiḥ || 553 ||
[Analyze grammar]

utkramya hi sthitiṃ daivīṃ pravartāmi mahābala || 554 ||
[Analyze grammar]

yadyahaṃ kiṃ pravakṣyanti prajāpatigaṇāḥ prabho || 555 ||
[Analyze grammar]

brahmaṇā sahaputreṇa sapautreṇa mahātmanā || 556 ||
[Analyze grammar]

niyamāḥ sarvakṛtyānāṃ sthāpitā jagato dhruvāḥ || 557 ||
[Analyze grammar]

prajāpatikṛtaṃ mārgamapāsya vrajato mama || 558 ||
[Analyze grammar]

śrutvā prajāpatirdhīmāñchāpamapyutsṛjetprabhuḥ || 559 ||
[Analyze grammar]

asmābhirbhidyamānaṃ hi māryādasetubandhanam || 560 ||
[Analyze grammar]

bhetsyantyaśaṅkitā daityā daityapakṣāstathāpare || 561 ||
[Analyze grammar]

strīnimittamito nīte pārijāte drumeśvare || 562 ||
[Analyze grammar]

svargaukaso bhaviṣyanti vimanaskāśca mānada || 563 ||
[Analyze grammar]

upabhogā manuṣyāṇāṃ vihitā ye svayaṃbhuvā || 564 ||
[Analyze grammar]

taistu tuṣyatu me bhrātā saṃpaśyan kālaparyayam || 565 ||
[Analyze grammar]

ihāpi tāvattridive mama yaḥ syātparigrahaḥ || 566 ||
[Analyze grammar]

tridivastho'pi taṃ kṛṣṇaḥ sarvaṃ bhoktumihārhati || 567 ||
[Analyze grammar]

jyeṣṭhyakāniṣṭhyabhāvānāṃ nābhijñaḥ kiṃ janārdanaḥ || 567 ||
[Analyze grammar]

tṛpto hyāmiṣabhojyānāmabhimānājjanardanaḥ || 568 ||
[Analyze grammar]

tato dharmaṃ samutsṛjya pāpamevānuvartate || 569 ||
[Analyze grammar]

strīvaśyatā khyāpyamānā kṛṣṇasya hi mahātmanaḥ || 570 ||
[Analyze grammar]

jagatyayaśaso yogaṃ janayediti me matiḥ || 571 ||
[Analyze grammar]

mānuṣyaṃ mānuṣe prāpto yadetanmadhusūdanaḥ || 572 ||
[Analyze grammar]

kuryānnirbandhanīyaṃ yadbhrātrā jyeṣṭhena nārada || 573 ||
[Analyze grammar]

svargaratnavilopena dharṣaṇā syānmamānagha || 574 ||
[Analyze grammar]

jñātito dharṣaṇā caiva viśeṣeṇa hi garhitā || 575 ||
[Analyze grammar]

dharmamarthaṃ ca kāmaṃ ca krameṇa madhusūdanaḥ || 576 ||
[Analyze grammar]

sevatveṣa satāṃ dharmān sthāpitānpadmayoninaḥ || 577 ||
[Analyze grammar]

mahītalaṃ pārijātamarpayiṣyāmi te yadi || 578 ||
[Analyze grammar]

paulomīmāditaḥ kṛtvā ko nu māṃ bahu maṃsyate || 579 ||
[Analyze grammar]

pārijātaṃ mahīpṛṣṭhe dṛṣṭvā spṛṣṭvā ca mānuṣāḥ || 580 ||
[Analyze grammar]

svargārthaṃ nodyamiṣyanti dṛṣṭvā svargaphalaṃ kṣitau || 581 ||
[Analyze grammar]

pārijātaguṇānmartyā juṣanti yadi nārada || 582 ||
[Analyze grammar]

devānāṃ manuṣāṇāṃ ca na viśeṣo bhaviṣyati || 583 ||
[Analyze grammar]

tatra yatkriyate karma iha tadbhujyate naraiḥ || 584 ||
[Analyze grammar]

svargārthaṃ na yatiṣyanti pārijātaguṇānvitāḥ || 585 ||
[Analyze grammar]

sarvaratnavaraḥ svarge pārijātastapodhana || 586 ||
[Analyze grammar]

tulyaṃ devasamairmartyaiḥ sarvadaiva jagadbhavet || 587 ||
[Analyze grammar]

yajñairmartyā na yakṣyanti labdhasvargaphalā bhuvi || 588 ||
[Analyze grammar]

na pūrtāni pradāsyanti tulyatvamamarairgatāḥ || 589 ||
[Analyze grammar]

yajñairjapyāhnikaiścaiva nityamāpyāyayanti naḥ || 590 ||
[Analyze grammar]

mānuṣāḥ svargamicchantaḥ śraddadhānāstapodhana || 591 ||
[Analyze grammar]

tatsarvaṃ na kariṣyanti pārijātaguṇānvitāḥ || 592 ||
[Analyze grammar]

nistejaso bhaviṣyāmaste gatāstadvihīnatām || 593 ||
[Analyze grammar]

itaḥ suvṛṣṭyā sasyaiste jīvanti puruṣā bhuvi || 594 ||
[Analyze grammar]

āpyāyayantaste'pyasmāndānairyajñaistathaiva ca || 595 ||
[Analyze grammar]

na bubhukṣā pipāsā vā bādhate yadi mānuṣān || 596 ||
[Analyze grammar]

rogo jarā vā dharmajña mṛtyurvā ratireva vā || 597 ||
[Analyze grammar]

daurgandhyaṃ vā sughorā va ītayaḥ karmasaṃbhavāḥ || 598 ||
[Analyze grammar]

kimudyogaṃ kariṣyanti pārijātaguṇānvitāḥ || 599 ||
[Analyze grammar]

sarvathā nayanaṃ tatra pārijātasya na kṣamam || 600 ||
[Analyze grammar]

iti vācyastvayā vipra viṣṇurakliṣṭakarmakṛt || 601 ||
[Analyze grammar]

yathā yathā ca me bhrātā tuṣyatyetadvicārayan || 602 ||
[Analyze grammar]

tathā tathā tvayā kāryaṃ kāryaṃ matprītimicchatā || 603 ||
[Analyze grammar]

hārāṃśca maṇayaścaiva candanānyagurūṇi ca || 604 ||
[Analyze grammar]

vastrāṇi ca vicitrāṇi vadhvāstvaṃ dvārakāṃ naya || 605 ||
[Analyze grammar]

yogyāni yāni martyānāṃ yavadicchati keśavaḥ || 606 ||
[Analyze grammar]

na svargaparimoṣaṃ tu kartumarhati keśavaḥ || 607 ||
[Analyze grammar]

dadāmi ratnāni yathepsitānyahaṃ || 608 ||
[Analyze grammar]

bahūni citrāṇi vibhūṣaṇāni ca || 609 ||
[Analyze grammar]

na pārijātaṃ ca kathaṃcana drumaṃ || 610 ||
[Analyze grammar]

mune pradāsyāmi divaukasāṃ priyam || 611 ||
[Analyze grammar]

vaiśaṃpāyana uvāca devarājavacaḥ śrutvā nāradaḥ kurunandana || 612 ||
[Analyze grammar]

provāca vākyaṃ vākyajño mahātmā dharmavittamaḥ || 613 ||
[Analyze grammar]

avaśyameva vaktavyaṃ hitaṃ balaniṣūdana || 614 ||
[Analyze grammar]

mayā tava mahābāho bahumāno'sti me tvayi || 615 ||
[Analyze grammar]

ukto mayā vāsudevo jānatā bhavato matam || 616 ||
[Analyze grammar]

na dattaḥ pārijāto hi harasyāpi tvayā purā || 617 ||
[Analyze grammar]

hetavaśca mayā tasya darśitā bhoḥ samāsataḥ || 618 ||
[Analyze grammar]

na cāvagatavāndevaḥ satyametadbravīmi te || 619 ||
[Analyze grammar]

upendro'haṃ mahendreṇa lālanīyaḥ sadeti mām || 620 ||
[Analyze grammar]

uvāca bhagavāndevaḥ satyametadbravīmi te || 620 ||
[Analyze grammar]

athāha puṇḍarīkākṣastattaduttarameva ca || 621 ||
[Analyze grammar]

punaḥ punarmayā cāsya hetavo deva darśitāḥ || 622 ||
[Analyze grammar]

tato na buddhirvyāvṛttā vṛtranāśana tasya vai || 623 ||
[Analyze grammar]

api cāpyuktavāndevo vākyaṃ te madhusūdanaḥ || 624 ||
[Analyze grammar]

prahasya puruṣaśreṣṭhaḥ saroṣamiva vāsavaḥ || 625 ||
[Analyze grammar]

na devagandharvagaṇā na rākṣasā || 626 ||
[Analyze grammar]

na cāsurā naiva ca pannagottamāḥ || 627 ||
[Analyze grammar]

mama pratijñāmapahantumudyatā || 628 ||
[Analyze grammar]

mune samarthāḥ khalu bhadramastu te || 629 ||
[Analyze grammar]

sa pārijātaṃ yadi na pradāsyati || 630 ||
[Analyze grammar]

prayācyamāno bhavatāmareśvaraḥ || 631 ||
[Analyze grammar]

tataḥ śacīvyāmṛditānulepane || 632 ||
[Analyze grammar]

gadāṃ vimokṣyāmi puraṃdarorasi || 633 ||
[Analyze grammar]

upendrasya mahendrāyaṃ bhrātuste niścayaḥ paraḥ || 634 ||
[Analyze grammar]

yadatra manyase nyāyyaṃ saṃpradhārya kuruṣva tat || 635 ||
[Analyze grammar]

tattvaṃ hitaṃ ca deveśa śrūyatāṃ vadato mama || 636 ||
[Analyze grammar]

nayanaṃ pārijātasya dvārakāṃ mama rocate || 637 ||
[Analyze grammar]

nāradenaivamuktastu pravyaktaṃ baladehabhit || 638 ||
[Analyze grammar]

roṣāviṣṭaḥ sahasrākṣo'bravīdetannarādhipa || 639 ||
[Analyze grammar]

anāgasi mayi jyeṣṭhe sodare yadi keśavaḥ || 640 ||
[Analyze grammar]

evaṃ pravṛttaḥ kiṃ śakyaṃ kartumadya tapodhana || 641 ||
[Analyze grammar]

bahūni pratilomāni purā sa kṛtavānmayi || 642 ||
[Analyze grammar]

kṛṣṇo nārada soḍhāni bhrāteti sma mayānagha || 643 ||
[Analyze grammar]

khāṇḍave cārjunarathaṃ purā vāhayatā satā || 644 ||
[Analyze grammar]

madīyā vāritā meghāḥ śamayanto'gnimuddhatam || 645 ||
[Analyze grammar]

govardhanaṃ dhārayatās vipriyaṃ ca kṛtaṃ mama || 646 ||
[Analyze grammar]

tathā vṛtravadhe prāpte sāhāyyārthaṃ vṛto mayā || 647 ||
[Analyze grammar]

samo'hamiti sarveṣāṃ bhūtānāmiti coktavān || 648 ||
[Analyze grammar]

svabāhubalamāśritya vṛtraśca nihato mayā || 649 ||
[Analyze grammar]

devāsureṣu prāpteṣu saṃgrāmeṣu ca nārada || 650 ||
[Analyze grammar]

yudhyatyātmecchayā kṛṣṇo mune suviditaṃ tava || 651 ||
[Analyze grammar]

bahunātra kimuktena tasmādiṣṭyā pravartatām || 652 ||
[Analyze grammar]

jñātibhedo na me kāryaḥ sākṣī tvaṃ mama nārada || 653 ||
[Analyze grammar]

mamorasi gadāṃ moktumudyato yadi keśavaḥ || 654 ||
[Analyze grammar]

anuśocyātha paulomī guṇaḥ ka iha dṛśyate || 655 ||
[Analyze grammar]

udavāsagato dhīmānpitā naḥ kaśyapaḥ prabhuḥ || 656 ||
[Analyze grammar]

adityā saha me mātrā tayorvācyamidaṃ bhavet || 657 ||
[Analyze grammar]

ajitātmā mama bhrātā rajasā mahatā vṛtaḥ || 658 ||
[Analyze grammar]

kāmena ca striyā vākyādevaṃ māmuktavān gurum || 659 ||
[Analyze grammar]

sarvathā dhikstriyo vipra dhig rajastamasī tathā || 660 ||
[Analyze grammar]

sarvaṃ ca strīṣu saṃgrāhyaṃ dhikstriyaḥ sa yathā tathā || 660 ||
[Analyze grammar]

yatrādhikṣiptavānviṣṇurevaṃ māṃ strījito dvija || 661 ||
[Analyze grammar]

na dṛṣṭaṃ kaśyapakulaṃ vyapadeśyaṃ mahāmune || 662 ||
[Analyze grammar]

naiva dakṣakulaṃ dṛṣṭaṃ māturme yatra saṃbhavaḥ || 663 ||
[Analyze grammar]

na jyeṣṭhatā na rājatvaṃ devānāṃ pratimānitam || 664 ||
[Analyze grammar]

kāmarāgābhibhūtena kṛṣṇena khalu nārada || 665 ||
[Analyze grammar]

putradārasahasrairhi bhrātānagha viśiṣyate || 666 ||
[Analyze grammar]

sadvṛtto jñānasaṃpanna iti brahmā purābravīt || 667 ||
[Analyze grammar]

nāsti bhrātṛsamo bandhurāhārya itaro janaḥ || 668 ||
[Analyze grammar]

iti māmabravīnmātā pitā caiva prajāpatiḥ || 669 ||
[Analyze grammar]

sodareṣu viśeṣaṃ tu pitā me kaśyapo'bravīt || 670 ||
[Analyze grammar]

dṛptā mayā virudhyante dānavāḥ pāpaniścayāḥ || 671 ||
[Analyze grammar]

kāmametanna vaktavyaṃ svayamātmastavānvitam || 672 ||
[Analyze grammar]

prāptastvavasaro vipra yadihādyocyate mayā || 673 ||
[Analyze grammar]

dhanurjyāyāṃ muniśreṣṭha cchinnāyāṃ hi purānagha || 674 ||
[Analyze grammar]

dhanvibhiramarāṇāṃ ca varadānānmahāmate || 675 ||
[Analyze grammar]

dhanurbhirasurāṇāṃ hi dānavānāṃ mahāmune || 675 ||
[Analyze grammar]

utkṛttaśiraso viṣṇoḥ purā deho dhṛto mayā || 676 ||
[Analyze grammar]

saṃdhitaṃ ca śiro yatnācchinnaṃ raudreṇa tejasā || 677 ||
[Analyze grammar]

ahaṃ viśiṣṭo devānāmityuktvā punaracyutaḥ || 678 ||
[Analyze grammar]

dhanurāropya darpeṇa sthito nārada keśavaḥ || 679 ||
[Analyze grammar]

kiṃ māṃ pitā vā mātā va vakṣyatīti mayā mune || 680 ||
[Analyze grammar]

snehena vidhṛtaṃ viṣṇoḥ śarīraṃ munisattama || 681 ||
[Analyze grammar]

aindraṃ vaiṣṇavamasyaiva mune bhāgamahaṃ dadau || 682 ||
[Analyze grammar]

yavīyāṃsamahaṃ premṇā kṛṣṇaṃ paśyāmi nārada || 683 ||
[Analyze grammar]

saṃgrāmeṣu prahartavyaṃ tena pūrvaṃ tapodhana || 684 ||
[Analyze grammar]

rājā kilāhaṃ samare praharāmyagrato dhruvam || 685 ||
[Analyze grammar]

prādurbhāveṣu sarveṣu svaśarīramivānagha || 686 ||
[Analyze grammar]

yatto rakṣāmi dharmajña keśavaṃ bhaktimāśritam || 687 ||
[Analyze grammar]

idaṃ bhaṅktvā madīyaṃ ca bhagavanviṣṇunā kṛtam || 688 ||
[Analyze grammar]

uparyupari lokānāṃ adhikaṃ bhavanaṃ mune || 689 ||
[Analyze grammar]

avamānaḥ sa ca mayā pṛṣṭhataḥ kriyate mune || 690 ||
[Analyze grammar]

lālanīyo mayā bāla ityevaṃ bhrātṛgauravāt || 691 ||
[Analyze grammar]

bālo'yaṃ mama putreti yavīyāniti nārada || 692 ||
[Analyze grammar]

pitrā mātrā ca govindo nātīva paribhāṣitaḥ || 693 ||
[Analyze grammar]

iṣṭastatra jananyāḥ sa keśavaḥ saviśeṣataḥ || 694 ||
[Analyze grammar]

vayaṃ dveṣyā na saṃdehastatra sneho'tiricyate || 695 ||
[Analyze grammar]

sarvajño balavāñchūraḥ pātraṃ mānayitā tathā || 696 ||
[Analyze grammar]

keśavetyeva ca dhyānaṃ yattadvitathatāṃ gatam || 697 ||
[Analyze grammar]

gaccha nārada vaktavyaḥ keśavo vacanānmama || 698 ||
[Analyze grammar]

āhūto na nivarteyaṃ samaraṃ prati śatrubhiḥ || 699 ||
[Analyze grammar]

yadīcchasi tadāgaccha sahyaṃ te yattvamicchasi || 700 ||
[Analyze grammar]

praharasva ca pūrvaṃ tvaṃ bhāryājita yathecchasi || 701 ||
[Analyze grammar]

rathāṅgenātha śārṅgeṇa gadayā nandakena vā || 702 ||
[Analyze grammar]

praharāruhya garuḍaṃ dṛḍho bhūtvā janārdana || 703 ||
[Analyze grammar]

prahṛte prahariṣyāmi yathāśaktyā ca keśava || 704 ||
[Analyze grammar]

aho dhig yadi māṃ sneho viklavaṃ na kariṣyati || 705 ||
[Analyze grammar]

yāvanna saṃgrāmagato jito'haṃ cakrapāṇinā || 706 ||
[Analyze grammar]

pārijātaṃ na dāsyāmi tāvadbho munisattama || 707 ||
[Analyze grammar]

māṃ samāhvayate jyeṣṭhaṃ yavīyāṃsastapodhana || 708 ||
[Analyze grammar]

ahaṃ taṃ marṣayiṣyāmi kimarthaṃ strījitaṃ harim || 709 ||
[Analyze grammar]

adyaiva gaccha bhagavandvārakāṃ kṛṣṇapālitām || 710 ||
[Analyze grammar]

vivādaḥ saṃsthitaḥ so'dya iti vācyastvayācyutaḥ || 711 ||
[Analyze grammar]

ahaṃ sajjaḥ sthitaḥ sāṅga iti vācyastvayācyuta || 711 ||
[Analyze grammar]

palāśapatrārdhamapi tvayājito || 712 ||
[Analyze grammar]

na pārijātasya tava pradāsyati || 713 ||
[Analyze grammar]

iti pravācyo madhusūdanastvayā || 714 ||
[Analyze grammar]

vaco madīyaṃ smaratā tapodhana || 715 ||
[Analyze grammar]

punaḥ pravācyo bhagavaṃstvayācyuto || 716 ||
[Analyze grammar]

mama priyārthaṃ khalu nirviśaṅkitam || 717 ||
[Analyze grammar]

na māyayā hartumihārhasi drumaṃ || 718 ||
[Analyze grammar]

suyuddhamevāstu dhigastu jihmatām || 719 ||
[Analyze grammar]

vaiśaṃpāyana uvāca mahendravacanaṃ śrutvā nārado vadatāṃ varaḥ || 720 ||
[Analyze grammar]

vivikte devarājānamidaṃ vacanamabravīt || 721 ||
[Analyze grammar]

kāmaṃ priyāṇi rājāno vaktavyā nātra saṃśayaḥ || 722 ||
[Analyze grammar]

prāptakālaṃ tu vaktavyaṃ hitamapriyamacyuta || 723 ||
[Analyze grammar]

aniyuktaḥ purobhāgo na syāditi vadanti hi || 724 ||
[Analyze grammar]

sa lokagatitattvajño nayavijñānakovidaḥ || 725 ||
[Analyze grammar]

kāryākārye samutpanne paripṛcchati māṃ bhavān || 726 ||
[Analyze grammar]

yatastataḥ pravakṣyāmi gṛhyatāṃ yadi rocate || 727 ||
[Analyze grammar]

anuktenāpi suhṛdā vaktavyaṃ jānatā hitam || 728 ||
[Analyze grammar]

nyāyyaṃ ca prāptakālaṃ ca parābhavamanicchatā || 729 ||
[Analyze grammar]

vaktavyaṃ sarvathā sadbhirapriyaṃ cāpi yaddhitam || 730 ||
[Analyze grammar]

ānṛṇyametatsnehasya sadbhirevādṛtaṃ purā || 731 ||
[Analyze grammar]

anṛte dharmabhagne ca na śuśrūṣati cāpriye || 732 ||
[Analyze grammar]

na priyaṃ na hitaṃ vācyaṃ sadbhirete vininditāḥ || 733 ||
[Analyze grammar]

sarvathā deva vaktavyaṃ śrūyatāṃ śṛṇvatāṃ vara || 734 ||
[Analyze grammar]

śrutvā ca kuru sarvajña mama śreyaskaraṃ vacaḥ || 735 ||
[Analyze grammar]

anyonyabhedo bhrātṝṇāṃ suhṛdāṃ vā balāntaka || 736 ||
[Analyze grammar]

bhavatyanandakṛddeva dviṣatāṃ nātra saṃśayaḥ || 737 ||
[Analyze grammar]

hitānubandhasahitaṃ kāryaṃ jñeyaṃ sureśvara || 738 ||
[Analyze grammar]

viparītaṃ ca tadbuddhvā nityaṃ buddhimatāṃ vara || 739 ||
[Analyze grammar]

yatsyāttāpakaraṃ paścādārabdhaṃ kāryamīdṛśam || 740 ||
[Analyze grammar]

ārabhennaiva tadvidvāneṣa buddhimatāṃ nayaḥ || 741 ||
[Analyze grammar]

vipākamasya kāryasya nānupaśyāmi śobhanam || 742 ||
[Analyze grammar]

yattu tatkāraṇaṃ deva nibodha vibudhādhipa || 743 ||
[Analyze grammar]

ya eko viśvamadhyāste pradhānaṃ jagato hariḥ || 744 ||
[Analyze grammar]

prakṛtyā yaṃ paraṃ sarve kṣetrajñaṃ vai vidurbudhāḥ || 745 ||
[Analyze grammar]

tasyāvyaktasya yo vyakto bhāgaḥ sarvabhavodbhavaḥ || 746 ||
[Analyze grammar]

tasyātmā prathamo devo viṣṇuḥ sarvasya dhīmataḥ || 747 ||
[Analyze grammar]

prakṛtyāḥ prathamo bhāga umā devī yaśasvinī || 748 ||
[Analyze grammar]

vyaktaḥ sarvamayo viṣṇuḥ strīsaṃjño lokabhāvanaḥ || 749 ||
[Analyze grammar]

rukmiṇyādyāḥ striyastasya vyaktatve prathamo guṇaḥ || 750 ||
[Analyze grammar]

avyayā prakṛtirdevī guṇadevo maheśvaraḥ || 751 ||
[Analyze grammar]

na viśeṣo'sti rudrasya viṣṇoścāmarasattama || 752 ||
[Analyze grammar]

guṇinaścāvyayaḥ śaśvatsadā ca prathamo guṇaḥ || 753 ||
[Analyze grammar]

nārāyaṇo mahātejāḥ sarvakṛl lokabhāvanaḥ || 754 ||
[Analyze grammar]

bhoktā maheśvaro devaḥ kartā viṣṇuradhokṣajaḥ || 755 ||
[Analyze grammar]

brahmā devagaṇāścānye paścātsṛṣṭā mahātmanā || 756 ||
[Analyze grammar]

mahādevena deveśa prajāpatigaṇāstathā || 757 ||
[Analyze grammar]

evaṃ purāṇapuruṣo viṣṇurdeveṣu paṭhyate || 758 ||
[Analyze grammar]

acintyaścāprameyaśca guṇebhyaśca parastathā || 759 ||
[Analyze grammar]

adityā tapasā viṣṇurmahātmārādhitaḥ purā || 760 ||
[Analyze grammar]

vareṇa cchanditā tena parituṣṭena cāditiḥ || 761 ||
[Analyze grammar]

tayoktastvāmahaṃ putramicchāmīti surottama || 762 ||
[Analyze grammar]

praṇataṃ deva vijñāya nārāyaṇamadhokṣajam || 763 ||
[Analyze grammar]

tenoktā bhuvane nāsti matsamaḥ puruṣo'paraḥ || 764 ||
[Analyze grammar]

aṃśena tu bhaviṣyāmi putraḥ khalvahameva te || 765 ||
[Analyze grammar]

sa evāyaṃ devadevo lokasya hitakāmyayā || 765 ||
[Analyze grammar]

pradhānaṃ jagato nāthaḥ kartā bhartā ca keśavaḥ || 765 ||
[Analyze grammar]

sa jātaḥ sarvakṛddevo bhrātā tava sureśvara || 766 ||
[Analyze grammar]

nārāyaṇo mahātejā yamupendraṃ pracakṣate || 767 ||
[Analyze grammar]

icchanneva harirdevaḥ kāśyapatvamupāgataḥ || 768 ||
[Analyze grammar]

taistairbhāvairvikurute bhūtabhavyabhavo'vyayaḥ || 769 ||
[Analyze grammar]

prādurbhāvaṃ gato devo jagato hitakāmyayā || 770 ||
[Analyze grammar]

māthuraṃ jagato nāthaḥ kartā hartā ca keśavaḥ || 771 ||
[Analyze grammar]

yathā ca tilapiṇḍaḥ syādvyāptaḥ snehena mānada || 772 ||
[Analyze grammar]

tathā jagadidaṃ vyāptaṃ viṣṇunā prabhaviṣṇunā || 773 ||
[Analyze grammar]

brahmaṇyadevaḥ sarvātmā taistairbhāvairvikurvate || 774 ||
[Analyze grammar]

jagatyatiguṇo devo vaikuṇṭhaḥ sarvabhāvanaḥ || 775 ||
[Analyze grammar]

ataḥ samastadevānāṃ pūjya eva ca keśavaḥ || 776 ||
[Analyze grammar]

padmanābhaśca bhagavānprajāsargakaro vibhuḥ || 777 ||
[Analyze grammar]

ananto dhāraṇārthaṃ ca bibharti ca mahad yaśaḥ || 778 ||
[Analyze grammar]

yajña ityapi sadbhiśca kathyate vedavādibhiḥ || 779 ||
[Analyze grammar]

śvetaḥ kṛtayuge devo raktastretāyuge tathā || 780 ||
[Analyze grammar]

dvāpare ca yathā pītaḥ kṛṣṇaḥ kaliyuge vibhuḥ || 781 ||
[Analyze grammar]

prātaḥ kṛtayugo yo me trātā vai madhyame tathā || 781 ||
[Analyze grammar]

tṛtīye dvāparo yāme saṃdhyāyāṃ kalireva ca || 781 ||
[Analyze grammar]

caturyugasya paryāye vāsarasya prayojane || 781 ||
[Analyze grammar]

caturyugasamavāptirvāsare vāsare tathā || 781 ||
[Analyze grammar]

avadhītsa hiraṇyākṣaṃ divyarūpadharo hariḥ || 782 ||
[Analyze grammar]

jaghne hiraṇyakaśipuṃ nārasiṃhavapurhariḥ || 783 ||
[Analyze grammar]

dadhārāpsu nimajjantīmeṣa devo vasuṃdharām || 784 ||
[Analyze grammar]

vārāhaṃ vapurāśritya jagato hitakāmyayā || 785 ||
[Analyze grammar]

jigāya jagatīṃ caiva viṣṇurvāmanarūpadhṛk || 786 ||
[Analyze grammar]

babandha ca baliṃ devaḥ śrīmānpannagabandhanaiḥ || 787 ||
[Analyze grammar]

devadānavasaṃbhūtāmakāmayadapi śriyam || 788 ||
[Analyze grammar]

anyāni ratnajātāni gajādīni mahāyaśāḥ || 788 ||
[Analyze grammar]

tvayyāyattaḥ purā viṣṇurudāramativikramaḥ || 789 ||
[Analyze grammar]

sāvaśeṣaṃ tapo yasya taṃ nihanti janārdanaḥ || 790 ||
[Analyze grammar]

alīkeṣvapi vartantaṃ vrataṃ etanmahātmanaḥ || 791 ||
[Analyze grammar]

jaghne ca dānavānmukhyāndevānāṃ ye ca śatravaḥ || 792 ||
[Analyze grammar]

tava priyārthaṃ govindo dharmanityaḥ satāṃ gatiḥ || 793 ||
[Analyze grammar]

rāmatvamapi cāvāpya jaghne rāvaṇamātmavān || 794 ||
[Analyze grammar]

bhūtvā kāmaguṇaścaiva jaghāna dviradaṃ hariḥ || 795 ||
[Analyze grammar]

hitāya jagato'dyāpi loke vasati mānuṣe || 796 ||
[Analyze grammar]

upendro jagato nāthaḥ sarvabhūtottamottamaḥ || 797 ||
[Analyze grammar]

jaṭī kṛṣṇājinī daṇḍī dṛṣṭapūrvo mayā hariḥ || 798 ||
[Analyze grammar]

daiteyeṣu carandevastṛṇeṣvagnirivoddhataḥ || 799 ||
[Analyze grammar]

adrākṣamapi govindaṃ dānavaikārṇavaṃ jagat || 800 ||
[Analyze grammar]

kurvāṇaṃ dānavairhīnaṃ jagato hitakāmyayā || 801 ||
[Analyze grammar]

avaśyaṃ pārijātaṃ te nayiṣyati janārdanaḥ || 802 ||
[Analyze grammar]

dvārakāmamaraśreṣṭha nānṛtaṃ ca bravīmyaham || 803 ||
[Analyze grammar]

bhrātṛsnehābhibhūtastvaṃ kṛṣṇe na prahariṣyasi || 804 ||
[Analyze grammar]

nāpi kṛṣṇastvayi jyeṣṭha prahariṣyati vāsava || 805 ||
[Analyze grammar]

naiva cecchroṣyasi proktaṃ mayā deva kathaṃcana || 806 ||
[Analyze grammar]

pṛccha tvaṃ nayadharmajñānye hitāstava mantriṇaḥ || 807 ||
[Analyze grammar]

nāradenaivamuktastu mahendro janamejaya || 808 ||
[Analyze grammar]

idamuttaramīśo'tha pratyuvāca jagadgurum || 809 ||
[Analyze grammar]

evaṃvidhaprabhāvaṃ tvaṃ kṛṣṇaṃ vadasi yaddvija || 810 ||
[Analyze grammar]

evametatsubahuśaḥ śrutaṃ khalu mayā mune || 811 ||
[Analyze grammar]

yataścaivaṃvidhaḥ kṛṣṇastato'haṃ tasya taṃ tarum || 812 ||
[Analyze grammar]

na pradāsyāmi dātavyaṃ satāṃ dharmamanusmaran || 813 ||
[Analyze grammar]

mahāprabhāvo nālpārthe ruṣyediti vicintayan || 814 ||
[Analyze grammar]

vyavasthito'haṃ bhadraṃ te mune sarvaguṇoditaḥ || 815 ||
[Analyze grammar]

mahāprabhāvāḥ satataṃ bhavanti hi sahiṣṇavaḥ || 816 ||
[Analyze grammar]

śrotāraścaiva satataṃ vṛddhānāṃ jñānacakṣuṣām || 817 ||
[Analyze grammar]

mahātmā kāraṇe nālpe kṛṣṇo dharmabhṛtāṃ varaḥ || 818 ||
[Analyze grammar]

bhrātrā jyeṣṭhena dharmajño virodhaṃ gantumarhati || 819 ||
[Analyze grammar]

yathaiva mama mātuḥ sa varaṃ prādādadhokṣajaḥ || 820 ||
[Analyze grammar]

tathaiva tasyāḥ putrāṇāṃ jyeṣṭhānāṃ soḍhumarhati || 821 ||
[Analyze grammar]

yathaivopendratāṃ yātaḥ svayamicchañjanārdanaḥ || 822 ||
[Analyze grammar]

tathaiva bhrāturindrasya saṃmānaṃ kartumarhati || 823 ||
[Analyze grammar]

jyaiṣṭhyametena devena nārabdhaṃ kiṃ purātane || 824 ||
[Analyze grammar]

athedānīmapīcchetsa jyeṣṭho'stu madhusūdanaḥ || 825 ||
[Analyze grammar]

suniścitaṃ balaripumīkṣya nārado || 826 ||
[Analyze grammar]

visarjitastridaśavareṇa dharmavit || 827 ||
[Analyze grammar]

yayau purīṃ yaduvṛṣabhābhirakṣitāṃ || 828 ||
[Analyze grammar]

kuśasthalīṃ dhṛtimatimāṃstapodhanaḥ || 829 ||
[Analyze grammar]

vaiśaṃpāyana uvāca athaitya dvārakāṃ ramyāṃ nārado munisattamaḥ || 830 ||
[Analyze grammar]

dadarśa puruṣaśreṣṭhaṃ nārāyaṇamariṃdamam || 831 ||
[Analyze grammar]

svaveśmani sukhāsīnaṃ sahitaṃ satyabhāmayā || 832 ||
[Analyze grammar]

virājamānaṃ vapuṣā sarvatejotigāminā || 833 ||
[Analyze grammar]

tamevārthaṃ mahātmānaṃ cintayantaṃ dṛḍhavratam || 834 ||
[Analyze grammar]

kevalaṃ yojayantaṃ ca vākyamātreṇa bhāminīm || 835 ||
[Analyze grammar]

dṛṣṭvaiva nāradaṃ devaḥ pratyutthāya adhokṣajaḥ || 836 ||
[Analyze grammar]

pūjayāmāsa ca tadā vidhidṛṣṭena karmaṇā || 837 ||
[Analyze grammar]

sukhopaviṣṭaṃ viśrāntaṃ prahasya madhusūdanaḥ || 838 ||
[Analyze grammar]

vṛttāntaṃ paripapraccha pārijātataruṃ prati || 839 ||
[Analyze grammar]

athovāca muniḥ sarvaṃ vistareṇa tapodhanaḥ || 840 ||
[Analyze grammar]

indrānujāyendravākyaṃ nikhilaṃ janamejaya || 841 ||
[Analyze grammar]

śrutvā kṛṣṇastu tatsarvaṃ nāradaṃ vākyamabravīt || 842 ||
[Analyze grammar]

amarāvatīṃ purīṃ yāsye so'haṃ dharmabhṛtāṃ vara || 843 ||
[Analyze grammar]

ityuktvā nāradenaiva sahitaḥ sāgaraṃ yayau || 844 ||
[Analyze grammar]

saṃdideśa tatastatra vivikte nāradaṃ hariḥ || 845 ||
[Analyze grammar]

mahendrabhavanaṃ gatvā vadasvādya tapodhana || 846 ||
[Analyze grammar]

abhivādya mahātmānaṃ madvākyamamarottamam || 847 ||
[Analyze grammar]

na yuddhe pramukhe śakra sthātumarhasi me prabho || 848 ||
[Analyze grammar]

pārijātasya nayane niścitaṃ tvamavehi mām || 849 ||
[Analyze grammar]

evamuktastu kṛṣṇena nāradastridivaṃ gataḥ || 850 ||
[Analyze grammar]

ācacakṣe ca kṛṣṇoktaṃ devendrasyāmitaujasaḥ || 851 ||
[Analyze grammar]

tato bṛhaspateḥ śakraḥ śaśaṃsa balanāśanaḥ || 852 ||
[Analyze grammar]

śrutvā bṛhaspatirdevamuvāca kurunandana || 853 ||
[Analyze grammar]

aho dhigbrahmasadanaṃ mayi yāte śatakrato || 854 ||
[Analyze grammar]

durnītamidamārabdhamatra bhedo hi dāruṇaḥ || 855 ||
[Analyze grammar]

anākhyāya kathaṃ nāma bhavatā bhuvaneśvara || 856 ||
[Analyze grammar]

mamaitatkṛtyamārabdhaṃ deva kenāpi hetunā || 857 ||
[Analyze grammar]

atha vā bhavitavyena karmajena pramuhyate || 858 ||
[Analyze grammar]

jagadvṛtraghna na vidhiḥ śakyaḥ samativartitum || 859 ||
[Analyze grammar]

sahasaiva tu kāryāṇām prārambho na praśasyate || 860 ||
[Analyze grammar]

tadetatsahasārabdhaṃ kāryaṃ dāsyati lāghavam || 861 ||
[Analyze grammar]

bṛhaspatiṃ mahātmānaṃ mahendrastvabravīdvacaḥ || 862 ||
[Analyze grammar]

evaṃ gate'dya yatkāryaṃ tadbhavānvaktumarhati || 863 ||
[Analyze grammar]

tamuvācātha dharmātmā gatānāgatatattvavit || 864 ||
[Analyze grammar]

adhomukhaścintayitvā bṛhaspatirudāradhīḥ || 865 ||
[Analyze grammar]

yatasva sahaputreṇa yodhayasva janārdanam || 866 ||
[Analyze grammar]

tathā śakra kariṣyāmi yathā nyāyyaṃ bhaviṣyati || 867 ||
[Analyze grammar]

bṛhaspatistvevamuktvā kṣīrodaṃ sāgaraṃ gataḥ || 868 ||
[Analyze grammar]

ācaṣṭa munaye sarvaṃ kaśyapāya mahātmane || 869 ||
[Analyze grammar]

tacchrutvā kaśyapaḥ kruddho bṛhaspatimabhāṣata || 870 ||
[Analyze grammar]

avaśyaṃ bhāvyametadbhoḥ sarvathā nātra saṃśayaḥ || 871 ||
[Analyze grammar]

icchataḥ sadṛśīṃ bhāryāṃ maharṣerdevaśarmaṇaḥ || 872 ||
[Analyze grammar]

apadhyānakṛto doṣaḥ patatyeṣa śatakratoḥ || 873 ||
[Analyze grammar]

asya doṣasya śāntyarthamārabdhaśca mune mayā || 874 ||
[Analyze grammar]

udavāsaḥ sa doṣaśca prāpta eva sudāruṇaḥ || 875 ||
[Analyze grammar]

tadgamiṣyāmi mātrāsya sahādityā tapodhana || 876 ||
[Analyze grammar]

ubhau tau vārayiṣyāmi daivaṃ saṃvadate yadi || 877 ||
[Analyze grammar]

bṛhaspatistu dharmātmā mārīcamidamabravīt || 878 ||
[Analyze grammar]

prāptakālaṃ tvayā tatra bhavitavyaṃ tapodhana || 879 ||
[Analyze grammar]

tatheti kaśyapaścoktvā saṃprasthāpya bṛhaspatim || 880 ||
[Analyze grammar]

jagāmārcayituṃ devaṃ rudraṃ bhūtagaṇeśvaram || 881 ||
[Analyze grammar]

tatra somaṃ mahātmānamānarca vṛṣabhadhvajam || 882 ||
[Analyze grammar]

varārtho kaśyapo dhīmānadityā sahitaḥ prabhuḥ || 883 ||
[Analyze grammar]

tuṣṭāva ca tamīśanaṃ mārīcaḥ kaśyapastadā || 884 ||
[Analyze grammar]

vedoktaiḥ svakṛtaiścaiva stavaiḥ stavyaṃ jagadgurum || 885 ||
[Analyze grammar]

urukramaṃ viśvakarmāṇamīśaṃ || 886 ||
[Analyze grammar]

jagatsraṣṭāraṃ dharmadṛśyaṃ pareśam || 887 ||
[Analyze grammar]

sarveśaṃ tvāṃ dhṛtimaddhāma divyaṃ || 888 ||
[Analyze grammar]

viśveśvaraṃ bhagavantaṃ namasye || 889 ||
[Analyze grammar]

yo devānāmadhipaḥ pāpahartā || 890 ||
[Analyze grammar]

tataṃ viśvaṃ yena jaganmayatvāt || 891 ||
[Analyze grammar]

āpo garbho yasya śubhā dharitryo || 892 ||
[Analyze grammar]

viśveśvaraṃ taṃ śaraṇamahaṃ prapadye || 893 ||
[Analyze grammar]

śālāvṛkānyo yatirūpo nijaghne || 894 ||
[Analyze grammar]

dattānindreṇa praṇudo'hitānām || 895 ||
[Analyze grammar]

virūpākṣaṃ sudarśanaṃ puṇyayoniṃ || 896 ||
[Analyze grammar]

viśveśvaraṃ yāmi mūrdhnā prapadye || 897 ||
[Analyze grammar]

bhuṅkte ya eko vibhurjagato viśvamagryaṃ || 898 ||
[Analyze grammar]

dhāmnāṃ dhāma sukṛtitvānna dhṛṣyaḥ || 899 ||
[Analyze grammar]

puṣyātsa māṃ mahasā śāśvatena || 900 ||
[Analyze grammar]

somapānāṃ marīcipānāṃ variṣṭhaḥ || 901 ||
[Analyze grammar]

atharvāṇaṃ suśirasaṃ bhūtayoniṃ || 902 ||
[Analyze grammar]

kṛtinaṃ vīraṃ dānavānāṃ ca bādham || 903 ||
[Analyze grammar]

viyajjuṣṭaṃ saṃskṛtaṃ vaikṛtaṃ ca || 904 ||
[Analyze grammar]

viśveśvaraṃ śaraṇaṃ yāmi devam || 905 ||
[Analyze grammar]

jagajjālaṃ vitataṃ yatra viśvaṃ || 906 ||
[Analyze grammar]

viśvātmānaṃ prītidevaṃ natānām || 907 ||
[Analyze grammar]

yadūrdhvagaṃ rathamāsthāya yāti || 908 ||
[Analyze grammar]

viśveśvaraḥ sa sumanā me'stu nityam || 909 ||
[Analyze grammar]

antaścaraṃ rocanaṃ cāruśākhaṃ || 910 ||
[Analyze grammar]

mahābalaṃ dharmanetāramādyam || 911 ||
[Analyze grammar]

sahasranetraṃ śatavartmānamugraṃ || 912 ||
[Analyze grammar]

mahādevaṃ viśvasṛjaṃ namasye || 913 ||
[Analyze grammar]

śociṣkeśaṃ śamanaṃ śāntapāpaṃ || 914 ||
[Analyze grammar]

śarvaṃ śaṃbhuṃ śaṃkaraṃ bhūtanātham || 915 ||
[Analyze grammar]

dhuraṃdharaṃ gopatiṃ candracihnaṃ || 916 ||
[Analyze grammar]

hṛṣīkāṇāmayanaṃ yāmi mūrdhnā || 917 ||
[Analyze grammar]

āśuḥśaśinaṃ vṛṣabhaṃ roruvāṇaṃ || 918 ||
[Analyze grammar]

kṛtaṃ dharmaṃ vitathaṃ nāśuśeṣam || 919 ||
[Analyze grammar]

vasuṃdharaṃ samṛḍīkaṃ samarthaṃ || 920 ||
[Analyze grammar]

dhṛtavrataṃ śūladharaṃ prapadye || 921 ||
[Analyze grammar]

anantavīryaṃ dhṛtakarmāṇamādyaṃ || 922 ||
[Analyze grammar]

yajñasyejaṃ yajatāṃ cātiyājyam || 923 ||
[Analyze grammar]

havirbhujaṃ bhuvanānāṃ sadaiva || 924 ||
[Analyze grammar]

jyeṣṭhaṃ dvijaṃ dharmabhṛtāṃ prapadye || 925 ||
[Analyze grammar]

paraṃ guṇebhyaḥ pṛśnigarbhasvarūpaṃ || 926 ||
[Analyze grammar]

yaśaḥśṛṅgaṃ vyūhanaṃ kāntarūpam || 927 ||
[Analyze grammar]

nabho vṛṇvānaṃ puruṣaṃ satyadhāma || 928 ||
[Analyze grammar]

saṃmohanaṃ duṣkṛtināṃ namasye || 929 ||
[Analyze grammar]

yuktoṃkāraṃ suśirasaṃ cārukarma || 930 ||
[Analyze grammar]

dṛḍhavrataṃ dṛḍhadhanvānamājau || 931 ||
[Analyze grammar]

śūraṃ vettāraṃ dhanuṣo'strātirekaṃ || 932 ||
[Analyze grammar]

patiṃ paśūnāṃ śamanaṃ namasye || 933 ||
[Analyze grammar]

eko'rātiścaiva bhūtaṃ bhaviṣyaṃ || 934 ||
[Analyze grammar]

sarvātithiryo hi juṣatyarighnaḥ || 935 ||
[Analyze grammar]

aruṃtudo'nuttamaḥ saṃvibhāgī || 936 ||
[Analyze grammar]

vibhājako māṃ bhagavānpātu devaḥ || 937 ||
[Analyze grammar]

ya eko yāti jagatāṃ viśvamīśo || 938 ||
[Analyze grammar]

ya eko'dānmarutāṃ prāṇamagryam || 939 ||
[Analyze grammar]

yenānṛśaṃsyācchāśvataṃ sāma juṣṭaṃ || 940 ||
[Analyze grammar]

sa māṃ juṣyātsukṛtī śreyase saḥ || 941 ||
[Analyze grammar]

brahmāsṛjad yo bhuvanottamottamaṃ || 942 ||
[Analyze grammar]

hartā rudro rakṣitā viṣṇurekaḥ || 942 ||
[Analyze grammar]

tṛpto vidvānbrāhmaṇaḥ ṣaḍguṇasya || 943 ||
[Analyze grammar]

sraṣṭāraṃ taṃ vyāhṛtisthaṃ samagraṃ || 944 ||
[Analyze grammar]

nirākartā duṣkṛtināṃca viśvam || 944 ||
[Analyze grammar]

sa māṃ pāyādbahurūpairihāṅgaiḥ || 945 ||
[Analyze grammar]

vyañjano'jano'tha vidvān samagraḥ || 946 ||
[Analyze grammar]

spṛśiḥ śaṃbhuḥ prāṇadaḥ kṛttivāsāḥ || 947 ||
[Analyze grammar]

raso dhruvaḥ pavamānasya bhartā || 948 ||
[Analyze grammar]

pavitraḥ prathitaḥ śūlī vadato devavṛndaiḥ || 948 ||
[Analyze grammar]

śivaḥ somaḥ pāyāttvajaḥ || 948 ||
[Analyze grammar]

sapatnīśaḥ śaṃkaraḥ sāradhātā || 949 ||
[Analyze grammar]

tryambakaṃ puṣṭidaṃ vo bruvāṇaṃ || 950 ||
[Analyze grammar]

dharmaṃ viprāṇāṃ varadaṃ yajvanāṃ ca || 951 ||
[Analyze grammar]

varādvaraṃ raṇajetāramīśaṃ || 952 ||
[Analyze grammar]

devaṃ devānāṃ śaraṇaṃ yāmi rudram || 953 ||
[Analyze grammar]

āsyaṃ devānāmantakaṃ duṣkṛtīnāṃ || 954 ||
[Analyze grammar]

trivṛtsomaṃ vṛkṣahaṃ karmasākṣim || 955 ||
[Analyze grammar]

bhūtāyanaṃ bhūtapatiṃ guṇajñaṃ || 956 ||
[Analyze grammar]

guṇākāraṃ śaraṇaṃ yāmi rudram || 957 ||
[Analyze grammar]

anuddhataṃ yajñakartāramantaṃ || 958 ||
[Analyze grammar]

madhyaṃ cādyaṃ jagato'sāmyarūpam || 959 ||
[Analyze grammar]

devavrateṣu bahudhā gītamīśam || 960 ||
[Analyze grammar]

abhi triviṣṭapaṃ śaraṇaṃ yāmi rudram || 961 ||
[Analyze grammar]

mahājinaṃ vratinaṃ mekhalālaṃ || 962 ||
[Analyze grammar]

sutoṣaṇaṃ krodhadhanaṃ vipāpam || 963 ||
[Analyze grammar]

bhūtaṃ kṣetrajñaṃ guṇinaṃ vā kapardinaṃ || 964 ||
[Analyze grammar]

nato'smīśaṃ vandanaṃ vandanānām || 965 ||
[Analyze grammar]

devaṃ devānāṃ pāvanaṃ pāvanānāṃ || 966 ||
[Analyze grammar]

kṛtiṃ kṛtīnāṃ mahato mahāntam || 967 ||
[Analyze grammar]

śatātmānaṃ saṃstutaṃ gopatīnāṃ || 968 ||
[Analyze grammar]

patiṃ devaṃ śaraṇaṃ yāmi rudram || 969 ||
[Analyze grammar]

antaścaraṃ puruṣaṃ guhyasaṃjñaṃ || 970 ||
[Analyze grammar]

prabhāsvantaṃ praṇavaṃ dhīpradīpam || 971 ||
[Analyze grammar]

hetuṃ paraṃ paramasyākṣarasya || 972 ||
[Analyze grammar]

śubhaṃ devaṃ guṇinaṃ saṃnato'smi || 973 ||
[Analyze grammar]

prasūtirubhayorna prasūtiśca sūkṣmaḥ || 974 ||
[Analyze grammar]

pṛthagbhūtebhyo na pṛthakcaikabhūtaḥ || 975 ||
[Analyze grammar]

svayaṃbhūtaḥ pātu māṃ sarvasāraḥ || 976 ||
[Analyze grammar]

pradaḥ svādaḥ saṃmadaḥ pātu ratnam || 977 ||
[Analyze grammar]

āsannaḥ sannataraḥ sādhakānāṃ || 978 ||
[Analyze grammar]

śraddhāvatāṃ śrāddhavṛttipraṇetā || 979 ||
[Analyze grammar]

patirgaṇānāṃ mahatāṃ satkṛtīnāṃ || 980 ||
[Analyze grammar]

pāyānmeśaḥ pūraṇaḥ ṣaḍguṇānām || 981 ||
[Analyze grammar]

antarbahirvṛjinānāṃ nihantā || 982 ||
[Analyze grammar]

svayaṃ kartā bhūtabhāvī vikurvan || 983 ||
[Analyze grammar]

dhṛtāyudhaḥ sukṛtināmuttamaujāḥ || 984 ||
[Analyze grammar]

praṇudyānme vṛjinaṃ devadevaḥ || 985 ||
[Analyze grammar]

yenoddhṛtāstraipurā māyino vai || 986 ||
[Analyze grammar]

dagdhā ghoreṇa vitathāntāḥ śareṇa || 987 ||
[Analyze grammar]

mahatkurvanto vṛjinaṃ devatānāṃ || 988 ||
[Analyze grammar]

sa māmīśaḥ pātu viśvasya dhātā || 989 ||
[Analyze grammar]

bhāgīyasāṃ bhāgamato'ntamicchan || 990 ||
[Analyze grammar]

makho dākṣo yena kṛtto'nvadhāvat || 991 ||
[Analyze grammar]

vidvānyajñasyādirathāntaḥ sa devaḥ || 992 ||
[Analyze grammar]

pāyādīśo māṃ dakṣayajñāntahetuḥ || 993 ||
[Analyze grammar]

anyo dhanyaḥ saṃkṛtaścottamaśca || 994 ||
[Analyze grammar]

jagatsṛṣṭvā yo'tti sarvātiguhyam || 995 ||
[Analyze grammar]

sa māṃ mukhapramukhe pātu nityaṃ || 996 ||
[Analyze grammar]

vicinvānaḥ prathamaḥ ṣaḍguṇānām || 997 ||
[Analyze grammar]

guṇatraikālyaṃ yasya devasya nityaṃ || 998 ||
[Analyze grammar]

sattvodreko yasya bhāvātprasūtaḥ || 999 ||
[Analyze grammar]

gopto goptṝṇāṃ sādano duṣkṛtīnām || 1000 ||
[Analyze grammar]

ādyo viśvasya dhāvamānasya kruddhaḥ || 1001 ||
[Analyze grammar]

dhāmno yasya hariragro'tha viśvo || 1002 ||
[Analyze grammar]

brahmā putraiḥ sahitaśca dvijāśca || 1003 ||
[Analyze grammar]

parābhūtā bhuvane yasya somo || 1004 ||
[Analyze grammar]

juṣatveṣa śreyase sādhugoptā || 1005 ||
[Analyze grammar]

yasmādbhūtānāṃ bhūtiranto'tha madhyaṃ || 1006 ||
[Analyze grammar]

dhṛtirbhūtiryaśca guhā śrutiśca || 1007 ||
[Analyze grammar]

guhābhūteṣu puruṣeśvarasya || 1008 ||
[Analyze grammar]

mahātmanaḥ sa mṛḍavedyasya tasya || 1009 ||
[Analyze grammar]

sa māṃ pāyāddevadevo mahātmā || 1009 ||
[Analyze grammar]

yal liṅgāṅkaṃ tryambakaḥ sarvamīśo || 1010 ||
[Analyze grammar]

bhagāṅkaṃ yattaddhyumā sarvadhātrī || 1011 ||
[Analyze grammar]

yal liṅgāṅkaṃ yacca loke bhagāṅkaṃ || 1011 ||
[Analyze grammar]

sarvaṃ somastvaṃ tryambakaḥ sarvamīśa || 1011 ||
[Analyze grammar]

nānyattṛtīyaṃ jagatīhāsti kiṃcin || 1012 ||
[Analyze grammar]

mahādevātsarvasarveśvaro'sau || 1013 ||
[Analyze grammar]

iti saṃstūyamānastu bhagavānvṛṣabhadhvajaḥ || 1014 ||
[Analyze grammar]

darśayāmāsa dharmātmā kaśyapaṃ dharmabhṛdvaram || 1015 ||
[Analyze grammar]

uvāca cainaṃ deveśaḥ prasannenāntarātmanā || 1016 ||
[Analyze grammar]

yena saṃstauṣi kāryeṇa tvaṃ tajjāne prajāpate || 1017 ||
[Analyze grammar]

indropendrau mahātmānau devau prakṛtimeṣyataḥ || 1018 ||
[Analyze grammar]

pārijātaṃ tu dharmātmā nayiṣyati janārdanaḥ || 1019 ||
[Analyze grammar]

apadhyāto mahendro hi muninā devaśarmaṇā || 1020 ||
[Analyze grammar]

asyākāṅkṣatpurā bhāryāṃ tapodīptasya kaśyapa || 1021 ||
[Analyze grammar]

gamyatāṃ tatra dharmajña dākṣāyaṇyā saha tvayā || 1022 ||
[Analyze grammar]

adityā śakrasadanaṃ śreyaste putrayordhruvam || 1023 ||
[Analyze grammar]

iti haravacanaṃ niśamya vidvān || 1024 ||
[Analyze grammar]

kamalabhavātmajasūnuraprameyaḥ || 1025 ||
[Analyze grammar]

tridaśagaṇaguruṃ praṇamya rudraṃ || 1026 ||
[Analyze grammar]

muditamanāḥ svamatho gṛhaṃ jagāma || 1027 ||
[Analyze grammar]

vaiśaṃpāyana uvāca atha viṣṇurmahātejā muhūrtābhyudite ravau || 1028 ||
[Analyze grammar]

mṛgayāvyapadeśena yayau raivatakaṃ girim || 1029 ||
[Analyze grammar]

āropyaikarathe devaḥ sātyakiṃ narapuṃgavam || 1030 ||
[Analyze grammar]

pradyumnamanugaccheti proktvā kurukulodvaha || 1031 ||
[Analyze grammar]

raivataṃ ca giriṃ devo gatvā dārukamabravīt || 1032 ||
[Analyze grammar]

madīyaṃ rathametaṃ taṃ tvaṃ gṛhītvehaiva dāruka || 1033 ||
[Analyze grammar]

pratipālaya māṃ saumya dinārdhaṃ cārayan harīn || 1034 ||
[Analyze grammar]

rathenaiva praveṣṭāhaṃ dvārakāṃ sūtasattama || 1035 ||
[Analyze grammar]

iti saṃdiśya bhagavānāruroha jayodyataḥ || 1036 ||
[Analyze grammar]

tārkṣyaṃ sasātyakirdhīmānaprameyaparākramaḥ || 1037 ||
[Analyze grammar]

pṛthag rathena kauravya pradyumnaḥ śatrusūdanaḥ || 1038 ||
[Analyze grammar]

ākāśagāminā rājanpṛṣṭhataḥ kṛṣṇamanviyāt || 1039 ||
[Analyze grammar]

nimeṣāntaramātreṇa nandanaṃ kānanaṃ hariḥ || 1040 ||
[Analyze grammar]

devodyānaṃ yayau dhīmānpārijātajihīrṣayā || 1041 ||
[Analyze grammar]

dadarśa yatra bhagavāndevayodhāndurāsadān || 1042 ||
[Analyze grammar]

nānāyudhadharānvīrānnandanasthānadhokṣajaḥ || 1043 ||
[Analyze grammar]

teṣāṃ saṃpaśyatāmeva pārijātaṃ mahābalaḥ || 1044 ||
[Analyze grammar]

utpāṭyārpayāmāsa pārijātaṃ sātāṃ gatiḥ || 1045 ||
[Analyze grammar]

garuḍaṃ pakṣirājānamayatnenaiva bhārata || 1046 ||
[Analyze grammar]

upasthito vigrahavānpārijātaśca keśavam || 1047 ||
[Analyze grammar]

sāntvito vāsudevena pārijātaśca bhārata || 1048 ||
[Analyze grammar]

uktaśca vṛkṣa mā bhaistvaṃ keśavena mahātmanā || 1049 ||
[Analyze grammar]

taṃ prasthitaṃ taruṃ dṛṣṭvā pārijātamadhokṣajaḥ || 1050 ||
[Analyze grammar]

amarāvatīṃ purīṃ śreṣṭhāṃ tataścakre pradakṣiṇam || 1051 ||
[Analyze grammar]

te tu nandanagoptāraḥ pārijātaṃ drumottamam || 1052 ||
[Analyze grammar]

hriyateti mahendrāya gatvā nṛpa śaśaṃsire || 1053 ||
[Analyze grammar]

athairāvatamāruhya niryayau pākaśāsanaḥ || 1054 ||
[Analyze grammar]

jayantena rathasthena pṛṣṭhato'nugataḥ prabhuḥ || 1055 ||
[Analyze grammar]

pūrvamabhyāgataṃ dvāraṃ keśavaṃ śatrusūdanam || 1056 ||
[Analyze grammar]

tato viṣṇugaṇāḥ sarva yodhāḥ saṃpātanodyatāḥ || 1056 ||
[Analyze grammar]

hāhākāro mahānāsīddhruvaṃ yattridivaukasām || 1056 ||
[Analyze grammar]

dṛṣṭvovāca pravṛttaṃ bhoḥ kimidaṃ madhusūdana || 1057 ||
[Analyze grammar]

praṇamya garuḍastho'tha keśavaḥ śakramabravīt || 1058 ||
[Analyze grammar]

vadhvāste puṇyakārthāya nīyate'yaṃ varadrumaḥ || 1059 ||
[Analyze grammar]

tamuvāca tataḥ śakro mā maivaṃ puṣkarekṣaṇa || 1060 ||
[Analyze grammar]

ayodhayitvā na tarurnayitavyastvayācyuta || 1061 ||
[Analyze grammar]

praharasva mahābāho prathamaṃ mayi keśava || 1062 ||
[Analyze grammar]

pratijñā saphalā te'stu muktvā kaumodakīmapi || 1063 ||
[Analyze grammar]

tataḥ kṛṣṇaḥ śaraistīkṣṇairdevarājagajottamam || 1064 ||
[Analyze grammar]

bibhedāśanisaṃkāśaiḥ prahasanniva bhārata || 1065 ||
[Analyze grammar]

vivyādha garuḍaṃ vajrī divyaiḥ śaravaraistathā || 1066 ||
[Analyze grammar]

bāṇāṃśca cchedayāmāsa keśavasya tarasvinaḥ || 1067 ||
[Analyze grammar]

yānyānmumoca devendrastāṃstāṃściccheda mādhavaḥ || 1068 ||
[Analyze grammar]

mādhavena prayuktāṃśca ciccheda balavṛtrahā || 1069 ||
[Analyze grammar]

mahendrasya ca śabdena dhanuṣaḥ kurunandana || 1070 ||
[Analyze grammar]

śārṅgasya ca ninādena mumuhuḥ svargavāsinaḥ || 1071 ||
[Analyze grammar]

tayorvartati saṃgrāme garuḍasthaṃ mahābalaḥ || 1072 ||
[Analyze grammar]

pārijātaṃ jayanto'tha hartumabhyudito balī || 1073 ||
[Analyze grammar]

pradyumnamatha kaṃsaghno vārayeti tamabravīt || 1074 ||
[Analyze grammar]

tatastaṃ vārayāmāsa raukmiṇeyaḥ pratāpavān || 1075 ||
[Analyze grammar]

jayanto jayatāṃ śreṣṭho raukmiṇeyamatheṣubhiḥ || 1076 ||
[Analyze grammar]

sarvagātreṣu vihasannājaghāna rathe sthitaḥ || 1077 ||
[Analyze grammar]

rathastha eva rathinaṃ kāmastu kamalekṣaṇaḥ || 1078 ||
[Analyze grammar]

aindrimabhyardayāmāsa bāṇairāśīviṣopamaiḥ || 1079 ||
[Analyze grammar]

sa saṃnipātastumulo babhūva kurunandana || 1080 ||
[Analyze grammar]

tatastaṃ vārayāmāsa jayantaḥ sarvavīrahā || 1080 ||
[Analyze grammar]

jayantasya ca vīrasya raukmiṇeyasya cobhayoḥ || 1081 ||
[Analyze grammar]

kṛtapratikṛtaṃ yuddhe cakratustau mahābalau || 1082 ||
[Analyze grammar]

mahendropendratanayau jagatyastrabhṛtāṃ varau || 1083 ||
[Analyze grammar]

devāśca munayaścaiva dadṛśurvismayānvitāḥ || 1084 ||
[Analyze grammar]

taṃ saṃgrāmaṃ mahāghoraṃ siddhāścaiva sacāraṇāḥ || 1085 ||
[Analyze grammar]

tatastu pravaro nāma devadūto mahābalaḥ || 1086 ||
[Analyze grammar]

pārijātaṃ punarhartumiyeṣa kurunandana || 1087 ||
[Analyze grammar]

sakhā sa devarājasya mahāstravidariṃdamaḥ || 1088 ||
[Analyze grammar]

avadhyo varadānena brahmaṇaḥ kurunandana || 1089 ||
[Analyze grammar]

brāhmaṇastapasā siddho jambudvīpāddivaṃ gataḥ || 1090 ||
[Analyze grammar]

svaśaktyā nṛpa saṃyātaḥ sakhitvaṃ balaghātinaḥ || 1091 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya kṛṣṇaḥ sātyakimabravīt || 1092 ||
[Analyze grammar]

rathastha eva pravaraṃ śarairvāraya sātyake || 1093 ||
[Analyze grammar]

na tveva nirdayaṃ bāṇā moktavyāḥ sātyake tvayā || 1094 ||
[Analyze grammar]

asya brāhmaṇacāpalyaṃ soḍhavyaṃ khalu sarvathā || 1095 ||
[Analyze grammar]

tataḥ ṣaṣṭyā tatheṣūṇāṃ garuḍasthaṃ dvijastadā || 1096 ||
[Analyze grammar]

ājaghāna mahābāho sātyakiṃ pravaro bhṛśam || 1097 ||
[Analyze grammar]

śinernaptā tatastasya kṣipataḥ sāyakānnṛpa || 1098 ||
[Analyze grammar]

ciccheda puruṣavyāghro vacanaṃ cedamabravīt || 1099 ||
[Analyze grammar]

brāhmaṇo nābhihantavyastiṣṭha vipra svavartmani || 1100 ||
[Analyze grammar]

avadhyā yādavānāṃ hi svaparādhe'pi hi dvijāḥ || 1101 ||
[Analyze grammar]

pravarastu prahasyainamuvāca kurunandana || 1102 ||
[Analyze grammar]

alaṃ kṣāntyā nṛṇāṃ śūra yudhya sarvātmanā raṇe || 1103 ||
[Analyze grammar]

jāmadagnyasya rāmasya śiṣyo'hamapi yādava || 1104 ||
[Analyze grammar]

nāmataḥ pravaro nāma sakhā śakrasya dhīmataḥ || 1105 ||
[Analyze grammar]

na devā yoddhumicchanti manyanto madhusūdana || 1106 ||
[Analyze grammar]

ānṛṇyaṃ sauhrdasyāhamadya gantāsmi mādhava || 1107 ||
[Analyze grammar]

tatastayostadā raudraḥ saṃgrāmo vavṛdhe nṛpa || 1108 ||
[Analyze grammar]

astrairdivyairnaravyāghra śaineyadvijamukhyayoḥ || 1109 ||
[Analyze grammar]

dyauścacāla tadā rājandyucarāśca sahasraśaḥ || 1110 ||
[Analyze grammar]

tasminvartati saṃgrāme teṣāmatimahātmanām || 1111 ||
[Analyze grammar]

nātiśiṣye raṇe kārṣṇiraindramastrabhṛtāṃ varaṃ || 1112 ||
[Analyze grammar]

aindriḥ kārṣṇiṃ mahātmānaṃ māyinaṃ śūrasaṃmatam || 1113 ||
[Analyze grammar]

hanta gṛhṇa pratīccheti tāv ubhau yodhasattamau || 1114 ||
[Analyze grammar]

tau tu bāṇānpratīcchantāv ubhau bharatasattama || 1114 ||
[Analyze grammar]

yuyudhāte naraśreṣṭha parasparajayaiṣiṇau || 1115 ||
[Analyze grammar]

atha śārṅgāyudhasutaṃ śacīputraḥ pratāpavān || 1116 ||
[Analyze grammar]

vibhāṣyābhyahanad rājandivyenāstreṇa satvaraḥ || 1117 ||
[Analyze grammar]

so'straṃ tadatidīpyantamāpatantaṃ śitaiḥ śaraiḥ || 1118 ||
[Analyze grammar]

tastambhe bāṇajālena tadadbhutamivābhavat || 1119 ||
[Analyze grammar]

tatastaddīpyamānaṃ tu papāta raṇamūrdhani || 1120 ||
[Analyze grammar]

raukmiṇeyasya kauravya ghoraṃ dānavamardanam || 1121 ||
[Analyze grammar]

tenāstreṇa ratho dagdhaḥ pradyumnasya mahātmanaḥ || 1122 ||
[Analyze grammar]

nādahattattu ghoraṃ taṃ raukmiṇeyaṃ janādhipa || 1123 ||
[Analyze grammar]

dahatyagniṃ na khalvagniruddhato'pi viśāṃ pate || 1124 ||
[Analyze grammar]

dagdhād rathānmahābāhū raukmiṇeyo'pacakrame || 1125 ||
[Analyze grammar]

atha nārāyaṇasuto viratho rathināṃ varaḥ || 1126 ||
[Analyze grammar]

sthito dhanuṣmānākāśe jayantamidamabravīt || 1127 ||
[Analyze grammar]

mahendraputra divyaṃ tvaṃ yadastraṃ muktavānasi || 1128 ||
[Analyze grammar]

nāhamidṛśarūpāṇāṃ śakyo hantuṃ śatairapi || 1129 ||
[Analyze grammar]

prayatnaṃ kuru śikṣāyāṃ yatnaṃ me'dya pradarśaya || 1130 ||
[Analyze grammar]

nāsti me'tiśayaṃ kartā saṃgrāme'maranandana || 1131 ||
[Analyze grammar]

āsīnme sādhvasaṃ dṛṣṭvā rathasthaṃ tvāṃ dhṛtāyudham || 1132 ||
[Analyze grammar]

bibhemi tava nedānīṃ yuddhe dṛṣṭabalābalaḥ || 1133 ||
[Analyze grammar]

manasā smaryatāmeṣa pārijātastvayā taruḥ || 1134 ||
[Analyze grammar]

śakyaṃ na khalu hastābhyāṃ spraṣṭavyo yastvayā hyasau || 1135 ||
[Analyze grammar]

ratho māyāmayo dagdhastvayā yo hyastratejasā || 1136 ||
[Analyze grammar]

īdṛśāṇāṃ sahasrāṇi sraṣṭuṃ śakto'smi māyayā || 1137 ||
[Analyze grammar]

evamukto jayantaśca mumocāstraṃ mahābalaḥ || 1138 ||
[Analyze grammar]

tapasopacitaṃ tena svayamevātitejasā || 1139 ||
[Analyze grammar]

tatpradyumno mahāvegaṃ śarajālairavārayat || 1140 ||
[Analyze grammar]

catvāryastrāṇi divyāni mumocaivāparāṇi saḥ || 1141 ||
[Analyze grammar]

dikṣu sarvāsu rurudhustanyastrāṇyatha bhārata || 1142 ||
[Analyze grammar]

raukmiṇeyaṃ mahātmānamantarikṣe ca pañcamam || 1143 ||
[Analyze grammar]

maholkāsadṛśānbāṇānastrāṇyamarasattamaḥ || 1144 ||
[Analyze grammar]

mumoca tāni ghorāṇi pradyumnaṃ prati sarvataḥ || 1145 ||
[Analyze grammar]

tāni sarvāṇi bāṇaughaiḥ kārṣṇirastrāṇyavārayat || 1146 ||
[Analyze grammar]

jayantaṃ cāparairbāṇairvivyādha niśitaistadā || 1147 ||
[Analyze grammar]

tato nādaḥ samutsṛṣṭo dyucaraiḥ puṇyakarmabhiḥ || 1148 ||
[Analyze grammar]

dṛṣṭvā sthairyaṃ ca śaighryaṃ ca pradyumnasya mahātmanaḥ || 1149 ||
[Analyze grammar]

pravarasyāpi bāṇena śitena śinipuṃgavaḥ || 1150 ||
[Analyze grammar]

cicchedeṣvasanaṃ vīro hastāvāpaṃ ca bhārata || 1151 ||
[Analyze grammar]

tato'nyatsa tu jagrāha mahattaddhanuruttamam || 1152 ||
[Analyze grammar]

mahendradattaṃ pravaro mahāśanisamasvanam || 1153 ||
[Analyze grammar]

sa tena vīro mahatā dhanuṣā viprasattamaḥ || 1154 ||
[Analyze grammar]

śarānmumoca viśikhānarkaraśminibhāṃstadā || 1155 ||
[Analyze grammar]

cakarta ca dhanuścitraṃ śaineyasyāmitaujasaḥ || 1156 ||
[Analyze grammar]

vivyādha sarvagātreṣu bāṇairapi ca sātyakim || 1157 ||
[Analyze grammar]

dhanurādāya śaineyastato'nyatkurunandana || 1158 ||
[Analyze grammar]

dṛḍhaṃ bhārasahaṃ dhīmānvivyādha pravaraṃ raṇe || 1159 ||
[Analyze grammar]

uccakartaturanyonyaṃ varmaṇī tau śitaiḥ śaraiḥ || 1160 ||
[Analyze grammar]

gātrebhyaścaiva māṃsāni marmabhidbhiḥ śarottamaiḥ || 1161 ||
[Analyze grammar]

athāṣṭadhārabāṇena punariṣvasanaṃ dvidhā || 1162 ||
[Analyze grammar]

ciccheda pravaro vīrastribhiścainamatāḍayat || 1163 ||
[Analyze grammar]

anyadiṣvasanaṃ taṃ tu grahītumanasaṃ dvijaḥ || 1164 ||
[Analyze grammar]

gadayā tāḍayāmāsa kṣiptayā laghuhastavat || 1165 ||
[Analyze grammar]

so'siṃ carma ca jagrāha sātyakiḥ prahasanniva || 1166 ||
[Analyze grammar]

na jagrāha dhanurdhīmān gadayābhihato bhṛśam || 1167 ||
[Analyze grammar]

tataḥ śaraśatānyeva mumoca pravarastadā || 1168 ||
[Analyze grammar]

vihastamiva vijñāya sātyakiṃ yadunandanam || 1169 ||
[Analyze grammar]

pradyumno'sya dadau khaḍgaṃ nirmalākāśasaṃnibham || 1170 ||
[Analyze grammar]

tasya ciccheda bhallena nistriṃśaṃ pravarastadā || 1171 ||
[Analyze grammar]

tsarudeśe'pātayacca pravaraḥ prahasanniva || 1172 ||
[Analyze grammar]

vyadhamacca tathā carma śitairbāṇairajihmagaiḥ || 1173 ||
[Analyze grammar]

ājaghāna ca śaktyainaṃ hṛdi vipro nanāda ca || 1174 ||
[Analyze grammar]

taṃ viklavamiva jñātvā pārijātajihīrṣayā || 1175 ||
[Analyze grammar]

tārkṣyābhyāśe rathenaiva sa tasthau pravarastadā || 1176 ||
[Analyze grammar]

taṃ pakṣapuṭavegena cikṣepa garuḍastadā || 1177 ||
[Analyze grammar]

gavyūtimekaṃ sarathaḥ sa papāta mumoha ca || 1178 ||
[Analyze grammar]

taṃ jayanto nipatyātha patitaṃ brāhmaṇaṃ nṛpa || 1179 ||
[Analyze grammar]

samāśvāsya rathaṃ śīghraṃ samāropitavāṃstadā || 1180 ||
[Analyze grammar]

śaineyamapi muhyantaṃ patantaṃ ca muhurmuhuḥ || 1181 ||
[Analyze grammar]

āśvāsayānaḥ pradyumnaḥ pitṛvyaṃ pariṣasvaje || 1182 ||
[Analyze grammar]

taṃ hi pasparśa hastena savyena madhusūdanaḥ || 1183 ||
[Analyze grammar]

nīrujaḥ spṛṣṭamātreṇa sātyakiḥ samapadyata || 1184 ||
[Analyze grammar]

pradyumno dakṣiṇe pārśve vāme tu śinipuṃgavaḥ || 1185 ||
[Analyze grammar]

tasthatuḥ pārijātasya yuddhaśauṇḍatarāv ubhau || 1186 ||
[Analyze grammar]

jayantaḥ pravaraścaiva rathenaikena bhārata || 1187 ||
[Analyze grammar]

saṃpatantau mahendreṇa prahasyoktau mahātmanā || 1188 ||
[Analyze grammar]

nāsannamabhigantavyaṃ garuḍasya kathaṃcana || 1189 ||
[Analyze grammar]

balavāneṣa patatāṃ rājā ca vinatāsutaḥ || 1190 ||
[Analyze grammar]

dakṣiṇe caiva savye ca pārśve mama dhṛtāyudhau || 1191 ||
[Analyze grammar]

ubhau sthitau yudhyamānaṃ māmeveha prapaśyatam || 1192 ||
[Analyze grammar]

evamuktau sthitau vīrau tataḥ śakrasya pārśvayoḥ || 1193 ||
[Analyze grammar]

dadṛśāte yudhyamānau devarājajanārdanau || 1194 ||
[Analyze grammar]

athendro garuḍaṃ bāṇairmahāśanisamasvanaiḥ || 1195 ||
[Analyze grammar]

varuṇo dharmarājastu dharmado bahubhirvṛtaḥ || 1195 ||
[Analyze grammar]

kṛṣṇaṃ ca yodhayāmāsa divyāstraiśca narādhipa || 1195 ||
[Analyze grammar]

sarve devā mahendreṇa kṛṣṇaṃ matvā tu mānuṣam || 1195 ||
[Analyze grammar]

yāvanta eva te devā dadṛśustaṃ tamantike || 1195 ||
[Analyze grammar]

vivyādha sarvagātreṣu mahāstraprabhavaistadā || 1196 ||
[Analyze grammar]

sa tānbāṇānagaṇayanvainateyaḥ pratāpavān || 1197 ||
[Analyze grammar]

sasārābhimukho vīraḥ śakranāgamariṃdamaḥ || 1198 ||
[Analyze grammar]

ubhau tau sahasā rājanbalinau gajapakṣiṇau || 1199 ||
[Analyze grammar]

prayuddhau vīryasaṃpannau mahāprāṇau durāsadau || 1200 ||
[Analyze grammar]

radanaiḥ pannagaripuṃ kareṇa śirasā tadā || 1201 ||
[Analyze grammar]

airāvato gajapatirājaghāna nadaṃstadā || 1202 ||
[Analyze grammar]

tathā nakhāṅkuśaistīkṣṇairvainateyo balotkaṭaḥ || 1203 ||
[Analyze grammar]

tathā pakṣanipātaiśca śakranāgaṃ jaghāna ha || 1204 ||
[Analyze grammar]

muhūrtaṃ sumahānāsītsaṃpāto gajapakṣiṇoḥ || 1205 ||
[Analyze grammar]

vismāpanīyo jagataḥ prekṣakāṇāṃ bhayāvahaḥ || 1206 ||
[Analyze grammar]

mūrdhnyathairāvataṃ tārkṣyastāḍayāmāsa bhārata || 1207 ||
[Analyze grammar]

nakhāṅkuśakarālena caraṇena mahābalaḥ || 1208 ||
[Analyze grammar]

sa prahārābhisaṃtapto nipapāta triviṣṭapāt || 1209 ||
[Analyze grammar]

pāriyātre giriśreṣṭhe dvīpe'smiñjanamejaya || 1210 ||
[Analyze grammar]

patantamapi taṃ śakro na mumoca mahābalaḥ || 1211 ||
[Analyze grammar]

kāruṇyādatha sauhārdātpūrvābhyupagamādapi || 1212 ||
[Analyze grammar]

kṛṣṇo'pyanvagamaccainaṃ pṛṣṭhataḥ prabhavāvyayaḥ || 1213 ||
[Analyze grammar]

pārijātavatā dhīmān garuḍena mahābalaḥ || 1214 ||
[Analyze grammar]

sa tasthau parvataśreṣṭhe pāriyātre tu vṛtrahā || 1215 ||
[Analyze grammar]

airāvate samāśvaste saṃgrāmo vavṛdhe punaḥ || 1216 ||
[Analyze grammar]

śarairāśīviṣaprakhyairastrayuktaiḥ sutejitaiḥ || 1217 ||
[Analyze grammar]

anyonyaṃ kuruśārdūla śakrakeśavayormahān || 1218 ||
[Analyze grammar]

tato vajrāyudho vajramāśaniṃ ca punaḥ punaḥ || 1219 ||
[Analyze grammar]

mumoca garuḍe rājannairāvaṇaripau nṛpa || 1220 ||
[Analyze grammar]

vajrāśaninipātāṃstān sehe śakrasya nāgahā || 1221 ||
[Analyze grammar]

avadhyo balināṃ śreṣṭho nisargeṇa tapobalāt || 1222 ||
[Analyze grammar]

mumoca pakṣamekaikaṃ mānayannaśaniṃ tadā || 1223 ||
[Analyze grammar]

vajraṃ ca devarājño'tha bhrātuḥ kaśyapasaṃbhavaḥ || 1224 ||
[Analyze grammar]

ākramyamāṇastārkṣyeṇa nyamajjannṛpate giriḥ || 1225 ||
[Analyze grammar]

viveśa dharaṇīṃ rājañchīryamāṇaḥ samantataḥ || 1226 ||
[Analyze grammar]

cukūja bahumānena kṛṣṇasya sa tu parvataḥ || 1227 ||
[Analyze grammar]

tamadrākṣīttataḥ kṛṣṇaḥ kiṃciccheṣamadhokṣajaḥ || 1228 ||
[Analyze grammar]

taṃ muktvā garuḍenātha tasthau devo vihāyasi || 1229 ||
[Analyze grammar]

pradyumnaṃ ca tadovāca sarvakṛl lokabhāvanaḥ || 1230 ||
[Analyze grammar]

ito dvāravatīṃ gatvā rathamānaya māciram || 1231 ||
[Analyze grammar]

sadārukaṃ mahābāho mattejobalamāśritaḥ || 1232 ||
[Analyze grammar]

vaktavyo balabhadraśca rājā ca kukurādhipaḥ || 1233 ||
[Analyze grammar]

śvo jitvendramāgamiṣye dvārakāmiti mānada || 1234 ||
[Analyze grammar]

tathetyuktvā tu dharmātmā pradyumnaḥ pitaraṃ vibhuḥ || 1235 ||
[Analyze grammar]

gatvā yathoktamuktvā ca yādaveśabalāv ubhau || 1236 ||
[Analyze grammar]

nāḍikāntaramātreṇa punastaṃ deśamāyayau || 1237 ||
[Analyze grammar]

dārukeṇa samāyuktaṃ rathamasthāya bhārata || 1238 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tamāruhya rathaṃ kṛṣṇaḥ pāriyātraṃ giriṃ yayau || 1239 ||
[Analyze grammar]

yatrairāvatamāsthāya sthitaḥ surapatiḥ prabhuḥ || 1240 ||
[Analyze grammar]

pāriyātro giriśreṣṭho dṛṣṭvāyāntaṃ janārdanam || 1241 ||
[Analyze grammar]

śāṇapādasamo bhūtva praviveśa vasuṃdharām || 1242 ||
[Analyze grammar]

priyārthaṃ vāsudevasya prabhāvajño mahātmanaḥ || 1243 ||
[Analyze grammar]

tasya prīto hṛṣīkeśaḥ parvatasya janādhipa || 1244 ||
[Analyze grammar]

tataḥ prayāntaṃ yuddhārthamacyutaṃ kurunandana || 1245 ||
[Analyze grammar]

sapārijāto garuḍaḥ pṛṣṭhato'nuyayau balī || 1246 ||
[Analyze grammar]

pradyumnaḥ sātyakiścāpi garuḍasthau mahābalau || 1247 ||
[Analyze grammar]

gatāv ubhau rakṣaṇārthaṃ pārijātamariṃdamau || 1248 ||
[Analyze grammar]

tatastvastaṃ gataḥ sūryaḥ pravṛttā rajanī nṛpa || 1249 ||
[Analyze grammar]

upasthitaṃ punaryuddhaṃ śakrakeśavayostadā || 1250 ||
[Analyze grammar]

suprahārāhataṃ dṛṣṭvā viṣṇurairāvataṃ gajam || 1251 ||
[Analyze grammar]

nātikalyaṃ mahātejā devarājānamabravīt || 1252 ||
[Analyze grammar]

garuḍābhihataḥ pūrvaṃ nātikalyo gajottamaḥ || 1253 ||
[Analyze grammar]

airāvato mahābāho rātriśca samupohyate || 1254 ||
[Analyze grammar]

śvaḥ prabhāte punaḥ kāmaṃ pravartasva yathecchasi || 1255 ||
[Analyze grammar]

evamastviti kṛṣṇaṃ tu devarājo'bravītprabhuḥ || 1256 ||
[Analyze grammar]

uvāsa puṣkarābhyāśe devarājaḥ puraṃdaraḥ || 1257 ||
[Analyze grammar]

vrajaṃ girimayaṃ kṛtvā dharmātmā nṛpasattama || 1258 ||
[Analyze grammar]

brahmā tato jagāmātha kaśyapaśca mahānṛṣiḥ || 1259 ||
[Analyze grammar]

aditiścaiva sarve ca devā munaya eva ca || 1260 ||
[Analyze grammar]

sādhyā viśve ca kauravya nāsatyāvaśvinau tathā || 1261 ||
[Analyze grammar]

ādityāścaiva rudrāśca vasavaśca janeśvara || 1262 ||
[Analyze grammar]

nārāyaṇaśca putreṇa sātyakena ca bhārata || 1263 ||
[Analyze grammar]

sahovāsa girau ramye pāriyātre prahṛṣṭavat || 1264 ||
[Analyze grammar]

yaḥ sa śāṇapramāṇo'sya bhaktyā samabhavannṛpa || 1265 ||
[Analyze grammar]

varaṃ prādāttatastasya parvatasya mahādyutiḥ || 1266 ||
[Analyze grammar]

śāṇapāda iti khyāto bhaviṣyasi mahāgire || 1267 ||
[Analyze grammar]

puṇyenārdhena tulyo hi puṇyo himavataḥ śubhaḥ || 1268 ||
[Analyze grammar]

evameva ca bhūyiṣṭho bhava parvatasattama || 1269 ||
[Analyze grammar]

meruṇā spardhamāno hi bahucitramṛgāyutaḥ || 1270 ||
[Analyze grammar]

rame tvaṃ paśyamāno'haṃ bahucitramṛgāyutam || 1270 ||
[Analyze grammar]

tathā dattvā varaṃ tasya parvatasya tu keśavaḥ || 1271 ||
[Analyze grammar]

dadhyau gaṅgāṃ saricchreṣṭhāṃ namaskṛtya vṛṣadhvajam || 1272 ||
[Analyze grammar]

athāyayau viṣṇupadī smṛtā kṛṣṇena bhārata || 1273 ||
[Analyze grammar]

saṃpūjya tāṃ tataḥ kṛṣṇaḥ snātvā snānamadhokṣajaḥ || 1274 ||
[Analyze grammar]

udakaṃ ca grahāyātha bilvaṃ ca hariravyayaḥ || 1275 ||
[Analyze grammar]

devamāvāhayāmāsa rudraṃ sarvasureśvaram || 1276 ||
[Analyze grammar]

tataḥ prāpto mahādevaḥ somaḥ sapravaro vibhuḥ || 1277 ||
[Analyze grammar]

tasthāv upari bilvasya tathā gaṅgodakasya ca || 1278 ||
[Analyze grammar]

taṃ pārijātakusumairarcayāmāsa keśavaḥ || 1279 ||
[Analyze grammar]

tuṣṭāva vāgbhirīśeśaṃ sarvakartāramīśvaram || 1280 ||
[Analyze grammar]

rudro devastvaṃ rudanād rāvaṇācca || 1281 ||
[Analyze grammar]

rorūyamāṇo drāvaṇāccādidevaḥ || 1282 ||
[Analyze grammar]

bhaktaṃ bhaktānāṃ vatsalaṃ vatsalānāṃ || 1283 ||
[Analyze grammar]

kīrtyā yuṅkṣveśādya prabhavāmyantareṇa || 1284 ||
[Analyze grammar]

grāmyāraṇyānāṃ tvaṃ patistvaṃ paśūnāṃ || 1285 ||
[Analyze grammar]

khyāto devaḥ paśupatiḥ sarvakarmā || 1286 ||
[Analyze grammar]

nānyastvattaḥ paramo devadeva || 1287 ||
[Analyze grammar]

jagatpatiḥ suravīrārihantā || 1288 ||
[Analyze grammar]

yasmādīśo mahatāmīśvarāṇāṃ || 1289 ||
[Analyze grammar]

bhavānādyaḥ prītidaḥ prāṇadaśca || 1290 ||
[Analyze grammar]

tasmāddhi tvāmīśvaraṃ prāhurīśaṃ || 1291 ||
[Analyze grammar]

santo vidvāṃsaḥ sarvaśāstrārthatajjñāḥ || 1292 ||
[Analyze grammar]

bhūtaṃ yasmājjagadatyantadhīra || 1293 ||
[Analyze grammar]

tvatto'vyaktādakṣarādakṣareśa || 1294 ||
[Analyze grammar]

tasmāttvāmāhurbhava ityeva bhūtaṃ || 1295 ||
[Analyze grammar]

sarveśvarāṇāṃ mahatāmatyudāram || 1296 ||
[Analyze grammar]

yāsmājjitairabhiṣikto'si sarvair || 1297 ||
[Analyze grammar]

devāsuraiḥ sarvabhūtaiśca deva || 1298 ||
[Analyze grammar]

maheśvaraṃ viśvakarmāṇamāhus || 1299 ||
[Analyze grammar]

tvāṃ vai sarve tena devādhideva || 1300 ||
[Analyze grammar]

pūjyo devaiḥ pūjyase nityadā vai || 1301 ||
[Analyze grammar]

śaśvacchreyaḥkāṅkṣibhirvaradāmeyavīrya || 1302 ||
[Analyze grammar]

tasmādvikhyāto bhagavāndevadevaḥ || 1303 ||
[Analyze grammar]

satāmiṣṭaḥ sarvabhūtātmabhāvī || 1304 ||
[Analyze grammar]

bhūmistrayāṇāṃ deva yasmātpratiṣṭhā || 1305 ||
[Analyze grammar]

mune lokānāṃ bhāvano'meyakīrtiḥ || 1306 ||
[Analyze grammar]

tryambaketi prathamaṃ tena nāma || 1307 ||
[Analyze grammar]

tavāprameyeti tridaśeśanātha || 1308 ||
[Analyze grammar]

śarvaḥ śatrūṇāṃ śāsanādaprameyas || 1309 ||
[Analyze grammar]

tathā bhūyaḥ śāsanācceśvareśa || 1310 ||
[Analyze grammar]

sarvavyāpitvācchaṃkaratvācca sadbhiḥ || 1311 ||
[Analyze grammar]

śabdasyeśānaḥ śrīkarārkāgryatejāḥ || 1312 ||
[Analyze grammar]

saṃsaktānāṃ nityadā yatkaroṣi || 1313 ||
[Analyze grammar]

śamaṃ bhrātṛvyānyadvyanaiṣīḥ samastān || 1314 ||
[Analyze grammar]

tasmāddevaḥ śaṃkaro'syaprameyaḥ || 1315 ||
[Analyze grammar]

sadbhirdharmajñaiḥ kathyase sarvanātha || 1316 ||
[Analyze grammar]

dattaḥ prahāraḥ kuliśena pūrvaṃ || 1317 ||
[Analyze grammar]

taveśāna surarājñātivīrya || 1318 ||
[Analyze grammar]

kaṇṭhe nailyaṃ tena te yatpravṛttaṃ || 1319 ||
[Analyze grammar]

tasmātkhyātastvaṃ nīlakaṇṭheti kalyaḥ || 1320 ||
[Analyze grammar]

yal liṅgāṅkaṃ yacca loke bhagāṅkaṃ || 1321 ||
[Analyze grammar]

sarvaṃ soma tvaṃ sthāvaraṃ jaṅgamaṃ ca || 1322 ||
[Analyze grammar]

prāhurviprāstvāṃ guṇinaṃ tattvavijñās || 1323 ||
[Analyze grammar]

tathā dhyeyāmambikāṃ bhūtadhātrīm || 1324 ||
[Analyze grammar]

vedairgītā sā hi tattvaṃ prasūtā || 1325 ||
[Analyze grammar]

yajño dīkṣāṇāṃ yogināṃ cātirūpaḥ || 1326 ||
[Analyze grammar]

nātyadbhutaṃ tvatsamaṃ deva bhūtaṃ || 1327 ||
[Analyze grammar]

bhūtaṃ bhavyaṃ bhava devātha nāsti || 1328 ||
[Analyze grammar]

ahaṃ brahmā kapilo'thāpyanantaḥ || 1329 ||
[Analyze grammar]

putrāḥ sarve brahmaṇaścātivīrāḥ || 1330 ||
[Analyze grammar]

tvattaḥ sarve devadeva prasūtā || 1331 ||
[Analyze grammar]

evaṃ sarveśaḥ kāraṇātmā tvamīḍyaḥ || 1332 ||
[Analyze grammar]

iti saṃstūyamānastu bhagavān govṛṣadhvajaḥ || 1333 ||
[Analyze grammar]

prasārya dakṣiṇaṃ hastaṃ nārāyaṇamathābravīt || 1334 ||
[Analyze grammar]

manīṣitānāmarhānāṃ prāptiste'stu surottama || 1335 ||
[Analyze grammar]

pārijātaṃ ca hartāsi mā bhūtte manasā vyathā || 1336 ||
[Analyze grammar]

yathā mainākamāśritya tapastvamakaroḥ prabho || 1337 ||
[Analyze grammar]

tathā mama varaṃ kṛṣṇa saṃsmṛtya sthairyamāpnuhi || 1338 ||
[Analyze grammar]

nītvodakena divyena snāpayiṣyasi keśava || 1338 ||
[Analyze grammar]

avadhyastvamajeyaśca mattaḥ śūratarastathā || 1339 ||
[Analyze grammar]

bhavitāsītyavocaṃ yattattathā na tadanyathā || 1340 ||
[Analyze grammar]

yaśca stavena māṃ bhaktyā stoṣyate'marasattama || 1341 ||
[Analyze grammar]

tvayā kṛtena dharmajña dharmabhāksa bhaviṣyati || 1342 ||
[Analyze grammar]

samare ca jayaṃ viṣṇo prāpya pūjāṃ tathottamām || 1343 ||
[Analyze grammar]

bilvodakeśvaro nāma bhavitāhamihānagha || 1344 ||
[Analyze grammar]

deśe tvayā sthāpito vai devasiddhopayācanaḥ || 1345 ||
[Analyze grammar]

ihasthopoṣito vidvānbhaktimānmama keśava || 1346 ||
[Analyze grammar]

trirātramīpsitāṃl lokān gamiṣyati janārdana || 1347 ||
[Analyze grammar]

avandhyā nāma deśe'smin gaṅgā caiva bhaviṣyati || 1348 ||
[Analyze grammar]

gaṅgāsnānasamaṃ snānaṃ mantrato bhavitā tathā || 1349 ||
[Analyze grammar]

ṣaṭpuraṃ nāma nagaraṃ dānavānāṃ janārdana || 1350 ||
[Analyze grammar]

atrāntardharaṇīdeśe taccākramya mahābalāḥ || 1351 ||
[Analyze grammar]

ete daityā durātmāno jagato devakaṇṭakāḥ || 1352 ||
[Analyze grammar]

channā vasanti govinda sānāvasya mahāgireḥ || 1353 ||
[Analyze grammar]

avadhyā devadevānāṃ vareṇa brahmaṇo'nagha || 1354 ||
[Analyze grammar]

mānuṣāntaritastasmāttvametāñjahi keśava || 1355 ||
[Analyze grammar]

evamuktvā mahādevastatraivāntaradhīyata || 1356 ||
[Analyze grammar]

pariṣvajya mahātmānaṃ vāsudevaṃ janādhipa || 1357 ||
[Analyze grammar]

tato yāte mahādeve prabhātāyāṃ narādhipa || 1358 ||
[Analyze grammar]

tasyāṃ niśāyāṃ govindo bhūyaḥ parvatamabravīt || 1359 ||
[Analyze grammar]

tavādhaḥ parvataśreṣṭha nivasanti mahāsurāḥ || 1360 ||
[Analyze grammar]

avadhyā devadevānāṃ vareṇa brahmaṇaḥ purā || 1360 ||
[Analyze grammar]

tvayā ruddho hi tanmārgo jagato hitakāmyayā || 1361 ||
[Analyze grammar]

nirgamiṣyanti te naiva mayā ruddhā mahābalāḥ || 1362 ||
[Analyze grammar]

dvāre niruddhe tatraiva vinaṅkṣyanti mamājñayā || 1363 ||
[Analyze grammar]

tvayi saṃnihitaścāhaṃ bhaviṣyāmi mahāgire || 1364 ||
[Analyze grammar]

adhiṣṭhāya mahāghorānnivatsyāmi ca parvata || 1365 ||
[Analyze grammar]

āruhya mūrdhni madrūpaṃ dṛṣṭvā parvatasattama || 1366 ||
[Analyze grammar]

gosahasrapradānasya phalaṃ prāpsyanti śāśvatam || 1367 ||
[Analyze grammar]

tvatto'śmabhiśca pratimāṃ kārayitveha bhaktitaḥ || 1368 ||
[Analyze grammar]

śuśrūṣiṣyanti ye nityaṃ mama yāsyanti te gatim || 1369 ||
[Analyze grammar]

iti taṃ parvataṃ kṛṣṇo varado'nugṛhītavān || 1370 ||
[Analyze grammar]

tadāprabhṛti deveśastatra saṃnihito'cyutaḥ || 1371 ||
[Analyze grammar]

pāṣāṇaiḥ pratimāṃ tatra kārayitvā ca kaurava || 1372 ||
[Analyze grammar]

śuśrūṣanti kṛtātmāno viṣṇulokābhikāṅkṣiṇaḥ || 1373 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tatho rathavaraṃ kṛṣṇaḥ āruhya mahātmanāḥ || 1374 ||
[Analyze grammar]

bilvodakeśvaraṃ devaṃ namaskṛtya yayau nṛpa || 1375 ||
[Analyze grammar]

mahendramāhvayāmāsa rathastho madhusūdanaḥ || 1376 ||
[Analyze grammar]

satkṛtaṃ puṣkarābhyāśe sarvairdevagaṇaiḥ saha || 1377 ||
[Analyze grammar]

tataḥ śakro jayanto'tha haribhiryuktamuttamam || 1378 ||
[Analyze grammar]

āruroha rathaṃ devaḥ sarvakāmapradaḥ satām || 1379 ||
[Analyze grammar]

tayo rathasthayoryuddhamabhavatkurunandana || 1380 ||
[Analyze grammar]

devayordaivayogena pārijātakṛte tadā || 1381 ||
[Analyze grammar]

tato'hanad raṇe viṣṇurbāṇaiḥ śatrubalārdanaḥ || 1382 ||
[Analyze grammar]

sainyāni devarājasya bāṇajālairajihmagaiḥ || 1383 ||
[Analyze grammar]

upendraṃ na mahendro'tha naiva viṣṇuḥ sureśvaram || 1384 ||
[Analyze grammar]

tāḍayāmāsaturvīrau śastraiḥ śaktāv ubhau prabho || 1385 ||
[Analyze grammar]

ekaikamaśvaṃ daśabhirmahendrasya janārdanaḥ || 1386 ||
[Analyze grammar]

vivyādha bāṇairniśitairastrayuktairjaneśvara || 1387 ||
[Analyze grammar]

sainyānyapi ca devendraḥ śarairamarasattamaḥ || 1388 ||
[Analyze grammar]

sainyaṃ ca hyardayāmāsa śarairyādavasattamaḥ || 1388 ||
[Analyze grammar]

chādayāmāsa rājendra ghorairastrābhimantritaiḥ || 1389 ||
[Analyze grammar]

sa ca bāṇasahasraiśca kṛṣṇo gajamavākirat || 1390 ||
[Analyze grammar]

garuḍaṃ ca mahātejā balabhiddharivāhanaḥ || 1391 ||
[Analyze grammar]

bhūmiṣṭhābhyāṃ rathābhyāṃ tau tadahaḥ śatrudāraṇau || 1392 ||
[Analyze grammar]

yuyudhāte mahātmānau nārāyaṇasurādhipau || 1393 ||
[Analyze grammar]

cakampa vasudhā kṛtsnā naurjalastheva bhārata || 1394 ||
[Analyze grammar]

diśāṃ dāhena digdeśāḥ saṃvṛtāśca samantataḥ || 1395 ||
[Analyze grammar]

celurgirivarāścaiva petuśca śataśo drumāḥ || 1396 ||
[Analyze grammar]

petuśca dharaṇīpṛṣṭhe martyā dharmaguṇānvitāḥ || 1397 ||
[Analyze grammar]

nirghātāḥ śataśaścānye petustatra narādhipa || 1398 ||
[Analyze grammar]

ūhuśca saritaḥ sarvāḥ pratisroto viśāṃ pate || 1399 ||
[Analyze grammar]

viṣvagvātā vavuścaiva peturulkāśca niṣprabhāḥ || 1400 ||
[Analyze grammar]

muhurmuhurbhūtasaṃghā rathanādena mohitāḥ || 1401 ||
[Analyze grammar]

prajajvāla jale caiva vahnirjanapadeśvara || 1402 ||
[Analyze grammar]

yuyudhuśca grahaiḥ sārdhaṃ grahā nabhasi sarvataḥ || 1403 ||
[Analyze grammar]

jyotīṃṣi śataśaḥ petuḥ svargācca dharaṇītale || 1404 ||
[Analyze grammar]

diśāṃ gajāḥ prakupitā nāgāśca dharaṇītale || 1405 ||
[Analyze grammar]

gardabhāruṇasaṃsthānaiśchannābhraiścāvṛtaṃ nabhaḥ || 1406 ||
[Analyze grammar]

vinadadbhirmahārāvairulkāśoṇitavarṣibhiḥ || 1407 ||
[Analyze grammar]

na bhūrna dyaurna gaganaṃ narendravṛṣabhābhavan || 1408 ||
[Analyze grammar]

svasthāni suravīrau tau dṛṣṭvā yuddhagatau tadā || 1409 ||
[Analyze grammar]

jepurmunigaṇā mantrāñjagato hitakāmyayā || 1410 ||
[Analyze grammar]

brāhmaṇāśca mahātmāno vyatiṣṭhaṃsteṣu satvarāḥ || 1411 ||
[Analyze grammar]

tato brahmā mahātejāḥ kaśyapaṃ vākyamabravīt || 1412 ||
[Analyze grammar]

gaccha vadhvā sahādityā putrau vāraya suvrata || 1413 ||
[Analyze grammar]

sa tatheti tadā devamuktvā padmanabhaṃ muniḥ || 1414 ||
[Analyze grammar]

jagāma rathamāsthāya tasthau naravarāntike || 1415 ||
[Analyze grammar]

sthitaṃ tu kaśyapaṃ drṣṭvā sahādityā tadāntarā || 1416 ||
[Analyze grammar]

ubhau rathābhyāṃ dharaṇīmavatīrṇau mahābalau || 1417 ||
[Analyze grammar]

nyastaśastrau ca tau vīrau vavandaturariṃdamau || 1418 ||
[Analyze grammar]

pitarau dharmatattvajñau sarvabhūtahite ratau || 1419 ||
[Analyze grammar]

ubhau grahāya hastābhyāmaditistvabravīdvacaḥ || 1420 ||
[Analyze grammar]

asodarāvivaivaṃ kimanyonyaṃ hantumicchatha || 1421 ||
[Analyze grammar]

svalpamarthaṃ puraskṛtya pravṛttamatidāruṇam || 1422 ||
[Analyze grammar]

sadṛśaṃ neti paśyāmi sarvathā mama putrayoḥ || 1423 ||
[Analyze grammar]

śrotavyaṃ yadi mātuśca pituścaiva prajāpateḥ || 1424 ||
[Analyze grammar]

nyastaśastrau sthitau bhūtvā kurutaṃ vacanaṃ mama || 1425 ||
[Analyze grammar]

tathetyuktvā ca tau devau snātukāmau mahābalau || 1426 ||
[Analyze grammar]

gaṅgāṃ jagmaturevātha prajalpantau parasparam || 1427 ||
[Analyze grammar]

śakra uvāca tvaṃ prabhurlokakṛtkṛṣṇa rājye'haṃ sthāpitastvayā || 1428 ||
[Analyze grammar]

sthāpayitvā kathaṃ nāma punarmāmavamanyase || 1429 ||
[Analyze grammar]

bhrātṛtvamupagamyaivaṃ jyeṣṭhatvaṃ pratipūjya ca || 1430 ||
[Analyze grammar]

kathaṃ kamalapatrākṣa nirvāṇaṃ kartumarhasi || 1431 ||
[Analyze grammar]

snātau tu jāhnavītoye punarabhāgatau nṛpa || 1432 ||
[Analyze grammar]

yatrāditiḥ kaśyapaśca mahātmānau dṛḍhavratau || 1433 ||
[Analyze grammar]

priyasaṃgamanaṃ nāma taṃ deśaṃ munayo'vadan || 1434 ||
[Analyze grammar]

yatra tau saṃgatau cobhau pitṛbhyāṃ kamalekṣaṇau || 1435 ||
[Analyze grammar]

tataḥ śakrasya kauravya prāptā vāsājiraṃ tadā || 1436 ||
[Analyze grammar]

yatra devagaṇāḥ sarve sametā dharmacāriṇaḥ || 1437 ||
[Analyze grammar]

tato yayurvimānair tu devāḥ sarve triviṣṭapam || 1438 ||
[Analyze grammar]

ṛddhyā paramayā yuktāsteṣāmevānurūpayā || 1439 ||
[Analyze grammar]

kaśyapaścāditiścaiva tathā śakrajanārdanau || 1440 ||
[Analyze grammar]

vimānamekamāruhya gatā rājaṃstriviṣṭapam || 1441 ||
[Analyze grammar]

te śakrasadanaṃ prāptā ramyaṃ sarvaguṇānvitam || 1442 ||
[Analyze grammar]

ūṣurekatra kauravya muditā dharmacāriṇaḥ || 1443 ||
[Analyze grammar]

śacī tu kaśyapaṃ patnyā sahitaṃ dharmavatsalā || 1444 ||
[Analyze grammar]

upācaranmahātmānaṃ sarvabhūtahite ratā || 1445 ||
[Analyze grammar]

tatastasyāṃ prabhātāyāṃ rajanyāmabravīddharim || 1446 ||
[Analyze grammar]

aditirdharmatattvajñā sarvabhūtahitaṃkaram || 1447 ||
[Analyze grammar]

upendra dvārakaṃ gaccha pārijātaṃ nayasva ca || 1448 ||
[Analyze grammar]

vadhvā saṃprāpayasvemaṃ puṇyakaṃ hṛdayepsitam || 1449 ||
[Analyze grammar]

puṇyake satyayā prāpte punareṣa tvayā taruḥ || 1450 ||
[Analyze grammar]

nandane puruṣaśreṣṭha sthāpyaḥ sthāne yathocite || 1451 ||
[Analyze grammar]

evamastviti kṛṣṇena devamātā yaśasvinī || 1452 ||
[Analyze grammar]

uktā dharmaguṇairyuktā yādavena mahātmanā || 1453 ||
[Analyze grammar]

tato'bhivādya pitaraṃ mātaraṃ ca janārdanaḥ || 1454 ||
[Analyze grammar]

mahendraṃ saha śacyā ca pratasthe dvārakāṃ prati || 1455 ||
[Analyze grammar]

dadau kṛṣṇāya paulomī niyogātkurunandana || 1456 ||
[Analyze grammar]

sarvāsāmeva kṛṣṇasya bhāryāṇāṃ dharmacāriṇī || 1457 ||
[Analyze grammar]

divyānāṃ sarvaratnānāṃ vāsasāṃ ca manasvinī || 1458 ||
[Analyze grammar]

nānārāgaviraktānāṃ sadaivārajasāmapi || 1459 ||
[Analyze grammar]

bhāryāṇāṃ ca sahasrāṇi yāni ṣodaśa mādhave || 1460 ||
[Analyze grammar]

tāni saṃbhāvayethāstvaṃ vastrairābharaṇaistathā || 1460 ||
[Analyze grammar]

pratigṛhya mahātejāḥ prayayau dvārakāṃ prati || 1461 ||
[Analyze grammar]

saṃpūjayamāno dyutimān khecaraiḥ puṇyakarmabhiḥ || 1462 ||
[Analyze grammar]

sasātyakiḥ saputraśca prāpto raivatakaṃ girim || 1463 ||
[Analyze grammar]

sa tatra sthāpayitvā ca pārijātaṃ varadrumam || 1464 ||
[Analyze grammar]

sātyakiṃ preṣayāmāsa dvārakāṃ dvāramālimīm || 1465 ||
[Analyze grammar]

kṛṣṇa uvāca pārijātamihānītaṃ mahendrasadanānmayā || 1466 ||
[Analyze grammar]

nivedaya mahābāho bhaimānāṃ bhaimavardhana || 1467 ||
[Analyze grammar]

adya dvāravatīṃ caiva pārijātaṃ mahādrumam || 1468 ||
[Analyze grammar]

praveśayiṣye nagare śobhā prakriyatāṃ śubhā || 1469 ||
[Analyze grammar]

ityuktaḥ satyako gatvā tathoktvā punarāgataḥ || 1470 ||
[Analyze grammar]

kumārairnāgaraiḥ sārdhaṃ sāmbaprabhṛtibhiḥ prabho || 1471 ||
[Analyze grammar]

tato'grataḥ pārijātamāropya garuḍe tadā || 1472 ||
[Analyze grammar]

pradyumno dvārakāṃ ramyāṃ viveśa rathināṃ varaḥ || 1473 ||
[Analyze grammar]

śaibyādihayayuktena rathenānuyayau hariḥ || 1474 ||
[Analyze grammar]

tasyānu rathamukhyena satyakaḥ sāmba eva ca || 1475 ||
[Analyze grammar]

ye tvanye nṛpa vārṣṇeyā yānairbahuvidhaistathā || 1476 ||
[Analyze grammar]

yayuḥ prahṛṣṭāstatkarma pūjayanto mahātmanaḥ || 1477 ||
[Analyze grammar]

satyakādvistaraṃ śrutvā yādavā nāgarāstathā || 1478 ||
[Analyze grammar]

vismayaṃ paramaṃ jagmuraprameyasya karmaṇaḥ || 1479 ||
[Analyze grammar]

taṃ divyakusumaṃ vṛkṣaṃ dṛṣṭvānartanivāsinaḥ || 1480 ||
[Analyze grammar]

rājanna tatṛpurhṛṣṭāḥ paśyamānā mahodayam || 1481 ||
[Analyze grammar]

tamadbhutamacintyaṃ ca madakelikilāṇḍajam || 1482 ||
[Analyze grammar]

vṛkṣottamaṃ paśyatāṃ vai vṛddhānāmagamajjarā || 1483 ||
[Analyze grammar]

ye tvandhacakṣuṣaḥ sarve te'bhavandivyacakṣuṣaḥ || 1484 ||
[Analyze grammar]

virogā rogiṇaścāsan ghrātvā gandhaṃ vanaspateḥ || 1485 ||
[Analyze grammar]

lapantaḥ kokilāḥ śvetāḥ śrutvānartanivāsinaḥ || 1486 ||
[Analyze grammar]

babhūvurhṛṣṭamanaso vavanduśca janārdanam || 1487 ||
[Analyze grammar]

nānāvidhāni tūryāṇi geyāni madhurāṇi ca || 1488 ||
[Analyze grammar]

śuśruvustasya vṛkṣasya nātidūragatā narāḥ || 1489 ||
[Analyze grammar]

yo yaṃ saṃkalpayāmāsa gandhaṃ hṛdyaṃ narastadā || 1490 ||
[Analyze grammar]

sa tadaiva tamājaghre pārijātasamudbhavam || 1491 ||
[Analyze grammar]

tataḥ praviśya ramyāṃ tu dvārakāṃ yadunandanaḥ || 1492 ||
[Analyze grammar]

vasudevaṃ mahātmānaṃ dadṛśe devakīṃ tathā || 1493 ||
[Analyze grammar]

kukurādhipatiṃ caiva balaṃ bhrātarameva ca || 1494 ||
[Analyze grammar]

vṛddhāṃśca yādavānāṃ ye mānārhānamaropamān || 1495 ||
[Analyze grammar]

visarjya tānvai bhagavānanādinidhano'cyutaḥ || 1496 ||
[Analyze grammar]

saṃpūjya ca yathānyāyaṃ svameva bhavanaṃ gataḥ || 1497 ||
[Analyze grammar]

sa satyabhāmayā vāsaṃ viveśa madhusūdanaḥ || 1498 ||
[Analyze grammar]

pārijātaṃ taruśreṣṭḥaṃ grahāya gadapūrvajaḥ || 1499 ||
[Analyze grammar]

sā devī pūjayāmāsa prahṛṣṭā vāsavānujam || 1500 ||
[Analyze grammar]

pratijagrāha taṃ cāpi pārijātaṃ mahādrumam || 1501 ||
[Analyze grammar]

manīṣitena sa taruralpo bhavati bhārata || 1502 ||
[Analyze grammar]

mahāṃśca vāsudevasya tadadbhutamivābhavat || 1503 ||
[Analyze grammar]

kadāciddvārakāṃ sarvāṃ pracchādayati bhārata || 1504 ||
[Analyze grammar]

kadāciddhastadhāryastu bhavatyaṅguṣṭhasaṃnibhaḥ || 1505 ||
[Analyze grammar]

nananda satyā kauravya devī prāpya manoratham || 1506 ||
[Analyze grammar]

puṇyakārthaṃ tu saṃbhārān saṃbhartumupacakrame || 1507 ||
[Analyze grammar]

yāni dravyāṇi kauravya jambudvīpe tu kānicit || 1508 ||
[Analyze grammar]

yogyāni tāni kṛṣṇena saṃhṛtāni mahātmanā || 1509 ||
[Analyze grammar]

muniṃ tadā saṃsmṛtavān sa nāradaṃ || 1510 ||
[Analyze grammar]

janārdanaḥ sarvaguṇānvitaṃ vaśī || 1511 ||
[Analyze grammar]

pratigrahārthaṃ vratakasya satyayā || 1512 ||
[Analyze grammar]

yathopadiṣṭasya puraṃdarānujaḥ || 1513 ||
[Analyze grammar]

vaiśaṃpāyana uvāca atha kṛṣṇasya kauravya dhyātamātrastapodhanaḥ || 1514 ||
[Analyze grammar]

ājagāma muniśreṣṭho nārado vadatāṃ varaḥ || 1515 ||
[Analyze grammar]

taṃ pūjayitvā vidhivadvāsudevo viśāṃ pate || 1516 ||
[Analyze grammar]

pratigrahārthaṃ vidhivacchrīmānabhinyamantrayat || 1517 ||
[Analyze grammar]

tataḥ kāle ca saṃprāpte snātaṃ devo mahāmunim || 1518 ||
[Analyze grammar]

saṃpūjya mālyairgandhaiśca bhojayāmāsa bhārata || 1519 ||
[Analyze grammar]

sārvakāmikamannādyaṃ sarvabhūtakṛdavyayaḥ || 1520 ||
[Analyze grammar]

satyayā priyayā sārdhaṃ prahṛṣṭenāntarātmanā || 1521 ||
[Analyze grammar]

puṣpadāmāvasajyātha kaṇṭhe kṛṣṇasya bhāvanī || 1522 ||
[Analyze grammar]

babandha kṛṣṇaṃ subhagā pārijāte vanaspatau || 1523 ||
[Analyze grammar]

adbhirdadau nāradāya tato'nujñāpya keśavam || 1524 ||
[Analyze grammar]

devī dhenusahasraṃ ca kāñcanasya ca parvatam || 1525 ||
[Analyze grammar]

hiraṇyarūpyamiśrasya maṇiratnaprabhasya ca || 1526 ||
[Analyze grammar]

tilamiśrasya ca tathā dhānyairanyairyutasya ca || 1527 ||
[Analyze grammar]

pratigṛhya tu tatsarvaṃ nārado munisattamaḥ || 1528 ||
[Analyze grammar]

prahṛṣṭo vadatāṃ śreṣṭho bhuktvā keśavamabravīt || 1529 ||
[Analyze grammar]

bhoḥ keśava madīyastvamadbhirdatto'si satyayā || 1530 ||
[Analyze grammar]

sa tvaṃ māmanugacchasva kuru yad yadbravīmyaham || 1531 ||
[Analyze grammar]

prathamaḥ kalpaḥ ityevamabravīnmadhusūdanaḥ || 1532 ||
[Analyze grammar]

vrajantamanuvavrāja nāradaṃ ca janārdanaḥ || 1533 ||
[Analyze grammar]

parihāsaṃ bahuvidhaṃ kṛtvā munivarastadā || 1534 ||
[Analyze grammar]

tiṣṭhasva gacchāmītyuktvā parihāsavicakṣaṇaḥ || 1535 ||
[Analyze grammar]

apanīya tataḥ kaṇṭhātpuṣpadāmainamabravīt || 1536 ||
[Analyze grammar]

kapilāṃ gāṃ savatsāṃ bho niṣkrayārthaṃ prayaccha me || 1537 ||
[Analyze grammar]

kṛṣṇājinaṃ tilaiḥ pūrṇaṃ prayaccha ca sakāñcanam || 1538 ||
[Analyze grammar]

eṣo'tra niṣkrayaḥ kṛṣṇa vihito vṛṣaketunā || 1539 ||
[Analyze grammar]

tathetyuktvā hṛṣīkeśastathā cakre janādhipa || 1540 ||
[Analyze grammar]

sa uvāca muniśreṣṭhaṃ rahite madhusūdanaḥ || 1541 ||
[Analyze grammar]

varaṃ varaya dharmajña yaste nārada kāṅkṣitaḥ || 1542 ||
[Analyze grammar]

taṃ te dātāsmi dharmajña parā prītirhi me tvayi || 1543 ||
[Analyze grammar]

nārada uvāca nityamevāstu me prīto bhavānviṣṇo sanātana || 1544 ||
[Analyze grammar]

tvatprabhāvācca sālokyaṃ vrajeyaṃ te mahāmate || 1545 ||
[Analyze grammar]

ayonijo bhaveyaṃ ca nārāyaṇa satāṃ gate || 1546 ||
[Analyze grammar]

bhaveyaṃ brāhmaṇaścaiva punarjātyantareṣvaham || 1547 ||
[Analyze grammar]

evamastviti taṃ devo viṣṇuḥ provāca bhārata || 1548 ||
[Analyze grammar]

tutoṣa ca tato dhīmānnārado munisattamaḥ || 1549 ||
[Analyze grammar]

ṣoḍaśa strīsahasrāṇi viṣṇoratulatejasaḥ || 1550 ||
[Analyze grammar]

nimantritāni kauravya satyayā harikanyayā || 1551 ||
[Analyze grammar]

tāsāṃ dadau saṃniyogamekaikaṃ harivallabhā || 1552 ||
[Analyze grammar]

śacyā yo vāsudevasya purā datto narādhipa || 1553 ||
[Analyze grammar]

pārijāto vasaṃstatra tataḥ pravavṛdhe tadā || 1554 ||
[Analyze grammar]

ājñayā vāsudevasya nāradena mahātmanaḥ || 1555 ||
[Analyze grammar]

nimantritā gaṇāḥ sarve keśavena mahātmanā || 1556 ||
[Analyze grammar]

vibhūtiṃ pārijātasya dadṛśuḥ kurunandana || 1557 ||
[Analyze grammar]

pāṇḍavāṃścānayāmāsa sahaiva pṛthayā hariḥ || 1558 ||
[Analyze grammar]

draupadyā ca mahātejāstathaiva ca subhadrayā || 1559 ||
[Analyze grammar]

śrutaśravāṃ ca sasutāṃ bhīṣmakaṃ sasutaṃ tathā || 1560 ||
[Analyze grammar]

anyānapi ca kauravya mitrasaṃbandhibāndhavān || 1561 ||
[Analyze grammar]

reme ca saha pārthena phālgunena janārdanaḥ || 1562 ||
[Analyze grammar]

sāntaḥpuro mahātejāḥ paramarddhyāvasannṛpa || 1563 ||
[Analyze grammar]

saṃvatsare tato yāte keśihāmarasaṃnibhaḥ || 1564 ||
[Analyze grammar]

pārijātaṃ punaḥ svargamanayatsarvabhāvanaḥ || 1565 ||
[Analyze grammar]

tatrāditiṃ kaśyapaṃ ca dṛṣṭvā svapitarau prabhuḥ || 1566 ||
[Analyze grammar]

śakreṇa sahito dhīmānaprameyaparākramaḥ || 1567 ||
[Analyze grammar]

tamuvācāditirmātā praṇataṃ madhusūdanam || 1568 ||
[Analyze grammar]

saubhrātramastu vāmevaṃ nityaṃ cāmarasattama || 1569 ||
[Analyze grammar]

manorathaṃ mamaitaṃ tvaṃ pūrayasva janārdana || 1570 ||
[Analyze grammar]

tathetyevābravītkṛṣṇastato mātaramātmavān || 1571 ||
[Analyze grammar]

āmantrayitvā pitarau devarājānamabravīt || 1572 ||
[Analyze grammar]

vāsudevo mahātejāḥ kālaprāptamidaṃ vacaḥ || 1573 ||
[Analyze grammar]

mahādevena deveśa saṃdiṣṭo'smi mahātmanā || 1574 ||
[Analyze grammar]

antarbhūmitale vadhyānasurānprati mānada || 1575 ||
[Analyze grammar]

tadito daśarātreṇa hantāhamasurottamān || 1576 ||
[Analyze grammar]

tatropariṣṭātsthātavyaṃ pravaṇena mahātmanā || 1577 ||
[Analyze grammar]

jayantena ca vīreṇa dānavānāṃ jighāsayā || 1578 ||
[Analyze grammar]

eko'tra mānuṣo devo devaputrastathāparaḥ || 1579 ||
[Analyze grammar]

avadhyāḥ kila te devairbrahmaṇo varadarpitāḥ || 1580 ||
[Analyze grammar]

asmābhiḥ kila hantavyā mānuṣatvamupāgataiḥ || 1581 ||
[Analyze grammar]

tatheti kṛṣṇaṃ sa hariḥ prītarūpastadābravīt || 1582 ||
[Analyze grammar]

sasvajāte'tha tau devāvanyonyaṃ janamejaya || 1583 ||
[Analyze grammar]

dadau kirīṭaṃ kṛṣṇāya śakro'mṛtasamudbhavam || 1584 ||
[Analyze grammar]

prītātmā kuruśārdūla kuṇḍaladvayameva ca || 1585 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 29

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: