Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 28A

śarairanekasāhasrairjaghāna puruṣottamam || 1 ||
[Analyze grammar]

punaḥ satpatisāhasrairbāṇairniśitakomalaih || 2 ||
[Analyze grammar]

garuḍaṃ pothayāmāsa śarāṇāṃ ca paraḥśataiḥ || 3 ||
[Analyze grammar]

nārācānāṃ sahasreṇa vivyādha yadunandanam || 4 ||
[Analyze grammar]

kiṃcidārtamanā viṣṇurhṛṣṭo'yaṃ dānavottamaḥ || 5 ||
[Analyze grammar]

iti saṃcintya manasā śarairvivyādha pañcabhiḥ || 6 ||
[Analyze grammar]

aṣṭābhirdānavaṃ viṣṇurnavabhiśca śitaiḥ śaraiḥ || 7 ||
[Analyze grammar]

dānavo'pi mahārāja vivyādha niśitaiḥ śaraiḥ || 8 ||
[Analyze grammar]

vāsudevaṃ mahārāja sarvalokaguruṃ hariṃ || 9 ||
[Analyze grammar]

ṣaḍbhirvivyādha nārācairdānavaṃ devakīsutaḥ || 10 ||
[Analyze grammar]

dānavo'pi jagannāthaṃ śarairvivyādha saptabhiḥ || 11 ||
[Analyze grammar]

tau tu yuddhaṃ mahāghoraṃ cakraturyuddhalālasau || 12 ||
[Analyze grammar]

yathā devāsure yuddhe purā śambaravāsavau || 13 ||
[Analyze grammar]

yathā yuddhaṃ mahāghoraṃ rāmarāvaṇayorbhuvi || 14 ||
[Analyze grammar]

tataḥ kruddho hṛṣīkeśaḥ śareṇa nataparvaṇā || 15 ||
[Analyze grammar]

dhvajaṃ vivyādha rājendra narakasya durātmanaḥ || 16 ||
[Analyze grammar]

tamantare sarai rājanvivyādha yudhi dānavaḥ || 17 ||
[Analyze grammar]

viddho'tha garuḍastena narakeṇa durātmanā || 17 ||
[Analyze grammar]

vivyādha garuḍaṃ rājannārācena mahāmatiḥ || 18 ||
[Analyze grammar]

vivyadhe garuḍastasya nārācena samāhataḥ || 19 ||
[Analyze grammar]

susrāva rudhiraṃ ghoraṃ vāsudevasya paśyataḥ || 20 ||
[Analyze grammar]

pakṣe samāhataḥ pakṣī cacāla ca punaḥ punaḥ || 21 ||
[Analyze grammar]

tato roṣasamāviṣṭo garuḍaḥ pakṣipuṃgavaḥ || 22 ||
[Analyze grammar]

pakṣeṇa pakṣiṇāṃ śreṣṭhaḥ pothayāmāsa dānavam || 23 ||
[Analyze grammar]

āhatya sahasā bhūya ājaghne dṛḍhamuṣṭinā || 24 ||
[Analyze grammar]

tataścacāla narako narakeṇeva kilbiṣī || 25 ||
[Analyze grammar]

tataḥ sajyaṃ dhanuḥ kṛtvā vyāvidhya ca punaḥ punaḥ || 26 ||
[Analyze grammar]

dīrgheṇa niśitenājau nārācena mahābalaḥ || 27 ||
[Analyze grammar]

ākarṇapūrṇamākṛṣya jaghāna harimīśvaram || 28 ||
[Analyze grammar]

nārācaḥ sa ca rājendra lalāṭe prāpatattadā || 29 ||
[Analyze grammar]

cacāla ca jagannāthastotrārdita iva dvipaḥ || 30 ||
[Analyze grammar]

visaṃjñaśca tato bhūtvā rathopastha upāviśat || 31 ||
[Analyze grammar]

satyabhāmā ca taṃ dṛṣṭvā vāsudevaṃ tathāgatam || 32 ||
[Analyze grammar]

cāmarairvījayāmāsa pakṣābhyāṃ pakṣipuṃgavaḥ || 33 ||
[Analyze grammar]

āśvasto'tha hṛṣīkeśaḥ saṃjñāṃ prāpya ca keśavaḥ || 34 ||
[Analyze grammar]

dhanustasyai tato dattvā śārṅgaṃ bhārasahaṃ raṇe || 35 ||
[Analyze grammar]

yudhyasva narakaṃ devi śrānto'smi yudhi pīḍitaḥ || 36 ||
[Analyze grammar]

evamuktā tadā devī satyā satyavatāṃ varā || 37 ||
[Analyze grammar]

tadā yuddhaṃ samārebhe narakeṇa durātmanā || 38 ||
[Analyze grammar]

nārācairardhacandraiśca bhallaiḥ suniśitairapi || 39 ||
[Analyze grammar]

jaghāna dānavaṃ satyā mahiṣī śārṅgadhanvanaḥ || 40 ||
[Analyze grammar]

babādha dānavaṃ satyā satyaṃ satyetaraṃ yathā || 41 ||
[Analyze grammar]

yudhyantīṃ tāṃ tathā dṛṣṭvā narako dānavottamaḥ || 42 ||
[Analyze grammar]

stanamadhye'tha tasyāstu samājaghne śarottamaiḥ || 43 ||
[Analyze grammar]

bāhvantare tathā ṣaḍbhiḥ pārśve saptabhirāśugaiḥ || 44 ||
[Analyze grammar]

satyabhāmā tataḥ kruddhā bāṇena niśitena ca || 45 ||
[Analyze grammar]

dhanuściccheda tasyāpi narakasya durātmanaḥ || 46 ||
[Analyze grammar]

dhvajaṃ chatraṃ tathā yaṣṭiṃ rathamaśvāstathaiva ca || 47 ||
[Analyze grammar]

etāndvidhākarotsarvān satyabhāmā balānvitā || 48 ||
[Analyze grammar]

punaranyanmahaccāpamādade dānavottamaḥ || 49 ||
[Analyze grammar]

taccāpi cicchide cāpaṃ mahiṣī śārṅgadhanvanaḥ || 50 ||
[Analyze grammar]

punaranyatsamādatte dvidhā taccāpi sākarot || 51 ||
[Analyze grammar]

tataḥ sa dānavaḥ kruddho gadāṃ suniśitāṃ tadā || 52 ||
[Analyze grammar]

ādāya prāhiṇottasyai vāsudevasya paśyataḥ || 53 ||
[Analyze grammar]

tāmāpatantīṃ saṃprekṣya tilaśaḥ sākarottadā || 54 ||
[Analyze grammar]

tataḥ śaktiṃ samādāya tasyai dātuṃ pracakrame || 55 ||
[Analyze grammar]

satyabhāmātha sā devī keśavaprāṇavallabhā || 56 ||
[Analyze grammar]

tāṃ cāpi tilaśaḥ kṛtvā sasvaraṃ prajahāsa ca || 57 ||
[Analyze grammar]

tataḥ parighamādāya vyāvidhya narakastadā || 58 ||
[Analyze grammar]

prāhiṇocca tadā tasyai sāntare nijaghāna ha || 59 ||
[Analyze grammar]

śaraiśca niśitai rājan satyā vivyādha dānavam || 60 ||
[Analyze grammar]

tuṣṭuvuśca tadā satyāṃ keśavaprāṇavallabhām || 61 ||
[Analyze grammar]

divi sthitā devagaṇā ṛṣayaśca tathāmalāḥ || 62 ||
[Analyze grammar]

sāratheśca śiraḥ kāyācchareṇa nirakṛntata || 63 ||
[Analyze grammar]

śaktirbhagavato devī vāsudevasya dhīmataḥ || 64 ||
[Analyze grammar]

tatra prīto mahāviṣṇuḥ pariṣvajya ca tāṃ vibhuḥ || 65 ||
[Analyze grammar]

mahāviṣṇuḥ sasvaje tāṃ satyabhāmāṃ priyāṃ tadā || 65 ||
[Analyze grammar]

śramāmbhaścāpi tasyāstu mārjayāmāsa keśavaḥ || 66 ||
[Analyze grammar]

tasyāstu kaṇṭhābharaṇaṃ dadau prīto janārdanaḥ || 67 ||
[Analyze grammar]

na dattamatha rukmiṇyā dattaṃ tasyā mahātmanā || 68 ||
[Analyze grammar]

mahārghaṃ lokavikhyātaṃ hṛtaṃ balimukhe tadā || 69 ||
[Analyze grammar]

satyabhāmā tadādāya bhūṣaṇaṃ lokaviśrutam || 70 ||
[Analyze grammar]

badhvā kaṇṭhe tadā devī rarāja bahuśaḥ śubhā || 71 ||
[Analyze grammar]

asakṛd yācamānāpi vihāre śayane tathā || 72 ||
[Analyze grammar]

na hi labdhavatī pūrva tadā labdhaṃ jarārdanāt || 73 ||
[Analyze grammar]

sthīyatāṃ sāṃprataṃ devi śramārtāsi varānane || 74 ||
[Analyze grammar]

ityuktvā dhanurādāya yuyudhe dānavaṃ raṇe || 75 ||
[Analyze grammar]

narako rathamāruhya sadhvajaṃ sapatākinam || 76 ||
[Analyze grammar]

ādāya paramaṃ cāpaṃ bāṇairvivyādha cāṣṭabhiḥ || 77 ||
[Analyze grammar]

sa vāsudevamāvidhya satyāṃ ca daśabhiḥ śaraiḥ || 78 ||
[Analyze grammar]

garuḍaṃ pañcaviṃśatyā vāsudevaṃ ca saptabhiḥ || 79 ||
[Analyze grammar]

atho jagatpatirdevaḥ kruddhaḥ saṃprati dānave || 80 ||
[Analyze grammar]

ādāya niśitaṃ bāṇaṃ dhanuściccheda tasya hi || 81 ||
[Analyze grammar]

rathaṃ ca sārathiṃ cāpi jaghāna yadunandanaḥ || 82 ||
[Analyze grammar]

tataḥ kruddho rathāttasmādāplutya narakastadā || 83 ||
[Analyze grammar]

gadāmādāya govindaṃ jaghānāvidhya vakṣasi || 84 ||
[Analyze grammar]

garuḍaṃ pothayamāsa talena narakastadā || 85 ||
[Analyze grammar]

punaḥ parighamādāya vāsudevaṃ samabhyayāt || 86 ||
[Analyze grammar]

tadantare'tha kṛṣṇena dvidhābhūtamabhajyata || 87 ||
[Analyze grammar]

tataḥ śilāḥ samādāya prāhiṇod yadunandanam || 88 ||
[Analyze grammar]

tāśca sarvāḥ samājaghne śaraiḥ śārṅgaviniḥsṛtaiḥ || 89 ||
[Analyze grammar]

śailairvṛkṣaistathā pāśairgadāparighapaṭṭasaiḥ || 90 ||
[Analyze grammar]

bhiṇḍipālaistathā khaṅgaiḥ paraśuprāsatomaraiḥ || 91 ||
[Analyze grammar]

tad yuddhamabhavadghoraṃ narake dānaveśvare || 92 ||
[Analyze grammar]

śastrapātaṃ mahāghātaṃ narakeṇa mahātmanā || 92 ||
[Analyze grammar]

muhūrtaṃ yodhayāmāsa narakaṃ madhusūdanaḥ || 92 ||
[Analyze grammar]

atha roṣavirūpākṣaḥ keśavaḥ keśisūdanaḥ || 93 ||
[Analyze grammar]

hantumaicchajjagannātho narakaṃ dānaveśvaram || 94 ||
[Analyze grammar]

āyudhaṃ lokavikhyātaṃ devarṣigaṇapūjitam || 95 ||
[Analyze grammar]

daityaśoṇitadigdhāṅgaṃ daityāsṛkpānalālasam || 96 ||
[Analyze grammar]

ādāya niśitaṃ cakraṃ daityacakravināśanam || 97 ||
[Analyze grammar]

narakaṃ sādhuvidviṣṭaṃ dviṣṭaṃ munigaṇaiḥ sadā || 98 ||
[Analyze grammar]

pradīptacakraṃ cakreṇa kṣiptena niśitena ca || 99 ||
[Analyze grammar]

narakasya mahābāhurhṛdayaṃ lokapūjitaḥ || 100 ||
[Analyze grammar]

dvidhā ciccheda lokeśaḥ sarvalokasya paśyataḥ || 101 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 28A

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: