Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

śaṅkhaṃ prādhmāpayāmāsa śārṅgadhanvā gadādharaḥ || 1 ||
[Analyze grammar]

tasya śaṅkharavaṃ śrutvā narako yuddhadurmadaḥ || 2 ||
[Analyze grammar]

dhanurādāya visphārya nādena mahatā tadā || 3 ||
[Analyze grammar]

nādayan rodasī yāyād yuddhāya narako balī || 4 ||
[Analyze grammar]

keśavaṃ purato dṛṣṭvā gadinaṃ śārṅgiṇaṃ tathā || 5 ||
[Analyze grammar]

uvāca narako daityaḥ ko bhavān kimihāgataḥ || 6 ||
[Analyze grammar]

daityendro narakaḥ praṣṭā jetā śakrasya saṃyuge || 7 ||
[Analyze grammar]

ko'yaṃ pakṣī sthitaḥ pārśve kaiṣā te vada sāṃpratam || 8 ||
[Analyze grammar]

enāṃ grahītumicchāmi jānīyāṃ yadi sāṃpratam || 9 ||
[Analyze grammar]

evamukto jagannāthaḥ prahasya suciraṃ tadā || 10 ||
[Analyze grammar]

ālokya satyabhāmāṃ tu vacanaṃ cedamabravīt || 11 ||
[Analyze grammar]

vāsudevo'smi daityendra yadi te śrutimāgataḥ || 12 ||
[Analyze grammar]

eṣā satrājitaḥ putrī bhāryā mama yavīyasī || 13 ||
[Analyze grammar]

eṣa tārkṣyo garutmāṃstu vāhanaṃ mama daityapa || 14 ||
[Analyze grammar]

tvāṃ hantumiha saṃprāpto vadāmi kimataḥ param || 15 ||
[Analyze grammar]

śrutvaitaddānavo ghoro vihasya suciraṃ tadā || 16 ||
[Analyze grammar]

vāsudevo'si saṃprāpto māṃ hantuṃ kila yādava || 17 ||
[Analyze grammar]

diṣṭyā saṃprāptavānadya cintanīyaḥ sadā mayā || 18 ||
[Analyze grammar]

kadāsau dṛśyate yuddhe haniṣyāmīti me matiḥ || 19 ||
[Analyze grammar]

kṣaṇaṃ tiṣṭha yaduśreṣṭha kuru yuddhaṃ yadīcchasi || 20 ||
[Analyze grammar]

hatvā tvāmadya saṃprāptamānayāmi puraṃ mama || 21 ||
[Analyze grammar]

enāṃ padmapalāśākṣīṃ yudhyatāṃ kiṃ vilambase || 22 ||
[Analyze grammar]

puraḥ saṃyati sāhasrairbāṇairniśitakomalaiḥ || 22 ||
[Analyze grammar]

icchātaḥ praharasveti provāca yadunandanaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 28

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: