Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

tāṃ sabhāṃ viviśurhṛṣṭāḥ saśiṣyā munisattamāḥ || 1 ||
[Analyze grammar]

tāndṛṣṭvā samanuprāptān keśavaḥ keśisūdanaḥ || 2 ||
[Analyze grammar]

namaskṛtya munīn sarvānāsanānītyavocata || 3 ||
[Analyze grammar]

āsanāni samāviśya munayaḥ saṃśitavratāḥ || 4 ||
[Analyze grammar]

arghyaṃ ca tebhyaḥ pradadau pādyamācamanaṃ tathā || 5 ||
[Analyze grammar]

utsṛjya gāṃ jagannātho madhuparkaṃ dadau punaḥ || 6 ||
[Analyze grammar]

andhakā vṛṣṇayaścaiva praṇāmaṃ cakrire munīn || 7 ||
[Analyze grammar]

tairapyanumatāḥ sarve yādavā munisattamaiḥ || 8 ||
[Analyze grammar]

svaṃ svaṃ hi bhejire te tu āsanaṃ lokaviśrutāḥ || 9 ||
[Analyze grammar]

keśavo'pi mahārāja svaṃ sthānaṃ samavāpa ha || 10 ||
[Analyze grammar]

vaiśaṃpāyana uvāca āsīneṣu jagannātho munivīreṣu tatra ha || 11 ||
[Analyze grammar]

uvāca vacanaṃ kāle sopaskaramidaṃ hariḥ || 12 ||
[Analyze grammar]

kuśalaṃ sarvakāryeṣu tapaḥsu ca tapodhanāḥ || 13 ||
[Analyze grammar]

yuṣmadāgamanaṃ mahyaṃ prīṇāti satataṃ bhṛśam || 14 ||
[Analyze grammar]

yādavāśca parāṃ prītimāsthitā munisattamāḥ || 15 ||
[Analyze grammar]

yuṣmadāgamanādviprāḥ kimu vaktavyamatra ha || 16 ||
[Analyze grammar]

kulaṃ pūtaṃ sadā viprā yasminviprāḥ samāgatāḥ || 17 ||
[Analyze grammar]

yuṣmadāgamanapraśno na yukto vaktumatra naḥ || 18 ||
[Analyze grammar]

tathāpi no manāṃsīha prasahya munisattamāḥ || 19 ||
[Analyze grammar]

kautūhalaṃ samāyānti praśnaśravaṇasaṃnidhau || 20 ||
[Analyze grammar]

tasmādviprā yathātattvaṃ vaktavyaṃ kāraṇaṃ tadā || 21 ||
[Analyze grammar]

evaṃ pṛṣṭāstadā viprāḥ keśavena mahātmanā || 22 ||
[Analyze grammar]

ūcuḥ prāñjalayaḥ sarve keśavaṃ keśisūdanam || 23 ||
[Analyze grammar]

śṛṇu deva jagannātha kāraṇaṃ kāraṇātmaka || 24 ||
[Analyze grammar]

narako nāma deveśa bhaumo dānavasattamaḥ || 25 ||
[Analyze grammar]

bādhate no jagannātha dānavairdānavādhamaḥ || 26 ||
[Analyze grammar]

jaghnuste dānavā deva hutaṃ hotavyameva ca || 27 ||
[Analyze grammar]

abhakṣayanta te deva yajñabhāṇḍān sahasraśaḥ || 28 ||
[Analyze grammar]

idaṃ covāca duṣṭātmā ijyo'smīti ca mādhava || 29 ||
[Analyze grammar]

bibhiduste durātmāno dānavā nagayodhinaḥ || 30 ||
[Analyze grammar]

kamaṇḍalūñjaṭāścaiva uṭajāni sahasraśaḥ || 31 ||
[Analyze grammar]

na kvaciccharma deveśa lapsyāmo yadi jīvati || 32 ||
[Analyze grammar]

tasminduṣṭe jagannātha dhiggatā nirayaṃ vayam || 33 ||
[Analyze grammar]

jahi taṃ devadeveśa dānavaṃ duṣṭacetasam || 34 ||
[Analyze grammar]

rakṣa naḥ sakalān hatvā dānavānduṣṭapauruṣān || 35 ||
[Analyze grammar]

ṛṣipatnīḥ samānīya svapuraṃ nītavāndanuḥ || 36 ||
[Analyze grammar]

rakṣā hi tvayi govinda sthitā nityaṃ jagatpate || 37 ||
[Analyze grammar]

kṣātraṃ vṛttaṃ samāsthāya dvāravatyāṃ vasan hare || 38 ||
[Analyze grammar]

nigṛhya duṣṭān rakṣasva sādhūn sādhupriyo hyasi || 39 ||
[Analyze grammar]

ārtā vayaṃ jagannātha hatāstena durātmanā || 40 ||
[Analyze grammar]

iyaṃ ca bhavate deva nītā hyasmābhiracyuta || 41 ||
[Analyze grammar]

badarīsaṃhatirdeva pūrvabhuktā tvayā vibho || 42 ||
[Analyze grammar]

ityuktvā munayaste tu daduḥ sarvaṃ jagatpateḥ || 43 ||
[Analyze grammar]

āhṛtāñchiṣyavargeṇa bhinnāndānavasattamaiḥ || 44 ||
[Analyze grammar]

yajñabhārānmahārāja darśayāmāsurañjasā || 45 ||
[Analyze grammar]

dṛṣṭvā śrutvā ca deveśo roṣatāmrākulekṣaṇaḥ || 46 ||
[Analyze grammar]

kaṣṭaṃ kaṣṭaṃ mahajjātamṛṣīṇāṃ bhāvitātmanām || 47 ||
[Analyze grammar]

iti matvā jagannātho nottaraṃ pratyapadyata || 48 ||
[Analyze grammar]

cintāviṣṭe jagannāthe rakṣamātmani cintite || 49 ||
[Analyze grammar]

tuṣṭavuḥ puṇḍarīkākṣamṛṣayo vītamatsarāḥ || 50 ||
[Analyze grammar]

arthyābhirvāgbhiriṣṭābhirīśvaraṃ praṇatāstadā || 51 ||
[Analyze grammar]

namaḥ prapannārtiharādideva || 52 ||
[Analyze grammar]

jagatpate kāraṇa kāraṇātman || 53 ||
[Analyze grammar]

svabhāvaśuddhāntapurodhase namaḥ || 54 ||
[Analyze grammar]

prasannagovindagunānurūpiṇe || 55 ||
[Analyze grammar]

namo namo deva sanātanātmane || 56 ||
[Analyze grammar]

namo namo deva janārdano'si || 57 ||
[Analyze grammar]

namo namo mādhava bhaktavatsala || 58 ||
[Analyze grammar]

namo namo vāmana vāmanākṛte || 59 ||
[Analyze grammar]

namaḥ svabhāvaprabhava prabho hare || 60 ||
[Analyze grammar]

jayācyutānanta jagannivāsa || 61 ||
[Analyze grammar]

jaya prapannārtiharāmareśa || 62 ||
[Analyze grammar]

jayāmareśeśa sanātano'si || 63 ||
[Analyze grammar]

tvayi prabuddhe jagadādideva || 64 ||
[Analyze grammar]

prabuddhamāsītsakalaṃ sadaivam || 65 ||
[Analyze grammar]

suptotthite deva jagannivāsa || 66 ||
[Analyze grammar]

prabodhamāyāti kathaṃ nu lokaḥ || 67 ||
[Analyze grammar]

ananyatulyā tava śaktireṣā || 68 ||
[Analyze grammar]

durbodharūpā sakalaiḥ surairapi || 69 ||
[Analyze grammar]

adyāpi tāṃ vettumananyacetā || 70 ||
[Analyze grammar]

brahmā samīṣṭe niyataṃ janārdana || 71 ||
[Analyze grammar]

kathaṃ vayaṃ vettumalaṃ jagatpate || 72 ||
[Analyze grammar]

magnā hi saṃsāramahārṇave hare || 73 ||
[Analyze grammar]

nirūpayantaḥ satataṃ bhavantaṃ || 74 ||
[Analyze grammar]

jñātuṃ vayaṃ deva yatāmahe guro || 75 ||
[Analyze grammar]

tathāpi sūkṣmaṃ sakaleśvarasya || 76 ||
[Analyze grammar]

jagatpate te satataṃ niyāmaka || 77 ||
[Analyze grammar]

sthūlaṃ tu nityaṃ jagatāṃ nivāsa || 78 ||
[Analyze grammar]

tamarcayāmo vayamādideva || 79 ||
[Analyze grammar]

tameva nityaṃ janakādayaste || 80 ||
[Analyze grammar]

bhajanti santo bhagavanyatīndrāḥ || 81 ||
[Analyze grammar]

tamarcayāmaḥ satataṃ purātana || 82 ||
[Analyze grammar]

prabho prapannārtiharādideva || 83 ||
[Analyze grammar]

natāḥ sma nityaṃ jagatāṃ nivāsa || 84 ||
[Analyze grammar]

bhavatpadaṃ yatparamaṃ sanātanam || 85 ||
[Analyze grammar]

natāḥ sma govinda guṇānurūpa || 86 ||
[Analyze grammar]

jagatpate kāraṇa kāraṇātman || 87 ||
[Analyze grammar]

namastubhyaṃ namastubhyaṃ deva deva hare hare || 88 ||
[Analyze grammar]

namo govinda durjñeya yogidhyeyāṅghripaṅkaja || 89 ||
[Analyze grammar]

yatpadaṃ paramaṃ nityaṃ tava viṣṇo hare param || 90 ||
[Analyze grammar]

taṃ namāma jagannātha yattu paśyanti yoginaḥ || 91 ||
[Analyze grammar]

namo namo hare viṣṇo namo mādhava keśava || 92 ||
[Analyze grammar]

yattu paśyanti satataṃ yogino yatacetasaḥ || 93 ||
[Analyze grammar]

yatprāpya na nivartante tannamāma padaṃ tava || 94 ||
[Analyze grammar]

yā māyā tava govinda durjñeyā yogacintakaiḥ || 95 ||
[Analyze grammar]

tāṃ natāḥ sma jagannātha yāmāśritya sthitiṃ sthitāḥ || 96 ||
[Analyze grammar]

yā rakṣati jagadviṣṇo tāṃ namāma hare sadā || 97 ||
[Analyze grammar]

ṛgyajuśca tathā sāma yaṃ stauti satataṃ hare || 98 ||
[Analyze grammar]

ṛgyajuḥsāmabhirmantraiḥ stutastvaṃ jagatīpate || 99 ||
[Analyze grammar]

dvābhyāṃ dvābhyāṃ tribhiścaiva pañcabhiśca janārdana || 99 ||
[Analyze grammar]

punaścaiva jagannātha dvābhyāṃ stauti jagadpate || 100 ||
[Analyze grammar]

taṃ tvāṃ natāḥ sma deveśa ṛgyajuḥsāmarūpiṇam || 101 ||
[Analyze grammar]

akāro'si jagannātha tathaivokārasaṃjñitaḥ || 102 ||
[Analyze grammar]

makāro'si tathā viṣṇo namaste praṇavātmaka || 103 ||
[Analyze grammar]

udgīthāya namo nityaṃ namo hotre janārdana || 104 ||
[Analyze grammar]

adhvaryave namastubhyaṃ yaṣṭṛrūpāya te namaḥ || 105 ||
[Analyze grammar]

cāturhotra namastubhyaṃ cāturvarṇyavibhāvana || 106 ||
[Analyze grammar]

jagatsarvaṃ tvamevāsi jagacca tvayi tiṣṭhati || 107 ||
[Analyze grammar]

saṃhartā cāsi jagatāṃ tathā pātā jagatpate || 108 ||
[Analyze grammar]

sraṣṭāsi ca tathā deva sthitau sthitimatāṃ vara || 109 ||
[Analyze grammar]

vāsudeveśa bho viṣṇo tvayi sṛṣṭiṃ jagatpate || 109 ||
[Analyze grammar]

namaḥ sarvātmane tubhyaṃ sarvabhūtahṛdi sthita || 110 ||
[Analyze grammar]

sarvātman sarvakartāsi sarvabhāvanabhāvana || 111 ||
[Analyze grammar]

namaḥ sarvātmane tubhyaṃ bhūyo bhūyo namo namaḥ || 112 ||
[Analyze grammar]

evaṃ stutvā jagannāthaṃ praṇāmaṃ cakrire hareḥ || 113 ||
[Analyze grammar]

tataśca vṛṣṇayaḥ sarve śinivīrapurogamāḥ || 114 ||
[Analyze grammar]

utthāya cāsanātsarve praṇāmaṃ cakrire hareḥ || 115 ||
[Analyze grammar]

sarve te yādavāstatra prasannamanaso'bhavan || 116 ||
[Analyze grammar]

so'yameṣa jagannāthaḥ pāti no'sminvasan sadā || 117 ||
[Analyze grammar]

āśrityainaṃ sukhaṃ sarve vatsyāmo yādavīṃ purīm || 118 ||
[Analyze grammar]

iti matvā tadā sarve yādavāḥ kṛṣṇamavyayam || 119 ||
[Analyze grammar]

vavandire mahābhāgāḥ stutaṃ munibhiravyayam || 120 ||
[Analyze grammar]

vaiśaṃpāyana uvāca evaṃ stuto jagannātho munibhiḥ puṇyakīrtibhiḥ || 121 ||
[Analyze grammar]

paribṛṃhitamātmānaṃ mene yādavasattamaḥ || 122 ||
[Analyze grammar]

antaḥ prītiyutaścāsītprakṛtistho'pi keśavaḥ || 123 ||
[Analyze grammar]

pratijñāmakarottebhyo munibhyo yadusaṃsadi || 124 ||
[Analyze grammar]

eṣo'smi sagaṇaṃ hatvā narakaṃ duṣṭapūruṣam || 125 ||
[Analyze grammar]

niṣkaṇṭakamimaṃ lokaṃ kariṣyāmi munīśvarāḥ || 126 ||
[Analyze grammar]

sthāvaraṃ jaṅgamaṃ caiva sukhaṃ svapsyati māciram || 127 ||
[Analyze grammar]

cakreṇa niśitenaiva śiraśchetsyāmi dānavam || 128 ||
[Analyze grammar]

muraṃ ca dānavaṃ viprā hatagrīvaṃ ca dānavam || 129 ||
[Analyze grammar]

sarvānetān haniṣyāmi gacchadhvaṃ vigatajvarāḥ || 130 ||
[Analyze grammar]

ārabhyantāṃ kriyāḥ sarvāḥ kiṃ vilambatha māciram || 131 ||
[Analyze grammar]

pratijñāte jagannāthe vineduryādavāstadā || 132 ||
[Analyze grammar]

munayaśca tadā deve pratijñāte tu keśave || 133 ||
[Analyze grammar]

āśīrvādāṃstadā viprā dadustasmai mahātmane || 134 ||
[Analyze grammar]

nirvighnā tava deveśa pratijñā śatrutāpana || 135 ||
[Analyze grammar]

bhūyādbhūtahitārthāya sādhayāma ito vayam || 136 ||
[Analyze grammar]

svasti te'stu gamiṣyāmo badarīṃ tava śobhanām || 137 ||
[Analyze grammar]

ityuktvā munayaḥ sarve praṇipatya ca keśavam || 138 ||
[Analyze grammar]

jagmuḥ śiṣyairmahārāja badarīṃ tāṃ tapodhanāḥ || 139 ||
[Analyze grammar]

gateṣu teṣu vipreṣu sahaśiṣyeṣu yādavāḥ || 140 ||
[Analyze grammar]

vismayaṃ paramaṃ gatvā yathāyogamupāsate || 141 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 27

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: