Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca saṃprāpya mānuṣaṃ lokaṃ narako dānavottamaḥ || 1 ||
[Analyze grammar]

dvāravatyāṃ jagannāthe tasmin rakṣati bhūtalam || 2 ||
[Analyze grammar]

babādhe mānuṣān sarvānṛṣīnviprāṃśca dānavaḥ || 3 ||
[Analyze grammar]

rakṣatyeva jagannāthe viprānmunigaṇāṃstathā || 4 ||
[Analyze grammar]

bādhate sma tadā daityo viprānmunigaṇāṃśca saḥ || 5 ||
[Analyze grammar]

tataḥ kadāciddaityendra urvaśīvacanaṃ smaran || 6 ||
[Analyze grammar]

badaryāṃ hi mahārāja yaṣṭuṃ munigaṇāṃstadā || 7 ||
[Analyze grammar]

satreṇa śakraṃ deveśaṃ tathā devagaṇānapi || 8 ||
[Analyze grammar]

dṛṣṭvā tānmunivīrāṃstu narako dānavottamaḥ || 9 ||
[Analyze grammar]

provāca vacanaṃ kāle yaṣṭavyo'smi munīśvarāḥ || 10 ||
[Analyze grammar]

asmin kāle jagannātha indro'haṃ vibudhādhipaḥ || 11 ||
[Analyze grammar]

jitaḥ śakro raṇe viprā lokapālaiḥ sahāmaraiḥ || 12 ||
[Analyze grammar]

tata ijyo namaskāryo vandyo lokahitāya vai || 13 ||
[Analyze grammar]

tadetadvacanaṃ śrutvā narakasya durātmanaḥ || 14 ||
[Analyze grammar]

āhuste munayaḥ sarve badarīvāsatatparāḥ || 15 ||
[Analyze grammar]

yakṣyāmo na vayaṃ daitya dānavo'si durātmavān || 16 ||
[Analyze grammar]

indraṃ devagaṇaiḥ sārdhaṃ yakṣyāmo vigatajvarāḥ || 17 ||
[Analyze grammar]

tacchrutvā roṣatāmrākṣo dānavānidamabravīt || 18 ||
[Analyze grammar]

vadhyantāmṛṣayaḥ sarve bhidyantāṃ yajñabhūmayaḥ || 19 ||
[Analyze grammar]

na tvāṃ yakṣyāma he daitya ityūcuḥ kila tāpasāḥ || 20 ||
[Analyze grammar]

te ca sarvaṃ tathā cakrurdānavā duṣṭacetasaḥ || 21 ||
[Analyze grammar]

yajñabhūmiṃ samāloḍya yajñabhārāṃs ca sarvaśaḥ || 22 ||
[Analyze grammar]

agnīn saṃmiśrayāmāsurdadahurdarbhapuñjakān || 23 ||
[Analyze grammar]

kamaṇḍalūndvidhākṛtya jaṭā ācchidya dūrataḥ || 24 ||
[Analyze grammar]

prakṣipya dānavāḥ sarve narakeṇa samanvitāḥ || 25 ||
[Analyze grammar]

yajñavāṭaṃ samāloḍya cakrurbhasma tadā nṛpa || 26 ||
[Analyze grammar]

tāvattāni havīṃṣyatra bhakṣayāmāsurojasā || 27 ||
[Analyze grammar]

ānītānyajñasiddhyarthaṃ paśūnyajñasamāgame || 28 ||
[Analyze grammar]

teṣveva cāgnimukhyeṣu dagdhvā te dānavottamāḥ || 29 ||
[Analyze grammar]

evaṃ te dānavāḥ sarve cakrurvighnakriyāṃ tadā || 30 ||
[Analyze grammar]

te ca sarve munivarāḥ palāyanti diśo daśa || 31 ||
[Analyze grammar]

tatra yā munikanyāstu jahāra narakastadā || 32 ||
[Analyze grammar]

prāgjyotiṣaṃ jagāmāśu kanyābhistābhireva ca || 33 ||
[Analyze grammar]

yatheṣṭaṃ mumude tatra priyābhiḥ saha dānavaḥ || 34 ||
[Analyze grammar]

vaiśaṃpāyana uvāca gateṣu daityasainyeṣu munayo dainyapīḍitāḥ || 35 ||
[Analyze grammar]

tasminnevāśrame ramye mantrayitvā parasparam || 36 ||
[Analyze grammar]

devāya lokanāthāya kṛṣṇāya ca mahātmane || 37 ||
[Analyze grammar]

nivedayāmaḥ pāpasya dānavasya kṛtaṃ punaḥ || 38 ||
[Analyze grammar]

nivedayiṣyāma kṛtaṃ tena dānavapāpinā || 38 ||
[Analyze grammar]

yadi sa pratikuryādd hi tannaḥ śreyo bhaviṣyati || 39 ||
[Analyze grammar]

yadi jīvedasau pāpo narako dānavottamaḥ || 40 ||
[Analyze grammar]

jaganna sthāsyate samyagvinaṣṭaśca bhavejjanaḥ || 41 ||
[Analyze grammar]

iti saṃmantrya munayo badarīsaṃniveśinaḥ || 42 ||
[Analyze grammar]

yajñabhāraṃ tadācchinnaṃ narakeṇa durātmanā || 43 ||
[Analyze grammar]

gṛhītvā munayaḥ sarve śiṣyairdhamanisaṃtatāḥ || 44 ||
[Analyze grammar]

keśavāya ca tasmai tu badarīphalasaṃhatim || 45 ||
[Analyze grammar]

keśavenopabhuktāṃ tu tasminnāśramasaṃpuṭe || 46 ||
[Analyze grammar]

te gatvā dūramadhvānaṃ dakṣiṇaṃ mārgamāsthitāḥ || 47 ||
[Analyze grammar]

vasiṣṭho vāmadevaśca jābāliratha kāśyapaḥ || 48 ||
[Analyze grammar]

kaṇvo dhūmro bṛhaddurgo bharadvājaśca gālavah || 49 ||
[Analyze grammar]

kavaṣo dhūmraketuśca kāśyaḥ kāpilakastathā || 50 ||
[Analyze grammar]

ete cānye ca munayo narakeṇa durātmanā || 51 ||
[Analyze grammar]

bādhitāḥ puṇḍarīkākṣaṃ draṣṭukāmāstapasvinaḥ || 52 ||
[Analyze grammar]

śiṣyaiḥ saha samāyātā ārtā dānavapāpinā || 53 ||
[Analyze grammar]

kṛtavedārthatattvajñā draṣṭukāmā janārdanam || 54 ||
[Analyze grammar]

gaṅgāṃ ca samanuprāpya sthitāstasyāstaṭe taḍā || 55 ||
[Analyze grammar]

tatra snātuṃ samārabdhā munayaḥ saṃśitavratāḥ || 56 ||
[Analyze grammar]

atra snātvā vayaṃ yāmo draṣṭuṃ lokahitaiṣiṇaṃ || 57 ||
[Analyze grammar]

nityaśuddhaṃ jagannāthaṃ vasantaṃ dvārakāpure || 58 ||
[Analyze grammar]

iti saṃcintya munayaḥ snānaṃ cakruryathāvidhi || 59 ||
[Analyze grammar]

yena yogyā munivarā draṣṭuṃ keśavamavyayam || 60 ||
[Analyze grammar]

tasmin gaṅgāmbhasi snātvā sarve śuddhāstapodhanāḥ || 61 ||
[Analyze grammar]

avatīrya tato gaṅgāṃ naubhirmunivarāstadā || 62 ||
[Analyze grammar]

krameṇa samanuprāptā dvārakāṃ kṛṣṇapālitām || 63 ||
[Analyze grammar]

praviśya dvārakāṃ te tu vasiṣṭhādyā munīśvarāḥ || 64 ||
[Analyze grammar]

atītya yadumukhyānāṃ bhavanāni sahasraśaḥ || 65 ||
[Analyze grammar]

yā sabhā lokavikhyātā sudharmeti ca viśrutā || 66 ||
[Analyze grammar]

tasyā dvāraṃ samāsthāya dvāḥsthaṃ procurmaharṣayaḥ || 67 ||
[Analyze grammar]

nivedyatāṃ dvārapāla keśavāya mahātmane || 68 ||
[Analyze grammar]

badaryāṃ vai samuṣitā munayaḥ saṃśitavratāḥ || 69 ||
[Analyze grammar]

draṣṭuṃ tvāṃ samanuprāptā pīḍitā dānavottamaiḥ || 70 ||
[Analyze grammar]

tacchrutvā dvārapālo'pi keśavāya mahātmane || 71 ||
[Analyze grammar]

nivedayāmāsa tadā yaduktaṃ munisattamaiḥ || 72 ||
[Analyze grammar]

śrutvā tu devadeveśo munīnyaduvarārcitaḥ || 73 ||
[Analyze grammar]

praveśyantāmiti proktāḥ pradyumnaṃ samacodayat || 74 ||
[Analyze grammar]

arghyaṃ pādyaṃ tadā pātramāsanāni samantataḥ || 75 ||
[Analyze grammar]

ānīyantāṃ yathāyogaṃ sa ca sarvaṃ cakāra ha || 76 ||
[Analyze grammar]

te praviṣṭā munivarāstāṃ sabhāṃ sabhyapūjitām || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 26

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: