Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

caturmukhāl labdhavaro babādhe surasattamān || 1 ||
[Analyze grammar]

sa jātu vismayaṃ kurvandiśāṃ dānavasattamaḥ || 2 ||
[Analyze grammar]

anekaśatasāhasrairdānavaiśca samanvitaḥ || 3 ||
[Analyze grammar]

devalokaṃ jagāmāśu kurvan siṃhadhvaniṃ muhuḥ || 4 ||
[Analyze grammar]

indrasya sadanaṃ gatvā kavāṭaṃ ghaṭṭayandanuḥ || 5 ||
[Analyze grammar]

yudhyatāmiti hovāca jayo vā pratidīyatām || 6 ||
[Analyze grammar]

tacchrutvā devarājo'pi devaiḥ sarvaiḥ samanvitaḥ || 7 ||
[Analyze grammar]

airāvataṃ samāruhya devasainyaiśca pālitaḥ || 8 ||
[Analyze grammar]

yuddhāya dānavendreṇa narakeṇa mahātmanā || 9 ||
[Analyze grammar]

nirjagāma purāttasmāddānavānāṃ samīpataḥ || 10 ||
[Analyze grammar]

airāvataṃ samāsthāya tasthau tatra śacīpatiḥ || 11 ||
[Analyze grammar]

tato yuddhaṃ samabhavaddānavānāṃ durātmanām || 12 ||
[Analyze grammar]

devaiḥ śakrasahāyaiśca nighnatāmitaretaram || 13 ||
[Analyze grammar]

devāḥ śaraiḥ samājaghnurdānavānnagasaṃnibhān || 14 ||
[Analyze grammar]

dānavāśca mahārāja devānindrapurogamān || 15 ||
[Analyze grammar]

nijaghnuḥ samare tatra khaṅgaiḥ prāsaiḥ paraśvadhaiḥ || 16 ||
[Analyze grammar]

siṃhanādaṃ mahaccakrurdaityā yudhi mahābalāḥ || 17 ||
[Analyze grammar]

devānbabādhire te tu pratyakṣaṃ ca śacīpateḥ || 18 ||
[Analyze grammar]

ārtā yuddhapariśrāntā devāgacchandiśo daśa || 19 ||
[Analyze grammar]

śakreṇa vāritāścāpi sthātuṃ śaktā na devatāḥ || 20 ||
[Analyze grammar]

tāṃstu vidrāvitāndṛṣṭvā vṛtrahā balasūdanaḥ || 21 ||
[Analyze grammar]

sthātavyamiti hovāca nirjarān sa mahāprabhuḥ || 22 ||
[Analyze grammar]

dhanurādāya vidhivajjyāghoṣaṃ samavāsṛjat || 23 ||
[Analyze grammar]

tataḥ śarasahasrāṇi mumoca yudhi vāsavaḥ || 24 ||
[Analyze grammar]

lokapālāstathā rājan samājagmuḥ samantataḥ || 25 ||
[Analyze grammar]

yakṣaiśca guhyakaiścaiva saha vaiśravaṇastathā || 26 ||
[Analyze grammar]

varuṇo yādasāṃ rājā vāruṇaiśca samanvitaḥ || 27 ||
[Analyze grammar]

nāgaiśca śatasāhasrairanuyāto digīśvaraḥ || 28 ||
[Analyze grammar]

yamo'pi rājā rājendra kālamṛtyusamanvitaḥ || 29 ||
[Analyze grammar]

yayau yoddhuṃ mahārāja narakaṃ dānavottamam || 30 ||
[Analyze grammar]

taiḥ sārdhaṃ devarājo'pi yuddhaṃ cakre mahāmatiḥ || 31 ||
[Analyze grammar]

narako'pi mahārāja yuddhaṃ cakre sudāruṇam || 32 ||
[Analyze grammar]

hayagrīvo nisumbhaśca muraśca ripumardanaḥ || 33 ||
[Analyze grammar]

cakruryuddhaṃ mahāghoraṃ narakeṇa saha prabho || 34 ||
[Analyze grammar]

lokapālā mahārāja saṃsaktā yoddhumīhate || 35 ||
[Analyze grammar]

hayagrīvo mahārāja varuṇena samāgataḥ || 36 ||
[Analyze grammar]

cakre yuddhaṃ mahāghoraṃ yathā vṛtravadhe purā || 37 ||
[Analyze grammar]

nisumbho daṇḍahastena yamena saha saṃgataḥ || 38 ||
[Analyze grammar]

muro'pi rājanvikrānto rājarājena saṃgataḥ || 39 ||
[Analyze grammar]

narako'pi mahārāja devarājena saṃgataḥ || 40 ||
[Analyze grammar]

te ca devā mahārāja dānavaiḥ saha saṃgatāḥ || 41 ||
[Analyze grammar]

te devā dānavāścaiva parasparajayaiṣiṇaḥ || 42 ||
[Analyze grammar]

yuddhaṃ cakrurmahāghoraṃ prāsaśaktyṛṣṭitomaraiḥ || 43 ||
[Analyze grammar]

hayagrīvaṃ mahārāja varuṇo yādasāṃ patiḥ || 44 ||
[Analyze grammar]

jaghāna niśitairbāṇairmarmabhedibhirāśugaiḥ || 45 ||
[Analyze grammar]

varuṇaṃ lokapāleśaṃ yādavo nagasaṃnibhaḥ || 46 ||
[Analyze grammar]

paraḥśataiḥ śarāṇāṃ tu vivyādha yudhi dānavaḥ || 47 ||
[Analyze grammar]

śarāṇāṃ ca sahasrāṇi tatra devapatī raṇe || 48 ||
[Analyze grammar]

mumoca yudhi pāśeśastamasyantaṃ śitāñcharān || 49 ||
[Analyze grammar]

punaḥ kruddho mahārāja dānavo nagasaṃnibhaḥ || 50 ||
[Analyze grammar]

varuṇasya mahaccāpaṃ muṣṭideśe babhañja ha || 51 ||
[Analyze grammar]

kṣurapreṇa sutīkṣṇena devarājasya paśyataḥ || 52 ||
[Analyze grammar]

visṛjya saśaraṃ cāpaṃ pāśamādāya pāśabhṛt || 53 ||
[Analyze grammar]

samājaghne sa pāśena hayagrīvaṃ mahābalam || 54 ||
[Analyze grammar]

tamāpatantaṃ vegena pāśaṃ jagrāha dānavaḥ || 55 ||
[Analyze grammar]

tenaiva taṃ samājaghne varuṇaṃ yādasāṃ patim || 56 ||
[Analyze grammar]

sa tu pāśo'tra nirvīryaḥ svāminaṃ na babādha ha || 57 ||
[Analyze grammar]

tataḥ kruddho hayagrīvo varuṇaṃ yādasāṃ patim || 58 ||
[Analyze grammar]

jaghāna gadayā rājanmūrdhni deśe mahābalam || 59 ||
[Analyze grammar]

sa tenābhihato mūrdhni vamañ soṇitamulbaṇam || 60 ||
[Analyze grammar]

visaṃjño'tha jagāmāśu tasmātsaṃgrāmadustarāt || 61 ||
[Analyze grammar]

vāruṇaistaiḥ samāyuktoḥ nirjito dānavottamaiḥ || 62 ||
[Analyze grammar]

nisumbhaḥ pañcaviṃśatyā yamaṃ jaghne mahābalaḥ || 63 ||
[Analyze grammar]

yamo'pi dhanurādāya śareṇa nataparvaṇā || 64 ||
[Analyze grammar]

jaghāna dānavaṃ saṃkhye paśyatastu śacīpateḥ || 65 ||
[Analyze grammar]

nisumbho roṣatāmrākṣo dhanuściccheda tasya tat || 66 ||
[Analyze grammar]

utsṛjya dhanuratnaṃ ca daṇḍamudyamya dānavam || 67 ||
[Analyze grammar]

dhāvati sma yamo rājan hantukāmo mahābalaḥ || 68 ||
[Analyze grammar]

utsṛjya tu mahārāja dānavo dhanuruttamam || 69 ||
[Analyze grammar]

ādāya niśitaṃ khaṅgaṃ prāyātpretapatiṃ tadā || 70 ||
[Analyze grammar]

tayostābhyāṃ mahāyuddhamāyudhābhyāṃ tadābhavat || 71 ||
[Analyze grammar]

purā devāsure yuddhe balivāsavayoriva || 72 ||
[Analyze grammar]

daṇḍenābhyahananmūrdhni nisumbhasya durātmanaḥ || 73 ||
[Analyze grammar]

āhato daṇḍadhāreṇa yamena sumahātmanā || 74 ||
[Analyze grammar]

kiṃcidāyastanayano nisumbho dānavottamaḥ || 75 ||
[Analyze grammar]

khaṅgena prāharattaṃ tu yamaṃ vaivasvataṃ yudhi || 76 ||
[Analyze grammar]

saṃchinnavarmā deveśo yamo yāmyaiḥ samanvitaḥ || 77 ||
[Analyze grammar]

visaṃjñendiyabhūtātmā niḥśvasanprāṇasaṃśaye || 78 ||
[Analyze grammar]

jagāmāśu puraṃ yuddhādbhīto dānavasattamāt || 79 ||
[Analyze grammar]

rājarājastathā sārdhaṃ guhyakairdevasaṃnibhaiḥ || 80 ||
[Analyze grammar]

yakṣairvidyādharaiḥ sārdhaṃ māṇibhadrapurogamaiḥ || 81 ||
[Analyze grammar]

muraṃ tu mauravaiḥ sārdhaṃ samājaghne paraḥśataiḥ || 82 ||
[Analyze grammar]

śarāṇāṃ śitadhārāṇāṃ rājarājo mahāmatiḥ || 83 ||
[Analyze grammar]

muraḥ saptatisāhasrairmauravairyuddhakovidaiḥ || 84 ||
[Analyze grammar]

jaghāna rājarājaṃ tu śaraiḥ suniśitairapi || 85 ||
[Analyze grammar]

vidhvā tu rājarājaṃ taṃ guhyakāṃśca samāhanat || 86 ||
[Analyze grammar]

khaḍgaiḥ pāśaiḥ samājaghne yakṣāndevaripustadā || 87 ||
[Analyze grammar]

yakṣāśca guhyakāścaiva bhītā dudruvurāhavāt || 88 ||
[Analyze grammar]

parityajyāyudhaṃ mukhyaṃ māṇibhadrapurogamāḥ || 89 ||
[Analyze grammar]

yakṣasainyaṃ parājitya muro vaiśravaṇaṃ tadā || 90 ||
[Analyze grammar]

śarairāśīviṣākārairvivyādha yudhi dānavaḥ || 91 ||
[Analyze grammar]

stanayorvakṣasi tathā cakṣuṣornetrasaṃpuṭe || 92 ||
[Analyze grammar]

yatheṣṭaṃ dharṣayāmāsa dānavo yuddhadurmadaḥ || 93 ||
[Analyze grammar]

sa cāpyārto viṣaṇṇaśca nirjagāma raṇājirāt || 94 ||
[Analyze grammar]

te ca yakṣāstadā rājan guhyakāśca samantataḥ || 95 ||
[Analyze grammar]

alakāṃ ca samājagmurbhītā yuddhaparāṅmukhāḥ || 96 ||
[Analyze grammar]

yamo'tha varuṇaścaiva kuberaśca mahāmatiḥ || 97 ||
[Analyze grammar]

nirjitā dānavendreṇa svaṃ svaṃ nagaramāyayuḥ || 98 ||
[Analyze grammar]

devāśca nirjitāḥ sarve dānavairnagasaṃnibhaiḥ || 99 ||
[Analyze grammar]

diśo daśa drutāḥ sarve bhītā vṛttavilocanāḥ || 100 ||
[Analyze grammar]

vaiśaṃpāyana uvāca nirjitaṃ svabalaṃ dṛṣṭvā devarājaḥ śacīpatiḥ || 101 ||
[Analyze grammar]

āruhyairāvataṃ nāgaṃ prāṃśuṃ śaśinibhaṃ tadā || 102 ||
[Analyze grammar]

māhendramatha cāpaṃ ca sajyaṃ kṛtvā sudāruṇam || 103 ||
[Analyze grammar]

cakre yuddhaṃ mahāghoraṃ narakeṇa durātmanā || 104 ||
[Analyze grammar]

narako'pi mahārāja śakraṃ dṛṣṭvā śacīpatim || 105 ||
[Analyze grammar]

nanāda vividhaṃ nādaṃ siṃho gajapatiṃ yathā || 106 ||
[Analyze grammar]

āgaccheti tadovāca jyāghoṣaṃ ca cakāra saḥ || 107 ||
[Analyze grammar]

tayoḥ samabhavad yuddhaṃ yathā vṛtravadhe purā || 108 ||
[Analyze grammar]

ādāya niśitaṃ bāṇaṃ narako duṣṭacetanaḥ || 109 ||
[Analyze grammar]

ākarṇapūrṇaṃ saṃdhāya jaghne vṛtraripuṃ punaḥ || 110 ||
[Analyze grammar]

āhatastena devendro vihvalaḥ samapadyata || 111 ||
[Analyze grammar]

susrāva rudhiraṃ śakro gatasaṃjñastadābhavat || 112 ||
[Analyze grammar]

samāśvastastadā śakraḥ śarairvivyādha cāṣṭabhiḥ || 113 ||
[Analyze grammar]

rathaṃ vivyādha saptatyā sārathiṃ navabhiḥ śaraiḥ || 114 ||
[Analyze grammar]

kṣurapreṇa tadā rājandhvajaṃ ciccheda cottamam || 115 ||
[Analyze grammar]

sārathiṃ prāhiṇottasya yamāya niśitaiḥ śaraiḥ || 116 ||
[Analyze grammar]

jaghānāśvāṃścaturbhistu bāṇaiḥ suniśitairapi || 117 ||
[Analyze grammar]

dhanuściccheda bhallena narakasya durātmanaḥ || 118 ||
[Analyze grammar]

sa cchinnadhanvā viratho vibāṇo hatasārathiḥ || 119 ||
[Analyze grammar]

ādāya niśitaṃ khaḍgamutpapāta śacīpatim || 120 ||
[Analyze grammar]

āruhyairāvataṃ kumbhe devarājamapothayat || 121 ||
[Analyze grammar]

vyāvidhya tu punardaityo devarājasya vakṣasi || 122 ||
[Analyze grammar]

khaṅgena pothayāmāsa devagandharvasaṃsadi || 123 ||
[Analyze grammar]

visaṃjño vihvalaścaiva devarājaḥ śatakratuḥ || 124 ||
[Analyze grammar]

utsṛjyairāvataṃ nāgaṃ gacchati sma tadārtavat || 125 ||
[Analyze grammar]

nāgaṃ taṃ pothayāmāsa kumbhadeśe sa dānavaḥ || 126 ||
[Analyze grammar]

sa ca nāgo mahārāja prādravacca bhayāttadā || 127 ||
[Analyze grammar]

jitvātha narako bhaumo vṛtrahantāramāhave || 128 ||
[Analyze grammar]

nanāda vividhānnādān rodasī ca vinādayan || 129 ||
[Analyze grammar]

nirjityākhaṇḍalaṃ śakraṃ lokāpālāṃstathaiva ca || 130 ||
[Analyze grammar]

jayamāghoṣayāmāsa narako dānavottamaḥ || 131 ||
[Analyze grammar]

amarāvatīṃ tadā daityaḥ praviśya ca mahāsuraiḥ || 132 ||
[Analyze grammar]

urvaśīṃ ca samāhūya vacanaṃ cedamabravīt || 133 ||
[Analyze grammar]

bhaja māmiha vāmoru nirjitaḥ śakra āhave || 134 ||
[Analyze grammar]

ahamindro yamo rājā varuṇo yādasāṃ patiḥ || 135 ||
[Analyze grammar]

ahameva sadā bhadre rājarājo'smi suprabhe || 136 ||
[Analyze grammar]

urvaśyuvāca ṛṣayo yadi te rājanyakṣyanti kratubhiḥ sadā || 137 ||
[Analyze grammar]

tadā bhajāmi daityendra nātra kāryā vicāraṇā || 138 ||
[Analyze grammar]

evamuktastadā daityo bāḍhamityabravīdvacaḥ || 139 ||
[Analyze grammar]

svargaśreṇīrmahārāja pramathya ditijaiḥ saha || 140 ||
[Analyze grammar]

svargadrumān samādāya devakanyāstathāparāḥ || 141 ||
[Analyze grammar]

aṣṭau rājansahasrāṇi gṛhītvā dānavottamaḥ || 142 ||
[Analyze grammar]

jagāma daityarājastu yatheṣṭaṃ dānavaiḥ saha || 143 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 25

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: