Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca elaputrā babhūvuste sarve devasutopamāḥ || 1 ||
[Analyze grammar]

divi jātā mahātmāna āyurdhīmānamāvasuḥ || 2 ||
[Analyze grammar]

viśvāyuścaiva dharmātmā śrutāyuśca tathāparaḥ || 2 ||
[Analyze grammar]

dṛḍhāyuśca vanāyuśca śatāyuścorvaśīsutāḥ || 3 ||
[Analyze grammar]

amāvasostu dāyādo bhīmo rājātha rājarāṭ || 4 ||
[Analyze grammar]

śrīmānbhīmasya dāyādo rājāsītkāñcanaprabhaḥ || 5 ||
[Analyze grammar]

vidvāṃstu kāñcanasyāpi suhotro'bhūnmahābalaḥ || 6 ||
[Analyze grammar]

sauhotrirabhavajjahnuḥ keśinyā garbhasaṃbhavaḥ || 7 ||
[Analyze grammar]

ājahre yo mahāsattraṃ sarpamedhaṃ mahāmakham || 8 ||
[Analyze grammar]

patilobhena yaṃ gaṅgā patitve'bhisasāra ha || 9 ||
[Analyze grammar]

necchataḥ plāvayāmāsa tasya gaṅgā ca tatsadaḥ || 10 ||
[Analyze grammar]

sa tayā plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ || 11 ||
[Analyze grammar]

sauhotrirabravīdgaṅgāṃ kruddho bharatasattama || 12 ||
[Analyze grammar]

eṣa te triṣu lokeṣu saṃkṣipyāpaḥ pibāmyaham || 13 ||
[Analyze grammar]

asya gaṅge'valepasya sadyaḥ phalamavāpnuhi || 14 ||
[Analyze grammar]

rājarṣiṇā tataḥ pītāṃ gaṅgāṃ dṛṣṭvā maharṣayaḥ || 15 ||
[Analyze grammar]

upaninyurmahābhāgāṃ duhitṛtvena jāhnavīm || 16 ||
[Analyze grammar]

yuvanāśvasya putrīṃ tu kāverīṃ jahnurāvahat || 17 ||
[Analyze grammar]

gaṅgāśāpena dehārdhaṃ yasyāḥ paścānnadīkṛtam || 17 ||
[Analyze grammar]

yuvanāśvasya śāpena gaṅgārdhena vinirmame || 18 ||
[Analyze grammar]

kāverīṃ saritāṃ śreṣṭhāṃ jahnorbhāryāmaninditām || 19 ||
[Analyze grammar]

jahnustu dayitaṃ putraṃ sumahaṃ nāma dhārmikam || 20 ||
[Analyze grammar]

kāveryāṃ janayāmāsa ajakastasya cātmajaḥ || 21 ||
[Analyze grammar]

ajakasya tu dāyādo balākāśvo mahīpatiḥ || 22 ||
[Analyze grammar]

babhūva mṛgayāśīlaḥ kuśastasyātmajo'bhavat || 23 ||
[Analyze grammar]

kuśaputrā babhūvurhi catvāro devavarcasaḥ || 24 ||
[Analyze grammar]

kuśikaḥ kuśanābhaśca kuśāmbo mūrtimāṃstathā || 25 ||
[Analyze grammar]

pahlavaiḥ saha saṃvṛddho rājā vanacaraih saha || 26 ||
[Analyze grammar]

kuśikastu tapastepe putramindrasamaṃ vibhuḥ || 27 ||
[Analyze grammar]

labheyamiti taṃ śakrastrāsādabhyetya jajñivān || 28 ||
[Analyze grammar]

pūrṇe varṣasahasre vai taṃ tu śakro hyapaśyata || 29 ||
[Analyze grammar]

atyugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ || 30 ||
[Analyze grammar]

samarthaḥ putrajanane svayamevānvapadyata || 31 ||
[Analyze grammar]

putratve kalpayāmāsa devendraḥ sa surottamaḥ || 32 ||
[Analyze grammar]

sa gādhirabhavad rājā maghavān kauśikaḥ svayam || 33 ||
[Analyze grammar]

paurukutsyabhavadbhāryā gādhistasyāmajāyata || 34 ||
[Analyze grammar]

viśvāmitraśca gādheyo rājā viśvarathaśca ha || 35 ||
[Analyze grammar]

viśvakṛdviśvajiccaiva tathā satyavatī nṛpa || 36 ||
[Analyze grammar]

purvaṃ kanyā mahābhāgā nāmnā satyavatī śubhā || 37 ||
[Analyze grammar]

tasya satyavatīṃ kanyāmṛcīko'yācatdvijaḥ || 37 ||
[Analyze grammar]

varaṃ visadṛśaṃ matvā gādhirbhārgavamabravīt || 37 ||
[Analyze grammar]

gādhiruvāca ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām || 37 ||
[Analyze grammar]

sahasraṃ dīyatāṃ śulkaṃ kanyāyāḥ kuśikā vayam || 37 ||
[Analyze grammar]

ityuktastanmataṃ matvā gataḥ sa varuṇāntakaṃ || 37 ||
[Analyze grammar]

ānīya dattvā tānaśvānupayeme varānanām || 37 ||
[Analyze grammar]

tāṃ gādhiḥ kāvyaputrāya ṛcīkāya dadau prabhuḥ || 38 ||
[Analyze grammar]

tasyāḥ prīto'bhavadbhartā bhārgavo bhṛgunandanaḥ || 39 ||
[Analyze grammar]

sa ṛṣiḥ prārthitaḥ patnyā mātre cāpatyakāmyayā || 39 ||
[Analyze grammar]

śrapayitvobhayairmantraiścaruṃ snātuṃ gato muniḥ || 39 ||
[Analyze grammar]

putrārthaṃ kalpayāmāsa caruṃ gādhestathaiva ca || 40 ||
[Analyze grammar]

uvācāhūya tāṃ bhārtā ṛcīko bhārgavastadā || 41 ||
[Analyze grammar]

upayojyaścarurayaṃ tvayā mātrā tvayaṃ tava || 42 ||
[Analyze grammar]

tasyāṃ janiṣyate putro dīptimān kṣatriyarṣabhaḥ || 43 ||
[Analyze grammar]

ajeyaḥ kṣatriyairloke kṣatriyarṣabhasūdanaḥ || 44 ||
[Analyze grammar]

tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapodhanam || 45 ||
[Analyze grammar]

śamātmakaṃ dvijaśreṣṭhaṃ carureṣa vidhāsyati || 46 ||
[Analyze grammar]

evamuktvā tu tāṃ bhāryāmṛcīko bhṛgunandanaḥ || 47 ||
[Analyze grammar]

tapasyabhirato nityamaraṇyaṃ praviveśa ha || 48 ||
[Analyze grammar]

gādhiḥ sadārastu tadā ṛcīkāśramamabhyagāt || 49 ||
[Analyze grammar]

tīrthayātrāprasaṅgena sutāṃ draṣṭuṃ nareśvaraḥ || 50 ||
[Analyze grammar]

carudvayaṃ gṛhītvā tadṛṣeḥ satyavatī tadā || 51 ||
[Analyze grammar]

carumādāya yatnena sā tu mātre nyavedayat || 52 ||
[Analyze grammar]

mātā vyatyasya daivena duhitre svacaruṃ dadau || 53 ||
[Analyze grammar]

tasyāścarumathājñānādātmasaṃsthaṃ cakāra ha || 54 ||
[Analyze grammar]

atha satyavatī garbhaṃ kṣatriyāntakaraṃ tadā || 55 ||
[Analyze grammar]

dhārayāmāsa dīptena vapuṣā ghoradarśanam || 56 ||
[Analyze grammar]

tāmṛcīkastato dṛṣṭvā yogenābhyanusṛtya ca || 57 ||
[Analyze grammar]

tāmabravīddvijaśreṣṭhaḥ svāṃ bhāryāṃ varavarṇinīm || 58 ||
[Analyze grammar]

mātrāsi vañcitā bhadre caruvyatyāsahetunā || 59 ||
[Analyze grammar]

janiṣyati hi putraste krūrakarmātidāruṇaḥ || 60 ||
[Analyze grammar]

bhrātā janiṣyate cāpi brahmabhūtastapodhanaḥ || 61 ||
[Analyze grammar]

viśvaṃ hi brahma tapasā mayā tasmin samarpitam || 62 ||
[Analyze grammar]

evamuktā mahābhāgā bhartrā satyavatī tadā || 63 ||
[Analyze grammar]

prasādayāmāsa patiṃ putro me nedṛśo bhavet || 64 ||
[Analyze grammar]

brāhmaṇāpasadastvatta ityukto munirabravīt || 65 ||
[Analyze grammar]

naiṣa saṃkalpitaḥ kāmo mayā bhadre tathāstviti || 66 ||
[Analyze grammar]

ugrakarmā bhavetputraḥ piturmātuśca kāraṇāt || 67 ||
[Analyze grammar]

punaḥ satyavatī vākyamevamuktvābravīdidam || 68 ||
[Analyze grammar]

icchaṃl lokānapi mune sṛjethāḥ kiṃ punaḥ sutam || 69 ||
[Analyze grammar]

śamātmakamṛjuṃ tvaṃ me putraṃ dātumihārhasi || 70 ||
[Analyze grammar]

kāmamevaṃvidhaḥ pautro mama syāttava ca prabho || 71 ||
[Analyze grammar]

yadyanyathā na śakyaṃ vai kartumetaddvijottama || 72 ||
[Analyze grammar]

tataḥ prasādamakarotsa tasyāstapaso balāt || 73 ||
[Analyze grammar]

putre nāsti viśeṣo me pautre ca varavarṇini || 74 ||
[Analyze grammar]

tvayā yathoktaṃ vacanaṃ tathā bhadre bhaviṣyati || 75 ||
[Analyze grammar]

tataḥ satyavatī putraṃ janayāmāsa bhārgavam || 76 ||
[Analyze grammar]

tapasyabhirataṃ dāntaṃ jamadagniṃ śamātmakam || 77 ||
[Analyze grammar]

bhṛgoścaruviparyāse raudravaiṣṇavayoḥ purā || 78 ||
[Analyze grammar]

jagatyāṃ vaiṣṇavo'thāṃśo jamadagnirajāyata || 79 ||
[Analyze grammar]

sā hi satyavatī puṇyā satyadharmaparāyaṇā || 80 ||
[Analyze grammar]

kauśikīti samākhyātā pravṛtteyaṃ mahānadī || 81 ||
[Analyze grammar]

ikṣvākuvaṃśaprabhavo reṇurnāma narādhipaḥ || 82 ||
[Analyze grammar]

tasya kanyā mahābhāgā kāmalī nāma reṇukā || 83 ||
[Analyze grammar]

reṇukāyāṃ tu kāmalyāṃ tapovidyāsamanvitaḥ || 84 ||
[Analyze grammar]

ārcīko janayāmāsa jāmadagnyaṃ sudāruṇam || 85 ||
[Analyze grammar]

sarvavidyāntagaṃ śreṣṭhaṃ dhanurvedasya pāragam || 86 ||
[Analyze grammar]

rāmaṃ kṣatriyahantāraṃ pradīptamiva pāvakam || 87 ||
[Analyze grammar]

aurvasyaivamṛcīkasya satyavatyāṃ mahāyaśāḥ || 88 ||
[Analyze grammar]

jamadagnistapovīryājjajñe brahmavidāṃ varaḥ || 89 ||
[Analyze grammar]

madhyamaśca śunaḥśephaḥ śunaḥpucchaḥ kaniṣṭhakaḥ || 90 ||
[Analyze grammar]

viśvāmitraṃ tu dāyādaṃ gādhiḥ kuśikanandanaḥ || 91 ||
[Analyze grammar]

janayāmāsa putraṃ tu tapovidyāśamātmakam || 92 ||
[Analyze grammar]

prāpya brahmarṣisamatāṃ yo'yaṃ saptarṣitāṃ gataḥ || 93 ||
[Analyze grammar]

viśvāmitrastu dharmātmā nāmnā viśvarathaḥ smṛtaḥ || 94 ||
[Analyze grammar]

jajñe bhṛguprasādena kauśikādvaṃśavardhanaḥ || 95 ||
[Analyze grammar]

gādherabhūnmahātejāḥ samiddha iva pāvakaḥ || 95 ||
[Analyze grammar]

tapasā kṣatramutsṛjya yo lebhe brahmavarcasam || 95 ||
[Analyze grammar]

viśvāmitrasya caivāsanputrā ekaśataṃ nṛpa || 95 ||
[Analyze grammar]

madhyamastu madhucchandā madhucchandāsa eva te || 95 ||
[Analyze grammar]

anye cāṣṭakahārīta jayakratumadādayaḥ || 95 ||
[Analyze grammar]

evaṃ kauśikagotraṃ tu viśvāmitraṃ pṛthagvidham || 95 ||
[Analyze grammar]

pravarāntaramāpannaṃ taddvidhaiva prakalpitam || 95 ||
[Analyze grammar]

viśvāmitrasya tu sutā devarātādayaḥ smṛtāḥ || 96 ||
[Analyze grammar]

prakhyātāstriṣu lokeṣu teṣāṃ nāmāni me śṛṇu || 97 ||
[Analyze grammar]

devaśravāḥ katiścaiva yasmātkātyāyanāḥ smṛtāḥ || 98 ||
[Analyze grammar]

śālāvatyāṃ hiraṇyākṣo reṇorjajñe'tha reṇumān || 99 ||
[Analyze grammar]

sāṃkṛtirgālavaścaiva mudgalaśceti viśrutaḥ || 100 ||
[Analyze grammar]

madhucchandādayaścaiva devalaśca tathāṣṭakaḥ || 101 ||
[Analyze grammar]

kacchapo hāritaścaiva viśvāmitrasya vai sutāḥ || 102 ||
[Analyze grammar]

teṣāṃ khyātāni gotrāṇi kauśikānāṃ mahātmanām || 103 ||
[Analyze grammar]

pālito babhravaścaiva karajapyastathaiva ca || 104 ||
[Analyze grammar]

pārthivā devarātāśca śālaṅkāyanabāṣkalāḥ || 105 ||
[Analyze grammar]

lohityā yamadūtāśca tathā kārīṣayaḥ smṛtāḥ || 106 ||
[Analyze grammar]

sauśrutāḥ kauśikā rājaṃstathānye saindhavāyanāḥ || 107 ||
[Analyze grammar]

devalā reṇavaścaiva yājñavalkyāghamarṣaṇāḥ || 108 ||
[Analyze grammar]

audumbarā hyabhiṣṇātāstārakāyaṇacañcalāḥ || 109 ||
[Analyze grammar]

śālāvatyā hiraṇyākṣāḥ sāṃkṛtyā gālavāstathā || 110 ||
[Analyze grammar]

nārāyaṇirnaraścānye viśvāmitrasya dhīmataḥ || 111 ||
[Analyze grammar]

ṛṣyantaravivāhyāśca kauśikā bahavaḥ smṛtāḥ || 112 ||
[Analyze grammar]

pauravasya mahāraja brahmarṣeḥ kauśikasya ca || 113 ||
[Analyze grammar]

saṃbandho'pyasya vaṃśe'sminbrahmakṣatrasya viśrutaḥ || 114 ||
[Analyze grammar]

viśvāmitrātmajānāṃ tu śunaḥśepo'grajaḥ smṛtaḥ || 115 ||
[Analyze grammar]

bhārgavaḥ kauśikatvaṃ hi prāptaḥ sa munisattamaḥ || 116 ||
[Analyze grammar]

viśvāmitrasya putrastu śunaḥśepo'bhavatkila || 117 ||
[Analyze grammar]

hariścandrasya yajñe tu paśutve viniyojitaḥ || 118 ||
[Analyze grammar]

yo vai hariścandramakhe vikrītaḥ puruṣaḥ paśuḥ || 118 ||
[Analyze grammar]

stutvā devānprajeśādīnmumuce pāśabandhanāt || 118 ||
[Analyze grammar]

yo rāto devayajane devairgādhiṣu tāpasaḥ || 118 ||
[Analyze grammar]

devarāta iti khyāta śunaḥśephastu bhārgavaḥ || 118 ||
[Analyze grammar]

devairdattaḥ śunaḥśepo viśvāmitrāya vai punaḥ || 119 ||
[Analyze grammar]

putraṃ kṛtvā śunaḥṣephaṃ devarātaṃ ca bhārgavam || 119 ||
[Analyze grammar]

ājīgartaṃ sutānāha jyeṣṭha eṣa prakalpatām || 119 ||
[Analyze grammar]

ye madhucchandaso jyeṣṭhāḥ kuśalaṃ menire na tat || 119 ||
[Analyze grammar]

aśapattānmuniḥ kruddho mlecchā bhavata durjanāḥ || 119 ||
[Analyze grammar]

athovāca maducchandāḥ sārdhaṃ pañcāśatā tataḥ || 119 ||
[Analyze grammar]

yanno bhavānvijānīto tasmiṃstiṣṭhāmahe vayam || 119 ||
[Analyze grammar]

jyeṣṭhaṃ mantradṛśāṃ cakrustvāmanvañco vayaṃ smasi || 119 ||
[Analyze grammar]

viśvāmitraḥ sutānāha vīravanto bhaviṣyatha || 119 ||
[Analyze grammar]

devairdattaḥ sa vai yasmāddevarātastato'bhavat || 120 ||
[Analyze grammar]

devarātādayaḥ sapta viśvāmitrasya vai sutāḥ || 121 ||
[Analyze grammar]

dṛṣadvatīsutaścāpi viśvāmitrāttathāṣṭakaḥ || 122 ||
[Analyze grammar]

aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā || 123 ||
[Analyze grammar]

ata ūrdhvaṃ pravakṣyāmi vaṃśamāyormahātmanaḥ || 124 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 6B

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: