Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca rambho napatyastatrāsīdvaṃśaṃ vakṣyāmyanenasaḥ || 1 ||
[Analyze grammar]

anenasaḥ suto rājā pratikṣatro mahāyaśāḥ || 2 ||
[Analyze grammar]

pratikṣatrasutaścāpi sṛñjayo nāma viśrutaḥ || 3 ||
[Analyze grammar]

sṛñjayasya jayaḥ putro vijayastasya cātmajaḥ || 4 ||
[Analyze grammar]

vijayasya kṛtiḥ putrastasya haryaśvataḥ sutaḥ || 5 ||
[Analyze grammar]

haryaśvatasuto rājā sahadevaḥ pratāpavān || 6 ||
[Analyze grammar]

sahadevasya dharmātmā nadīna iti viśrutaḥ || 7 ||
[Analyze grammar]

nadīnasya jayatseno jayatsenasya saṃkṛtiḥ || 8 ||
[Analyze grammar]

saṃkṛterapi dharmātmā kṣatradharmo mahāyaśāḥ || 9 ||
[Analyze grammar]

anenasya samākhyātāḥ kṣatravṛddhasya me śṛṇu || 10 ||
[Analyze grammar]

kṣatravṛddhātmajastatra sunahotro mahāyaśāḥ || 11 ||
[Analyze grammar]

sunahotrasya dāyādāstrayaḥ paramadhārmikāḥ || 12 ||
[Analyze grammar]

kāśaḥ śalaśca dvāvetau tathā gṛtsamadaḥ prabhuḥ || 13 ||
[Analyze grammar]

putro gṛtsamadasyāpi śunako yasya śaunakāḥ || 14 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyāścaiva vaiśyāḥ śūdrāstathaiva ca || 15 ||
[Analyze grammar]

śalātmajaśca cārṣṭiceṇastanayastasya kāśyakaḥ || 16 ||
[Analyze grammar]

kāśyasya kāsyayo rājanputro dīrghatamāstathā || 17 ||
[Analyze grammar]

dhanvastu dīrghatamaso vidvāndhanvantariḥ sutaḥ || 18 ||
[Analyze grammar]

yajñabhugvāsudevāṃśaḥ smṛtamātrārtināśanaḥ || 18 ||
[Analyze grammar]

tapaso nte sumahato jāto vṛddhasya dhīmataḥ || 19 ||
[Analyze grammar]

punardhanvantarirdevo mānuṣeṣviha jajñivān || 20 ||
[Analyze grammar]

janamejaya uvāca kathaṃ dhanvantarirdevo mānuṣeṣviha jajñivān || 21 ||
[Analyze grammar]

etadveditumicchāmi tvatto brūhi yathātatham || 22 ||
[Analyze grammar]

vaiśaṃpāyana uvāca dhanvantareḥ saṃbhavo yaṃ śrūyatāṃ bharatarṣabha || 23 ||
[Analyze grammar]

sa saṃbhūtaḥ samudrāttu mathyamāne mṛte purā || 24 ||
[Analyze grammar]

utpannaḥ kalaśātpūrvaṃ sarvataśca śriyā vṛtaḥ || 25 ||
[Analyze grammar]

samutpannaḥ sakalaśaḥ pūrvaṃ sarvaśriyā vṛtaḥ || 25 ||
[Analyze grammar]

sadyaḥsaṃsiddhakāryaṃ hi viṣṇurdṛṣṭvā hi tasthivān || 26 ||
[Analyze grammar]

abjastvamiti hovāca tasmādabjastu sa smṛtaḥ || 27 ||
[Analyze grammar]

abjaḥ provāca viṣṇuṃ vai tava putro smi vai prabho || 28 ||
[Analyze grammar]

vidhatsva bhāgaṃ sthānaṃ ca mama loke sureśvara || 29 ||
[Analyze grammar]

evamuktaḥ sa dṛṣṭvā vai tathyaṃ provāca taṃ prabhuḥ || 30 ||
[Analyze grammar]

kṛto yajñavibhāgo hi yajñiyairhi suraiḥ saha || 31 ||
[Analyze grammar]

deveṣu viniyuktaṃ hi viddhi hotraṃ maharṣibhiḥ || 32 ||
[Analyze grammar]

na śakyamupahomo vai tubhyaṃ kartu kathaṃcana || 33 ||
[Analyze grammar]

na śakyamiha vai kartuṃ mayā tubhyaṃ kathaṃcana || 33 ||
[Analyze grammar]

arvāgbhūto si devānāṃ putra tvaṃ tu na hīśvaraḥ || 34 ||
[Analyze grammar]

dvitīyāyāṃ tu saṃbhūtyāṃ loke khyātiṃ gamiṣyasi || 35 ||
[Analyze grammar]

aṇimādiśca te siddhirgarbhasthasya bhaviṣyati || 36 ||
[Analyze grammar]

tenaiva tvaṃ śarīreṇa devatvaṃ prāpsyase prabho || 37 ||
[Analyze grammar]

carumantrairvratairjāpyairyakṣyanti tvāṃ dvijātayaḥ || 38 ||
[Analyze grammar]

aṣṭadhā tvaṃ punaścaiva āyurvedaṃ vidhāsyasi || 39 ||
[Analyze grammar]

avaśyaṃbhāvī hyartho yaṃ prāgdṛṣṭastvabjayoninā || 40 ||
[Analyze grammar]

dvitīyaṃ dvāparaṃ prāpya bhavitā tvaṃ na saṃśayaḥ || 41 ||
[Analyze grammar]

imaṃ tasmai varaṃ dattvā viṣṇurantardadhe punaḥ || 42 ||
[Analyze grammar]

dvitīye dvāpare prāpte saunahotriḥ sa kāśirāṭ || 43 ||
[Analyze grammar]

putrakāmastapastepe dhanvo dīrghaṃ mahattadā || 44 ||
[Analyze grammar]

prapadye devatāṃ tāṃ tu yā me putraṃ pradāsyati || 45 ||
[Analyze grammar]

abjaṃ devaṃ sa putrārthe tadārādhitavānnṛpa || 46 ||
[Analyze grammar]

tatastuṣṭaḥ sa bhagavānabjaḥ provāca taṃ nṛpam || 47 ||
[Analyze grammar]

yadicchasi varaṃ sarvaṃ tatte dāsyāmi suvrata || 48 ||
[Analyze grammar]

bhagavanyadi tuṣṭastvaṃ putro me khyātimānbhavet || 49 ||
[Analyze grammar]

tatheti samanujñāya tatraivāntaradhīyata || 50 ||
[Analyze grammar]

tasya gehe samutpanno devo dhanvantaristadā || 51 ||
[Analyze grammar]

kāśirājo mahārājaḥ sarvarogapraṇāśanaḥ || 52 ||
[Analyze grammar]

āyurvedaṃ bharadvājātprāpyeha sabhiṣakkriyam || 53 ||
[Analyze grammar]

tamaṣṭadhā punarvyasya śiṣyebhyaḥ pratyapādayat || 54 ||
[Analyze grammar]

dhanvantarestu tanayaḥ ketumāniti viśrutaḥ || 55 ||
[Analyze grammar]

atha ketumataḥ putro vīro bhīmarathaḥ smṛtaḥ || 56 ||
[Analyze grammar]

bhīmarathasyāpi suto divodāsaḥ prajeśvaraḥ || 57 ||
[Analyze grammar]

divodāsastu dharmātmā vārāṇasyadhipo bhavat || 58 ||
[Analyze grammar]

etasminneva kāle tu purīṃ vārāṇasīṃ nṛpaḥ || 59 ||
[Analyze grammar]

śūnyāṃ niveśayāmāsa kṣemako nāma rākṣasaḥ || 60 ||
[Analyze grammar]

śaptā hi sā matimatā nikumbhena mahātmanā || 61 ||
[Analyze grammar]

śūnyā varṣasahasraṃ vai bhavitrīti na saṃśayaḥ || 62 ||
[Analyze grammar]

tasyāṃ tu śaptamātrāyāṃ divodāsaḥ prajeśvaraḥ || 63 ||
[Analyze grammar]

viṣayānte purīṃ ramyāṃ gomatyāṃ saṃnyaveśayat || 64 ||
[Analyze grammar]

bhadraśreṇyasya pūrvaṃ tu purī vārāṇasītyabhūt || 64 ||
[Analyze grammar]

bhadraśreṇyasya putrāṇāṃ śatamuttamadhanvināṃ || 65 ||
[Analyze grammar]

hatvā niveśayāmāsa divodāso narādhipaḥ || 66 ||
[Analyze grammar]

bhadraśreṇyasya tad rājyaṃ hṛtaṃ tena balīyasā || 67 ||
[Analyze grammar]

janamejaya uvāca vārāṇasīṃ nikumbhastu kimarthaṃ śaptavānprabhuḥ || 68 ||
[Analyze grammar]

nikumbhaḥ kaśca dharmātmā siddhikṣetraṃ śaśāpa yaḥ || 69 ||
[Analyze grammar]

kāraṇaṃ tadaśeṣeṇa vada tvaṃ vadatāṃ vara || 69 ||
[Analyze grammar]

vaiśaṃpāyana uvāca divodāsastu rājarṣirnagaraṃ prāpya pārthiva || 70 ||
[Analyze grammar]

vasati sma mahātejāḥ sphītāyāṃ tu narādhipaḥ || 71 ||
[Analyze grammar]

etasminneva kāle tu kṛtadāro maheśvaraḥ || 72 ||
[Analyze grammar]

devyāstu priyakāmārthaṃ nyavasacchvaśurāntike || 73 ||
[Analyze grammar]

devājñayā pārṣadā ye tvabhirūpāstapodhanāḥ || 74 ||
[Analyze grammar]

pūrvoktai rūpaveṣaśca toṣayanti sma pārvatīm || 75 ||
[Analyze grammar]

hṛṣyate vai mahādevī menā naiva prahṛṣyati || 76 ||
[Analyze grammar]

jugupsatyasakṛttaṃ vai devadevaṃ tathaiva ha || 77 ||
[Analyze grammar]

sapārṣadastvanācārastava bhartā maheśvaraḥ || 78 ||
[Analyze grammar]

daridraḥ sarvadaivāsau śīlaṃ tasya na vartate || 79 ||
[Analyze grammar]

mātrā tathoktā varadā strīsvabhāvānna cukruve || 80 ||
[Analyze grammar]

smitaṃ kṛtvā tu varadā bhavapārśvamathāgamat || 81 ||
[Analyze grammar]

vivarṇavadanā devī mahādevamabhāṣata || 82 ||
[Analyze grammar]

neha vatsyāmyahaṃ deva naya māṃ svaṃ niveśanam || 83 ||
[Analyze grammar]

tathā kartuṃ mahādevaḥ sarvāṃl lokānavaikṣata || 84 ||
[Analyze grammar]

vāsārthaṃ rocayāmāsa pṛthivyāṃ kurunandana || 85 ||
[Analyze grammar]

vārāṇasī mahātejāḥ siddhakṣetraṃ maheśvaraḥ || 86 ||
[Analyze grammar]

divodāsena tāṃ jñātvā niviṣṭāṃ nagarīṃ bhavaḥ || 87 ||
[Analyze grammar]

pārśve tiṣṭhantamāhūya nikumbhamidamabravīt || 88 ||
[Analyze grammar]

gaṇeśvara purīṃ gatvā śūnyāṃ vārāṇasīṃ kuru || 89 ||
[Analyze grammar]

mṛdunaivābhyupāyena ativīryaḥ sa pārthivaḥ || 90 ||
[Analyze grammar]

tato gatvā nikumbhastu purīṃ vārāṇasīṃ tadā || 91 ||
[Analyze grammar]

svapne nidarśayāmāsa kaṇṭakaṃ nāma nāpitam || 92 ||
[Analyze grammar]

śreyaste haṃ kariṣyāmi sthānaṃ me racayānagha || 93 ||
[Analyze grammar]

madrūpāṃ pratimāṃ kṛtvā nagaryante tathaiva ca || 94 ||
[Analyze grammar]

tataḥ svapne yathoddiṣṭaṃ sarvaṃ kāritavānnṛpa || 95 ||
[Analyze grammar]

purīdvāre tu vijñāpya rājānaṃ tu yathāvidhi || 96 ||
[Analyze grammar]

pūjāṃ ca mahatīṃ tasya nityameva prayojayat || 97 ||
[Analyze grammar]

gandhaiśca dhūpamālyaiśca prokṣaṇīyaistathaiva ca || 98 ||
[Analyze grammar]

annapānaprayogaiśca atyadbhutamivābhavat || 99 ||
[Analyze grammar]

evaṃ saṃpūjyate tatra nityameva gaṇeśvaraḥ || 100 ||
[Analyze grammar]

tato varasahasraṃ tu nāgarāṇāṃ prayacchati || 101 ||
[Analyze grammar]

putrān hiraṇyamāyuśca sarvān kāmāṃstathaiva ca || 102 ||
[Analyze grammar]

rājñastu mahiṣī śreṣṭhā suyaśā nāma viśrutā || 103 ||
[Analyze grammar]

putrārthamāgatā devī sādhvī rājñā pracoditā || 104 ||
[Analyze grammar]

pūjāṃ tu vipulāṃ kṛtvā devī putramayācata || 105 ||
[Analyze grammar]

punaḥ punarathāgamya bahuśaḥ putrakāraṇāt || 106 ||
[Analyze grammar]

na prayacchati putraṃ hi nikumbhaḥ kāraṇena hi || 107 ||
[Analyze grammar]

rājā tu yadi saṃkruddhaḥ kāryasiddhistato bhavet || 108 ||
[Analyze grammar]

atha dīrgheṇa kālena krodho rājānamāviśat || 109 ||
[Analyze grammar]

bhūtametanmahaddūri nāgarāṇāṃ prayacchati || 110 ||
[Analyze grammar]

prīto varānnaiḥ śataśo mama kiṃ na prayacchati || 111 ||
[Analyze grammar]

māmakaiḥ pūjyate nityaṃ nagaryāṃ mama caiva hi || 112 ||
[Analyze grammar]

vijñāpito mamārthaṃ vai devyā me putrakāraṇāt || 113 ||
[Analyze grammar]

na dadāti ca putraṃ me kṛtaghnaḥ kena hetunā || 114 ||
[Analyze grammar]

tato nārhati satkāraṃ matsakāśādviśeṣataḥ || 115 ||
[Analyze grammar]

tasmāttu nāśayiṣyāmi sthānamasya durātmanaḥ || 116 ||
[Analyze grammar]

evaṃ sa tu viniścitya durātmā rājakilbiṣī || 117 ||
[Analyze grammar]

sthānaṃ gaṇapatestasya nāśayāmāsa durmatiḥ || 118 ||
[Analyze grammar]

bhagnamāyatanaṃ dṛṣṭvā rājānamaśapatprabhuḥ || 119 ||
[Analyze grammar]

yasmādanaparādhasya tvayā sthānaṃ vināśitam || 120 ||
[Analyze grammar]

puryakasmādiyaṃ śūnyā tava nūnaṃ bhaviṣyati || 121 ||
[Analyze grammar]

tatastena tu śāpena śūnyā vārāṇasī tadā || 122 ||
[Analyze grammar]

śaptvā purīṃ nikumbhastāṃ mahādevamathāgamat || 123 ||
[Analyze grammar]

akasmācca purī sā tu vidrutā sarvatodiśam || 124 ||
[Analyze grammar]

tasyāṃ puryāṃ tato devo nirmame padamātmanaḥ || 125 ||
[Analyze grammar]

ramate tatra vai devo ramamāṇo gireḥ sutām || 126 ||
[Analyze grammar]

na ratiṃ tatra vai devī labhate gṛhavismayāt || 127 ||
[Analyze grammar]

vasāmyatra na puryāṃ tu devī devamathābravīt || 128 ||
[Analyze grammar]

mahādeva uvāca nāhaṃ veśma vimokṣyāmi avimuktaṃ hi me gṛham || 129 ||
[Analyze grammar]

nāhaṃ tatra gamiṣyāmi gaccha devi gṛhaṃ prati || 130 ||
[Analyze grammar]

hasannuvāca bhagavāṃstryambakastripurāntakaḥ || 131 ||
[Analyze grammar]

tasmāttadavimuktaṃ hi proktaṃ devena vai svayam || 132 ||
[Analyze grammar]

evaṃ vārāṇasī śaptā avimuktaṃ ca kīrtitam || 133 ||
[Analyze grammar]

yasminvasati vai devaḥ sarvadevanamaskṛtaḥ || 134 ||
[Analyze grammar]

yugeṣu triṣu dharmātmā saha devyā maheśvaraḥ || 135 ||
[Analyze grammar]

antardhānaṃ kalau yāti tatpuraṃ hi mahātmanaḥ || 136 ||
[Analyze grammar]

antarhite pure tasminpurī tu vasate punaḥ || 137 ||
[Analyze grammar]

evaṃ vārāṇasī śaptā niveśaṃ punarāgatā || 138 ||
[Analyze grammar]

bhadraśreṇyasya putro vai durdamo nāma viśrutaḥ || 139 ||
[Analyze grammar]

divodāsena bāleti ghṛṇayā sa vivarjitaḥ || 140 ||
[Analyze grammar]

haihayasya tu dāyādyaṃ kṛtavānvai mahīpatiḥ || 141 ||
[Analyze grammar]

ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt || 142 ||
[Analyze grammar]

bhadraśreṇyasya putreṇa durdamena mahātmanā || 143 ||
[Analyze grammar]

vairasyāntaṃ mahārāja kṣatriyeṇa vidhitsatā || 144 ||
[Analyze grammar]

divodāsāddṛṣadvatyāṃ vīro jajñe pratardanaḥ || 145 ||
[Analyze grammar]

tena putreṇa bālena prahṛtaṃ tasya vai punaḥ || 146 ||
[Analyze grammar]

tena bālena dāyādyaṃ pragṛhītaṃ punastadā || 146 ||
[Analyze grammar]

evaṃ pratardano rājā brahmajñaḥ saṃbabhūva ha || 146 ||
[Analyze grammar]

sa eva śatrujidvīra ṛtadhvaja itīritaḥ || 146 ||
[Analyze grammar]

upabhujyāsya dehasya pāte brahmamayo bhavat || 146 ||
[Analyze grammar]

pratardanasya putrau dvau vatsabhārgau suviśrutau || 147 ||
[Analyze grammar]

vatsaputro hyalarkastu saṃnatistasya cātmajaḥ || 148 ||
[Analyze grammar]

alarko nāma putrastu rājā saṃnatimānbhuvi || 148 ||
[Analyze grammar]

aṣṭāratho nāma nṛpaḥ suto bhīmarathasya vai || 148 ||
[Analyze grammar]

natiputreṣu bāleṣu prahṛtaṃ tasya bhārata || 148 ||
[Analyze grammar]

alarkaḥ kāśirājastu brahmaṇyaḥ satyasaṃgaraḥ || 149 ||
[Analyze grammar]

alarkaṃ prati rājarṣiṃ śloko gītaḥ purātanaiḥ || 150 ||
[Analyze grammar]

ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca || 151 ||
[Analyze grammar]

alarkādaparo nānyo bubhuje medinīmimām || 151 ||
[Analyze grammar]

yuvā rūpeṇa saṃpanna āsītkāśikulodvahaḥ || 152 ||
[Analyze grammar]

lopāmudrāprasādena paramāyuravāpa saḥ || 153 ||
[Analyze grammar]

tasyāsītsumahad rājyaṃ rūpayauvanaśālinaḥ || 154 ||
[Analyze grammar]

śāpasyānte mahābāhurhatvā kṣemakarākṣasam || 155 ||
[Analyze grammar]

ramyāṃ niveśayāmāsa purīṃ vārāṇasīṃ punaḥ || 156 ||
[Analyze grammar]

saṃnaterapi dāyādaḥ sunītho nāma dhārmikaḥ || 157 ||
[Analyze grammar]

sunīthasya tu dāyādaḥ kṣemo nāma mahāyaśāḥ || 158 ||
[Analyze grammar]

kṣemasya ketumānputraḥ suketustasya cātmajaḥ || 159 ||
[Analyze grammar]

suketutanayaścāpi dharmaketuriti śrutiḥ || 160 ||
[Analyze grammar]

dharmaketostu dāyādaḥ satyaketurmahārathaḥ || 161 ||
[Analyze grammar]

satyaketusutaścāpi vibhurnāma prajeśvaraḥ || 162 ||
[Analyze grammar]

ānartastu vibhoḥ putraḥ sukumāraśca tatsutaḥ || 163 ||
[Analyze grammar]

sukumārasya putrastu satyaketur sudhārmikaḥ || 164 ||
[Analyze grammar]

dhṛṣṭaketostu dāyādo veṇuhotraḥ prajeśvaraḥ || 165 ||
[Analyze grammar]

veṇuhotrasutaścāpi bhargo nāma prajeśvaraḥ || 166 ||
[Analyze grammar]

vatsasya vatsabhūmiśca bhṛgubhūmistu bhārgavāt || 167 ||
[Analyze grammar]

ete tvaṅgirasaḥ putrā jātā vaṃśe tha bhārgave || 168 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ putrāḥ sahasraśaḥ || 169 ||
[Analyze grammar]

ityete kāśayaḥ proktā nahuṣasya nibodhata || 170 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 7

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: