Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

yudhiṣṭhira uvāca kimarthaṃ brahmadattasya pūjanīyā śakuntikā || 1 ||
[Analyze grammar]

andhaṃ cakāra gāṅgeya jyeṣṭhaṃ putraṃ purā vibho || 2 ||
[Analyze grammar]

ciroṣitā gṛhe cāpi kimarthaṃ caiva tasya sā || 3 ||
[Analyze grammar]

cakāra vipriyamidaṃ tasya rājño mahātmanaḥ || 4 ||
[Analyze grammar]

pūjanīyā cakārāsau kiṃ sakhyaṃ tena caiva ha || 5 ||
[Analyze grammar]

etaṃ me saṃśayaṃ sarvaṃ prabravīhi yathātatham || 6 ||
[Analyze grammar]

bhīṣma uvāca śṛṇu sarvaṃ mahārāja yathā vṛttamabhūtpurā || 7 ||
[Analyze grammar]

brahmadattasya bhavane tannibodha yudhiṣṭhira || 8 ||
[Analyze grammar]

kācicchakuntikā rājanbrahmadattasya vai sakhī || 9 ||
[Analyze grammar]

sitapakṣā śoṇaśirāḥ sitapṛṣṭhā sitodarī || 10 ||
[Analyze grammar]

sakhī sā brahmadattasya sudṛḍhaṃ baddhasauhṛdā || 11 ||
[Analyze grammar]

tasyāḥ kulāyamabhavadgehe tasya narottama || 12 ||
[Analyze grammar]

sā sadāhani nirgatya tasya rājño gṛhottamāt || 13 ||
[Analyze grammar]

cacārāmbhodhitīreṣu palvaleṣu saraḥsu ca || 14 ||
[Analyze grammar]

nadīparvatakuñjeṣu vaneṣu vividheṣu ca || 15 ||
[Analyze grammar]

praphulleṣu taḍāgeṣu kahlārasusugandhiṣu || 16 ||
[Analyze grammar]

kumudotpalakiñjalka surabhīkṛtavāyuṣu || 17 ||
[Analyze grammar]

haṃsasārasaghuṣṭeṣu kāraṇḍavaruteṣu ca || 18 ||
[Analyze grammar]

caritvā teṣu sā rājanniśi kāmpilyamāgamat || 19 ||
[Analyze grammar]

nṛpaterbhavanaṃ pārtha brahmadattasya dhīmataḥ || 20 ||
[Analyze grammar]

rājñā tena sadā rājan kathāyogaṃ cakāra sā || 21 ||
[Analyze grammar]

āścaryāṇi ca sarvāṇi yāni vṛttāni kānicit || 22 ||
[Analyze grammar]

carantī vividhāndeśān kathayāmāsa sā niśi || 23 ||
[Analyze grammar]

kadācittasya nṛpaterbrahmadattasya kaurava || 24 ||
[Analyze grammar]

putro'bhūd rājaśārdūla sarvasena iti śrutaḥ || 25 ||
[Analyze grammar]

pūjanīyā ca sā tasminprasūtāṇḍamathāpi ca || 26 ||
[Analyze grammar]

tasminnīḍe purā hyekaṃ śakalātprāsphuṭattadā || 27 ||
[Analyze grammar]

sphuṭito māṃsapiṇḍastu bāhupādāsyasaṃyutaḥ || 28 ||
[Analyze grammar]

babhruvaktraścakṣuhīno babhūva pṛthivīpate || 29 ||
[Analyze grammar]

cakṣuṣmānapyabhūtpaścādīṣatpakṣotthitaśca ha || 30 ||
[Analyze grammar]

atha sā pūjanīyā vai rājaputrasvaputrayoḥ || 31 ||
[Analyze grammar]

tulyasnehātprītimatī divase divase tadā || 32 ||
[Analyze grammar]

ājahāra sadā sāyaṃ cañcvā nṛpa phaladvayam || 33 ||
[Analyze grammar]

amṛtasvādu sadṛśaṃ sarvasenatanūjayoḥ || 34 ||
[Analyze grammar]

sa bālo brahmadattasya pūjanīyāsutaśca ha || 35 ||
[Analyze grammar]

te phale bhakṣayitvā ca pṛṭhukau tau mudā yutau || 36 ||
[Analyze grammar]

abhūtāṃ nityameveha svadatāṃ caiva te phale || 37 ||
[Analyze grammar]

tasyāṃ gatāyāmatha ca pūjanīyāṃ sadāhani || 38 ||
[Analyze grammar]

śiśunā caṭakenātha dhātrī taṃ tu śiśuṃ nṛpa || 39 ||
[Analyze grammar]

tena prakīḍayāmāsa brahmadattātmajaṃ sadā || 40 ||
[Analyze grammar]

nīḍāttadā samākṛṣya pūjanīyā gatā yadā || 41 ||
[Analyze grammar]

krīḍatā rājaputreṇa kadāciccaṭakaḥ sa tu || 42 ||
[Analyze grammar]

nigṛhītaḥ kaṃdharāyāṃ śiśunā dṛḍhamuṣṭinā || 43 ||
[Analyze grammar]

durbhaṅgamuṣṭinā rājannasūn sadyastvajījahat || 44 ||
[Analyze grammar]

taṃ tu pañcatvamāpannaṃ vyāttāsyaṃ bālaghātitam || 45 ||
[Analyze grammar]

kathaṃcinmocitaṃ dṛṣṭvā nṛpatirduḥkhito'bhavat || 46 ||
[Analyze grammar]

dhātrīṃ tasya jagarhe tāṃ tadāśruparamo nṛpaḥ || 47 ||
[Analyze grammar]

tasthau śokānvito rājā śocaṃstaṃ caṭakaṃ nṛpa || 48 ||
[Analyze grammar]

pūjanīyāpi tatkālaṃ gṛhītvā tu phaladvayam || 49 ||
[Analyze grammar]

brahmadattasya bhavanamājagāma vanecarī || 50 ||
[Analyze grammar]

athāpaśyata cāgamya gṛhe tasminnarādhipa || 51 ||
[Analyze grammar]

pañcabhūtaparityaktaṃ śāvaṃ taṃ svatanūdbhavam || 52 ||
[Analyze grammar]

mumoha dṛṣṭvā svaṃ putraṃ punaḥ saṃjñāmathālabhat || 53 ||
[Analyze grammar]

labdhasaṃjñā ca sā rājanvilalāpa tapasvinī || 54 ||
[Analyze grammar]

nanu tvamāgatāṃ putra vāśantīṃ parisarpasi || 55 ||
[Analyze grammar]

kurvaṃścāṭusahasrāṇi avyaktakalayā girā || 56 ||
[Analyze grammar]

vyāditāsyaḥ kṣudhārtaśca pītenāsyena putraka || 57 ||
[Analyze grammar]

śoṇena tālunā putra kasmādadya na sarpasi || 58 ||
[Analyze grammar]

pakṣābhyāṃ māṃ pariṣvajya nanu cañcvāpi cāpyaham || 59 ||
[Analyze grammar]

cīcīkūcīti vāśantaṃ tvāmadya na śṛṇomi kim || 60 ||
[Analyze grammar]

manoratho yastu mama paśyeyaṃ putrakaṃ kadā || 61 ||
[Analyze grammar]

vyāttāsyaṃ vāri yācantaṃ sphuratpakṣaṃ mamāgrataḥ || 62 ||
[Analyze grammar]

sa me manoratho bhagnastvayi pañcatvamāgate || 63 ||
[Analyze grammar]

vilapyaivaṃ bahuvidhaṃ rājānamatha sābravīt || 64 ||
[Analyze grammar]

nanu mūrdhābhiṣiktastvaṃ dharmānvetsi sanātanān || 65 ||
[Analyze grammar]

kathaṃ mamānena sutaṃ dhātryā ghātitavānasi || 66 ||
[Analyze grammar]

svaputreṇa samākṛṣya kṣatriyādhama śaṃsa me || 67 ||
[Analyze grammar]

nanu nūnaṃ śrutā te'bhūdiyamāṅgirasī śrutiḥ || 68 ||
[Analyze grammar]

śaraṇāgataḥ kṣudhārtaśca śatrubhiścāpyupadrutaḥ || 69 ||
[Analyze grammar]

ciroṣitaśca svagṛhe pātavyaḥ sarvato bhavet || 70 ||
[Analyze grammar]

apālayannaro yāti kumbhīpākamasaṃśayam || 71 ||
[Analyze grammar]

kathamasya havirdevā gṛhṇanti pitaraḥ svadhām || 72 ||
[Analyze grammar]

evamuktvā mahārāja daśadharmagatā satī || 73 ||
[Analyze grammar]

śokārtā tasya bālasya cakṣuṣī nirbibheda sā || 74 ||
[Analyze grammar]

karābhyāṃ rājaputrasya tatastaccakṣurasphuṭam || 75 ||
[Analyze grammar]

kṛtvā cāndhaṃ nṛpasutamutpapāta tato'mbaram || 76 ||
[Analyze grammar]

atha rājā sutaṃ dṛṣṭvā pūjanīyāmuvāca ha || 77 ||
[Analyze grammar]

viśokā bhava kalyāṇi kṛtaṃ te bhīru śobhanam || 78 ||
[Analyze grammar]

gataśokā nivartasva ajaryaṃ sakhyamastu te || 79 ||
[Analyze grammar]

pureva sakhi bhadraṃ te nivartasva ramasva ca || 80 ||
[Analyze grammar]

putrapīḍābhavaścāpi na kopaḥ paramastvayi || 81 ||
[Analyze grammar]

mamāsti sakhi bhadraṃ te kartavyaṃ ca kṛtaṃ tvayā || 82 ||
[Analyze grammar]

pūjanīyovāca ātmaupamyena jānāmi putrasnehaṃ tavāpyaham || 83 ||
[Analyze grammar]

na cāhaṃ vastumicchāmi tava putramacakṣuṣam || 84 ||
[Analyze grammar]

kṛtvā vai rājaśārdūla tvadgṛhe kṛtakilbiṣā || 85 ||
[Analyze grammar]

gāthāścāpyuśanogītā imāḥ śṛṇu mayeritāḥ || 86 ||
[Analyze grammar]

kumitraṃ ca kudeśaṃ ca kurājānaṃ kusauhṛdam || 87 ||
[Analyze grammar]

kuputraṃ ca kubhāryāṃ ca dūrataḥ parivarjayet || 88 ||
[Analyze grammar]

kumitre sauhṛdaṃ nāsti kubhāryāyāṃ kuto ratiḥ || 89 ||
[Analyze grammar]

kutaḥ piṇḍaḥ kuputre tu nāsti satyaṃ kurājani || 90 ||
[Analyze grammar]

kusauhṛde kva viśvāsaḥ kudeśe na prajīvyate || 91 ||
[Analyze grammar]

kurājani bhayaṃ nityaṃ kuputre sarvato'sukham || 92 ||
[Analyze grammar]

apakāriṇi viśrambhaṃ yaḥ karoti narādhamaḥ || 93 ||
[Analyze grammar]

anātho durbalo yadvanna ciraṃ sa tu jīvati || 94 ||
[Analyze grammar]

na viśvasedaviśvaste viśvaste nāpi viśvaset || 95 ||
[Analyze grammar]

viśvāsādbhayaṃ utpannaṃ mūlānyapi nikṛntati || 96 ||
[Analyze grammar]

rājaseviṣu viśvāsaṃ garbhasaṃkariteṣu ca || 97 ||
[Analyze grammar]

yaḥ karoti naro mūḍho na ciraṃ sa tu jīvati || 98 ||
[Analyze grammar]

abhyunnatiṃ prāpya nṛpaḥ prāvāraṃ kīṭako yathā || 99 ||
[Analyze grammar]

sa vinaśyedasaṃdehamāhaivamuśanā nṛpa || 100 ||
[Analyze grammar]

api mārdavabhāvena gātraṃ saṃlīya buddhimān || 101 ||
[Analyze grammar]

ariṃ nāśayate nityaṃ yathā vallī mahādrumam || 102 ||
[Analyze grammar]

mṛdū raudraḥ kṛśo bhūtvā śanaiḥ saṃlīyate ripuḥ || 103 ||
[Analyze grammar]

valmīka iva vṛkṣasya paścānmūlaṃ nikṛntati || 104 ||
[Analyze grammar]

adrohaṃ samayaṃ kṛtvā munīnāmagrato hariḥ || 105 ||
[Analyze grammar]

jaghāna namuciṃ paścādapāṃ phenena pārthiva || 106 ||
[Analyze grammar]

suptaṃ mattaṃ pramattaṃ vā ghātayanti ripuṃ narāḥ || 107 ||
[Analyze grammar]

viṣeṇa vahninā vāpi śastreṇāpyatha māyayā || 108 ||
[Analyze grammar]

naiva śeṣaṃ prakurvanti punarvairabhayānnarāḥ || 109 ||
[Analyze grammar]

ghātayanti samūlaṃ hi śrutvemāmupamāṃ nṛpa || 110 ||
[Analyze grammar]

śatroḥ śeṣaṃ ṛṇāccheṣaṃ śeṣamagneśca bhūmipa || 111 ||
[Analyze grammar]

punarvardheta saṃbhūya tasmāccheṣaṃ na śeṣayet || 112 ||
[Analyze grammar]

hasate jalpate vairī ekapātre ca bhuñjate || 113 ||
[Analyze grammar]

ekāsanaṃ cārohati smarate tacca kilbiṣam || 114 ||
[Analyze grammar]

kṛtvā saṃbandhakaṃ cāpi viśvasecchatruṇā na hi || 115 ||
[Analyze grammar]

pulomānaṃ jaghānājau jāmātā sañchatakratuḥ || 116 ||
[Analyze grammar]

nidhāya manasā vairaṃ priyaṃ vaktīha yo naraḥ || 117 ||
[Analyze grammar]

upasarpenna taṃ prājñaḥ kuraṅga iva lubdhakam || 118 ||
[Analyze grammar]

na cāsanne nivastavyaṃ savaire vardhite ripau || 119 ||
[Analyze grammar]

pātayettaṃ samūlaṃ hi nadītīra iva drumam || 120 ||
[Analyze grammar]

amitrādunnatiṃ prāpya nonnato'smīti viśvaset || 121 ||
[Analyze grammar]

tasmātprāpyonnatiṃ naśyed yathā prāvārakīṭakaḥ || 122 ||
[Analyze grammar]

ityetā uśanogītā gāthā dhāryā vipaścitā || 123 ||
[Analyze grammar]

kurvatā cātmarakṣārthaṃ nareṇa pṛthivīpate || 124 ||
[Analyze grammar]

mayā ca kilbiṣaṃ tubhyaṃ prayuktamatidāruṇam || 125 ||
[Analyze grammar]

putramandhaṃ prakurvantyā tasmānno viśvase tvayi || 126 ||
[Analyze grammar]

evamuktvā pradudrāva tadākāśe pataṃginī || 127 ||
[Analyze grammar]

ityetatte mayākhyātaṃ purābhūtamidaṃ nṛpa || 128 ||
[Analyze grammar]

brahmadattasya rājendra yadvṛttaṃ pūjanīyayā || 129 ||
[Analyze grammar]

śrāddhaṃ ca pṛcchase yanmāṃ yudhiṣṭhira mahāmate || 130 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 5

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: