Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca śruto mayā mahāprājño budhapautro mahāmatiḥ || 1 ||
[Analyze grammar]

tattrorvaśīsamutpannaḥ kathaṃ kṣātramavāptavān || 2 ||
[Analyze grammar]

ātreyasya kathaṃ loke paradārābhimarśanāt || 3 ||
[Analyze grammar]

niṣkṛtiḥ kīdṛśī dṛṣṭā tanme brūhi mahāmate || 4 ||
[Analyze grammar]

kīdṛśo brāhmaṇo loke svarūpaṃ tadvadasva me || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca hanta te kathayiṣyāmi śṛṇu pārthivasattama || 6 ||
[Analyze grammar]

mukhabāhūrūpādebhyo viprādīnasṛjatprabhuḥ || 7 ||
[Analyze grammar]

uttamāṅgodbhavājjyaiṣṭhyādvedasyādhyāpanāttathā || 8 ||
[Analyze grammar]

sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ || 9 ||
[Analyze grammar]

yasyāsyena sadāśnanti havyāni tridivaukasaḥ || 10 ||
[Analyze grammar]

kavyāni caiva pitaraḥ kiṃ bhūtā adhikaṃ tataḥ || 11 ||
[Analyze grammar]

brāhmaṇyāṃ brāhmaṇājjātaḥ saṃskṛto brāhmaṇo bhavet || 12 ||
[Analyze grammar]

jñeyaṃ kṣatriyaviṭśūdrā jñeyāḥ svebhyaḥ svayonijāḥ || 13 ||
[Analyze grammar]

adhyāpanaṃ cādhyayanaṃ yajanaṃ yājanaṃ tathā || 14 ||
[Analyze grammar]

dānaṃ pratigrahaśceti ṣaṭ karmāṇyagrajanmanām || 15 ||
[Analyze grammar]

vedameva sadābhyāsettapastaptaṃ dvijottamaḥ || 16 ||
[Analyze grammar]

vedābhyāso hi viprasya tapaḥ paramihocyate || 17 ||
[Analyze grammar]

itihāsapurāṇajñaḥ padavākyapramāṇavit || 18 ||
[Analyze grammar]

aṅgopakāravedī ca vedārthaṃ jñātumarhati || 19 ||
[Analyze grammar]

pāṇinyādīni tantrāṇi hyadhītyāṅgāni sarvaśaḥ || 20 ||
[Analyze grammar]

itihāsapurāṇānāṃ śrutīnāmapi sarvadā || 21 ||
[Analyze grammar]

padavākyapramāṇajñaḥ pravaktā phalamaśnute || 22 ||
[Analyze grammar]

śrotā caivānyathā cetsyānnarakāyaiva kalpate || 23 ||
[Analyze grammar]

na vedapāṭhamātreṇa saṃtuṣyedvai dvijottamaḥ || 24 ||
[Analyze grammar]

pāṭhamātrāvasānastu paṅke gauriva sīdati || 25 ||
[Analyze grammar]

janmano'nantaraṃ kāryaṃ jātakarma yathāvidhi || 26 ||
[Analyze grammar]

nāmadheyaṃ daśamyāṃ tu dvādaśyāmatha kārayet || 27 ||
[Analyze grammar]

ṣaṣṭhe'nnaprāśanaṃ māsi cūḍā kāryā yathākulam || 28 ||
[Analyze grammar]

prāpte tu pañcame varṣe tvakṣarābhyāsamucyate || 29 ||
[Analyze grammar]

garbhāṣṭamābde kurvīta brāhmaṇasyopanāyanam || 30 ||
[Analyze grammar]

yajñopavītaṃ kurvīta sūtreṇa navatantukam || 31 ||
[Analyze grammar]

brāhmaṇo bilvapālāśau daṇḍau vā dhārayeta saḥ || 32 ||
[Analyze grammar]

guruṃ raviṃ samabhyarcya bhaikṣeta niyataḥ śuciḥ || 33 ||
[Analyze grammar]

niṣekādīni karmāṇi yaḥ karoti yathāvidhi || 34 ||
[Analyze grammar]

saṃbhāvayati cānnena sa vipro gururucyate || 35 ||
[Analyze grammar]

upanīya tu yaḥ śiṣyaṃ vedamadhyāpayeta tam || 36 ||
[Analyze grammar]

tadarthabodhakaścaiva tamācāryaṃ pracakṣate || 37 ||
[Analyze grammar]

ekadeśaṃ tu vedasya vedāṅgānyapi vā punaḥ || 38 ||
[Analyze grammar]

yo'dhyāpayati vṛttyarthamupādhyāyaḥ sa ucyate || 39 ||
[Analyze grammar]

upādhyāyāddaśācāryā ācāryāṇāṃ śataṃ pitā || 40 ||
[Analyze grammar]

sahasraṃ ca pitṝṇāṃ tu caibhyo mātā garīyasī || 41 ||
[Analyze grammar]

guruśuśrūṣayā vidyāṃ saṃprāpya vidhivaddvijaḥ || 42 ||
[Analyze grammar]

snāyīta tadanujñāto dattvāsmai dakṣiṇāṃ hi gām || 43 ||
[Analyze grammar]

guruṇānumataḥ snātvā samāvṛtto yathāvidhi || 44 ||
[Analyze grammar]

udvaheta dvijo bhāryāṃ lakṣaṇāṃ bandhuśālinīm || 45 ||
[Analyze grammar]

bandhuhīnāṃ ca yāṃ kanyāṃ rogiṇīṃ ca parityajet || 46 ||
[Analyze grammar]

mantropadeśe cārtvijye vivāhe śrāddhabhojane || 47 ||
[Analyze grammar]

svabandhuṣveva kartavyamiti manvādiśāsanam || 48 ||
[Analyze grammar]

ādadhīta tataḥ paścādvidhānenaiva sarvaśaḥ || 49 ||
[Analyze grammar]

brāhme muhūrte cotthāya hariṃ nārāyaṇaṃ prabhum || 50 ||
[Analyze grammar]

dhyātvā samāhitaḥ paścādviṣṭhāmūtraṃ visarjayet || 51 ||
[Analyze grammar]

nairṛte dakṣiṇe bhāge tṛṇamācchādya vai punaḥ || 52 ||
[Analyze grammar]

loṣṭaiśca lepanaṃ kṛtvā śaucaṃ kṛtvā yathāvidhi || 53 ||
[Analyze grammar]

mṛdbhiḥ śodhya gude pādau pāṇau gaṇḍūṣamācaret || 54 ||
[Analyze grammar]

ācamya prayato bhūtvā tataḥ snānaṃ samācaret || 55 ||
[Analyze grammar]

jale nimajya hṛdaye nārāyaṇamanāmayam || 56 ||
[Analyze grammar]

dhyātvotthāya tataḥ kuryādardhyaṃ sūryāya bhūmipa || 57 ||
[Analyze grammar]

sahasrakṛtvaḥ paramāṃ devīṃ japtvā samāhitaḥ || 58 ||
[Analyze grammar]

upasthāyaiva tigmāṃśuṃ homaṃ kuryāddvitīyake || 59 ||
[Analyze grammar]

vedamadhyāpya vidhivadvedāṅgāni tṛtīyake || 60 ||
[Analyze grammar]

mūhūrte kusumādīni hṛtvā gacchettamīśvaram || 61 ||
[Analyze grammar]

yogakṣemārthalābhāya snātvā mādhyāhnikīṃ kriyām || 62 ||
[Analyze grammar]

kṛtvā puruṣasūktaiśca harimaṣṭākṣareṇa ca || 63 ||
[Analyze grammar]

saṃpūjya toṣayitvātha vaiśvadevaṃ yathāvidhi || 64 ||
[Analyze grammar]

kṛtvaivātithyapūjāṃ ca bhojanaṃ ca yathākramam || 65 ||
[Analyze grammar]

itihāsapurāṇābhyāṃ ṣaṣṭhasaptamayorbudhaḥ || 66 ||
[Analyze grammar]

kālakṣepaṃ prakurvāṇastāmbūlaṃ carvayedbudhaḥ || 67 ||
[Analyze grammar]

upāsya paścimāṃ saṃdhyāṃ homaṃ kuryādatandritaḥ || 68 ||
[Analyze grammar]

brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ || 69 ||
[Analyze grammar]

kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavādinaḥ || 70 ||
[Analyze grammar]

śreṣṭhāste brāhmaṇā loke dānapātraṃ sadā matam || 71 ||
[Analyze grammar]

prathamaṃ tu gurordānaṃ dadyācchraiṣṭhyaṃ ca sarvadā || 72 ||
[Analyze grammar]

mātāpitrośca yaddattaṃ bhrātṛsvasṛsutāsu ca || 73 ||
[Analyze grammar]

bhaginyai bhāgineyāya mātulānāṃ pitṛṣvasuḥ || 74 ||
[Analyze grammar]

daridrāṇāṃ ca bandhūnāṃ dānaṃ vedavide'kṣayam || 75 ||
[Analyze grammar]

pituḥ śataguṇaṃ dānaṃ sahasraṃ māturucyate || 76 ||
[Analyze grammar]

saṃnikṛṣṭamadhīyānamatikrāmati yo dvijaḥ || 77 ||
[Analyze grammar]

dāne tu kavyabhojye ca dahatyāsaptamaṃ kulam || 78 ||
[Analyze grammar]

dviguṇaṃ brāhmaṇe dadyātsamaṃ tu brāhmaṇabruve || 79 ||
[Analyze grammar]

prādhīte śatasāhasramanantaṃ vedapārage || 80 ||
[Analyze grammar]

prāyaścittāni śāstrāṇi pātakeṣūpapātake || 81 ||
[Analyze grammar]

teṣāmevādhikārāṇi karmabhūmiṣu janminām || 82 ||
[Analyze grammar]

devānāṃ nādhikāro'sti teṣu rājandivaukasām || 83 ||
[Analyze grammar]

vairājakanyājātastu budhādila iti smṛtaḥ || 84 ||
[Analyze grammar]

mātāmahaprabhāvena kṣatriyatvamupeyivān || 85 ||
[Analyze grammar]

tathāpyatriprabhāvena prāyaścittena śodhitaḥ || 86 ||
[Analyze grammar]

śaśāṅkastu kṣayānmuktaḥ sarvalokasupūjitaḥ || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 6A

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: