Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca gandharvī urvaśī devī rājāṇaṃ manuṣaṃ katham || 1 ||
[Analyze grammar]

devānutsṛjya saṃprāptā tanme brūhi bahuśruta || 2 ||
[Analyze grammar]

śrutvorvaśīndrabhavane gīyamānaṃ surarṣiṇā || 2 ||
[Analyze grammar]

tadantikamupeyā devī smaraśarārditā || 2 ||
[Analyze grammar]

sa tāṃ vilokya nṛpatirharṣeṇotphullalocanaḥ || 2 ||
[Analyze grammar]

uvāca ślakṣṇayā vācā devīṃ hṛṣṭatanūruhaḥ || 2 ||
[Analyze grammar]

svāgataṃ te varārohe āsyatāṃ karavāma kim || 2 ||
[Analyze grammar]

saṃramasva mayā sārdhaṃ ratirnau śāśvatīḥ samāḥ || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca brahmaśāpābhibhūtā sā mānuṣaṃ samupasthitā || 3 ||
[Analyze grammar]

elaṃ tu sā varārohā samayātsamupasthitā || 4 ||
[Analyze grammar]

evaṃ sā hyuṣitā tatra śāpasyāntamabhīpsatī || 4 ||
[Analyze grammar]

ātmanaḥ śāpamokṣārthaṃ samayaṃ sā cakāra ha || 5 ||
[Analyze grammar]

anagnadarśanaṃ caiva sakāmāyāśca maithunam || 6 ||
[Analyze grammar]

etāv uraṇakau rājannyāsau rakṣasva mānada || 6 ||
[Analyze grammar]

saṃraṃsye bhavatā sākaṃ ślāghya strīṇāṃ varaḥ smṛtaḥ || 6 ||
[Analyze grammar]

dvau meṣau śayanābhyāse sadā baddhau ca tiṣṭhataḥ || 7 ||
[Analyze grammar]

ghṛtamātraṃ tathāhāraḥ kalāmekaṃ tu pārthiva || 8 ||
[Analyze grammar]

yadyeṣa samayo rājanyāvatkālaṃ ca te dṛḍham || 9 ||
[Analyze grammar]

tadā tavaiva saṃyogo mayā saha bhaviṣyati || 9 ||
[Analyze grammar]

tāvatkālaṃ kariṣyāmi yāvadevaṃ kariṣyāsi || 9 ||
[Analyze grammar]

eṣa te samayo rājanvastuṃ tava gṛhe kṛtaḥ || 9 ||
[Analyze grammar]

tāvatkālaṃ tu vatsyāmi kṛtaḥ samaya eṣa naḥ || 10 ||
[Analyze grammar]

tasyāstaṃ samayaṃ sarvaṃ sa rājā samapālayat || 11 ||
[Analyze grammar]

rājovāca aho rūpamaho bhāvo naralokavimohanam || 11 ||
[Analyze grammar]

ko na seveta manujo devīṃ tvāṃ svayamāgatām || 11 ||
[Analyze grammar]

evaṃ sā vasate tatra purūravasi bhāvinī || 12 ||
[Analyze grammar]

varṣāṇyathaikaṣaṣṭiṃ tu tadbhaktyā śāpamohitā || 13 ||
[Analyze grammar]

urvaśyāṃ mānuṣasthāyāṃ gandharvāścintayānvitāḥ || 14 ||
[Analyze grammar]

apaśyannurvaśīmindro gandharvānabravīttadā || 14 ||
[Analyze grammar]

urvaśīrahitaṃ mahyamāsthānaṃ nātiśobhate || 14 ||
[Analyze grammar]

gandharvā ūcuḥ cintayadhvaṃ mahābhāgā yathā sā tu varāṅganā || 15 ||
[Analyze grammar]

samāgacchetpunardevānurvaśī svargabhūṣaṇā || 16 ||
[Analyze grammar]

tato viśvāvasurnāma tatrāha vadatāṃ varaḥ || 17 ||
[Analyze grammar]

mayā tu samayastābhyāṃ kriyamāṇaḥ śrutaḥ purā || 18 ||
[Analyze grammar]

vyutkrāntasamayan sā vai rājānaṃ tyakṣyate yathā || 19 ||
[Analyze grammar]

tadahaṃ vedmyaśeṣeṇa yathā bhetsyatyasau nṛpaḥ || 20 ||
[Analyze grammar]

sasahāyo gamiṣyāmi yuṣmākaṃ kāryasiddhaye || 21 ||
[Analyze grammar]

evamuktvā gatastatra pratiṣṭhānaṃ mahāyaśāḥ || 22 ||
[Analyze grammar]

niśāyāmatha cāgamya meṣamekaṃ jahāra saḥ || 23 ||
[Analyze grammar]

mātṛvadvartate sā tu meṣayoścāruhāsinī || 24 ||
[Analyze grammar]

gandharvāgamanaṃ jñātvā śāpāntaṃ ca yaśasvinī || 25 ||
[Analyze grammar]

rājānamabravīttatra putro me'hriyateti sā || 26 ||
[Analyze grammar]

evamukto viniścitya nagno naivodatiṣṭhata || 27 ||
[Analyze grammar]

nagnaṃ māṃ drakṣyate devī samayo vitatho bhavet || 28 ||
[Analyze grammar]

tato bhūyastu gandharvā dvitīyaṃ meṣamādaduḥ || 29 ||
[Analyze grammar]

dvitīye tu hṛte meṣe elaṃ devyabravīdidam || 30 ||
[Analyze grammar]

putrau me hriyate rājannanāthāyā iva prabho || 31 ||
[Analyze grammar]

niśamyākranditaṃ devī putrayornīyamānayoḥ || 31 ||
[Analyze grammar]

hatāsmyahaṃ kunāthena napuṃsā vīramāninā || 31 ||
[Analyze grammar]

yadviśrambhādahaṃ naṣṭā hatāpatyā ca dasyubhiḥ || 31 ||
[Analyze grammar]

yaḥ śete niśi saṃtrasto yathā nārī divā pumān || 31 ||
[Analyze grammar]

evamuktastadotthāya nagno rājā pradhāvitaḥ || 32 ||
[Analyze grammar]

meṣayoḥ padamanvicchan gandharvairvidyudapyatha || 33 ||
[Analyze grammar]

utpāditā sumahatī yayā tadbhavanaṃ mahat || 34 ||
[Analyze grammar]

prakāśitaṃ vai sahasā tato nagnamavaikṣata || 35 ||
[Analyze grammar]

nagnaṃ dṛṣṭvā tirobhūtā gandharvī hyagamaddivam || 36 ||
[Analyze grammar]

tirobhūtāṃ tu tāṃdṛṣṭvā gandharvā hyagamandivam || 36 ||
[Analyze grammar]

tirobhūtāṃ tu tāṃ dṛṣṭvā gandharvāstatratāv ubhau || 36 ||
[Analyze grammar]

utsṛjya meṣau śīghram tu yathākāmaṃ yayustataḥ || 36 ||
[Analyze grammar]

utsṛṣṭau coraṇau dṛṣṭvā rājā gṛhyāgato gṛham || 37 ||
[Analyze grammar]

apaśyannurvaśīṃ tatra vilālapa suduḥkhitaḥ || 38 ||
[Analyze grammar]

cacāra pṛthivīṃ caiva mārgamāṇa itastataḥ || 39 ||
[Analyze grammar]

athāpaśyatsa tāṃ rājā kurukṣetre mahābalaḥ || 40 ||
[Analyze grammar]

sa tāṃ vīkṣya kurukṣetre sarasvatyāśca tatsakhīḥ || 40 ||
[Analyze grammar]

pañca prahṛṣṭavadanaḥ prāha sūktaṃ purūravāḥ || 40 ||
[Analyze grammar]

aho jāye jāye tiṣṭha ghore na tyaktumarhasi || 40 ||
[Analyze grammar]

māṃ tvamaprāpya nirvṛttiṃ vacāṃsi kṛṇavāmahe || 40 ||
[Analyze grammar]

sudeho'yaṃ patatvadya devi dūraṃ gatastvayā || 40 ||
[Analyze grammar]

svādantyenaṃ vṛkā gṛdhrāstvatprasādasya nāspadam || 40 ||
[Analyze grammar]

plakṣatīrthe puṣkariṇyāṃ himavatyāṃ samāplutām || 41 ||
[Analyze grammar]

krīḍantīṃ apsarobhiśca pañcabhiḥ saha śobhanām || 42 ||
[Analyze grammar]

tāṃ krīḍantīṃ tato dṛṣṭvā vilalāpa suduḥkhitaḥ || 43 ||
[Analyze grammar]

sā cāpi tatra taṃ dṛṣṭvā rājānamavidūrataḥ || 44 ||
[Analyze grammar]

urvaśī tāḥ sakhīḥ prāha sa eṣa puruṣottamaḥ || 45 ||
[Analyze grammar]

yasminnahamavātsaṃ vai darśayāmāsa taṃ nṛpam || 46 ||
[Analyze grammar]

samāvignāstu tāḥ sarvāḥ punareva narādhipaḥ || 47 ||
[Analyze grammar]

jāye ha tiṣṭha manasi ghore vacasi tiṣṭha he || 48 ||
[Analyze grammar]

evamādīni sūktāni parasparamabhāṣatām || 49 ||
[Analyze grammar]

urvaśī cābravīdailaṃ sagarbhāhaṃ tvayā vibho || 50 ||
[Analyze grammar]

saṃvatsarātkumāraste bhaviṣyati na saṃśayaḥ || 51 ||
[Analyze grammar]

niśāmekāṃ ca nṛpate nivatsyasi mayā saha || 52 ||
[Analyze grammar]

hṛṣṭo jagāma rājātsa svapuraṃ sumahāyaśāḥ || 53 ||
[Analyze grammar]

gate saṃvatsare bhūya urvaśī punarāgamat || 54 ||
[Analyze grammar]

uṣitaśca tayā sārdhamekarātraṃ mahāyaśāḥ || 55 ||
[Analyze grammar]

urvaśyathābravīdailaṃ gandharvā varadāstava || 56 ||
[Analyze grammar]

tānvṛṇīṣva mahārāja brūhi caitāṃstvameva ha || 57 ||
[Analyze grammar]

vṛṇīṣva samatāṃ rājan gandharvāṇāṃ mahātmanām || 58 ||
[Analyze grammar]

tathetyuktvā varaṃ vavre gandharvāśca tahāstviti || 59 ||
[Analyze grammar]

sthālīṃ nyasya vane gatvā gṛhamabhyāyayau niśi || 59 ||
[Analyze grammar]

tretāyāṃ saṃpravṛttāyāṃ manasi trayyavartata || 59 ||
[Analyze grammar]

pūrayitvāgninā sthālīṃ gandharvāśca tamabruvan || 60 ||
[Analyze grammar]

aneneṣṭvā salokānnaḥ prāpsyasi tvaṃ narādhipa || 61 ||
[Analyze grammar]

tānādāya kumārāṃstu gamanāyopacakrame || 62 ||
[Analyze grammar]

nikṣipyāgnimaraṇye tu saputrastu gṛhaṃ yayau || 63 ||
[Analyze grammar]

abhyetyāgniṃ tu nāpaśyadaśvatthaṃ tatra dṛṣṭavān || 64 ||
[Analyze grammar]

śamījātaṃ tu taṃ dṛṣṭvā aśvatthaṃ vismitastataḥ || 65 ||
[Analyze grammar]

gandharvebhyastadāśaṃsadagnināśaṃ tatastu saḥ || 66 ||
[Analyze grammar]

śrutvā tamarthamakhilamaraṇīṃ tu samādiśan || 67 ||
[Analyze grammar]

aśvatthādaraṇīṃ kṛtvā mathitvāgniṃ yathāvidhi || 68 ||
[Analyze grammar]

mathitāgniṃ tridhā kṛtvā ayajatsa narādhipaḥ || 69 ||
[Analyze grammar]

iṣṭvā yajñairbahuvidhairgatasteṣāṃ salokatām || 70 ||
[Analyze grammar]

teneṣṭvā tu sa tāṃl lokānprāptavān sa narādhipaḥ || 70 ||
[Analyze grammar]

gandharvebhyo varaṃ labdhvā tretāgniṃ samakalpayat || 71 ||
[Analyze grammar]

eko'gniḥ pūrvamevāsīdailastretāmakārayat || 72 ||
[Analyze grammar]

evaṃprabhāvo rājāsīdailastu puruṣottamaḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 6

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: