Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca manvantarasya saṃkhyānaṃ yugānāṃ ca mahāmate || 1 ||
[Analyze grammar]

brahmaṇo'hnaḥ pramāṇaṃ ca vaktumarhasi me dvija || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca ahorātraṃ vibhajate sūryo mānena laukikam || 3 ||
[Analyze grammar]

tāmupādāya gaṇanāṃ śṛṇu saṃkhyāmariṃdama || 4 ||
[Analyze grammar]

nimeṣaiḥ pañcadaśabhiḥ kāṣṭhā triṃśattu tāḥ kalā || 5 ||
[Analyze grammar]

triṃśatkalo muhūrtastu triṃśatā tairmanīṣiṇaḥ || 6 ||
[Analyze grammar]

ahorātramiti prāhuścandrasūryagatiṃ nṛpa || 7 ||
[Analyze grammar]

ravergativiśeṣeṇa sarveṣveteṣu nityaśaḥ || 7 ||
[Analyze grammar]

viśeṣeṇa tu sarveṣu ahorātraṃ ca nityaśaḥ || 8 ||
[Analyze grammar]

ahotrātrāḥ pañcadaśa pakṣa ityabhiśabditaḥ || 9 ||
[Analyze grammar]

pakṣau dvau ca smṛto māso dvau māsāv ṛturucyate || 10 ||
[Analyze grammar]

abdaṃ dvyayanamuktaṃ tu ayanaṃ tv ṛtubhistribhiḥ || 11 ||
[Analyze grammar]

dakṣiṇaṃ cottaraṃ caiva saṃkhyānārthaviśāradaiḥ || 12 ||
[Analyze grammar]

mānenānena yo māsaḥ pakṣadvayasamāhitaḥ || 13 ||
[Analyze grammar]

pitṝṇāṃ tadahorātramiti kālavido viduḥ || 14 ||
[Analyze grammar]

kṛṣṇapakṣastvahasteṣāṃ śuklapakṣastu śarvarī || 15 ||
[Analyze grammar]

kṛṣṇapakṣe tvahaḥśrāddhaṃ pitṝṇāṃ vartate nṛpa || 16 ||
[Analyze grammar]

mānuṣeṇa tu mānena yo vai saṃvatsaraḥ smṛtaḥ || 17 ||
[Analyze grammar]

divyamekamahastena tathā māsābdasaṃsthitiḥ || 17 ||
[Analyze grammar]

devānāṃ tadahorātraṃ divā caivottarāyaṇam || 18 ||
[Analyze grammar]

divyamabdamahorātramahastasyottarāyaṇam || 18 ||
[Analyze grammar]

dakṣiṇāyanaṃ smṛtā rātriḥ prājñaistattvārthakovidaiḥ || 19 ||
[Analyze grammar]

divyamabdaṃ daśaguṇamahorātraṃ manoḥ smṛtam || 20 ||
[Analyze grammar]

ahorātraṃ daśaguṇaṃ mānavaḥ pakṣa ucyate || 21 ||
[Analyze grammar]

pakṣo daśaguṇo māso māsairdvādaśabhirguṇaiḥ || 22 ||
[Analyze grammar]

ṛturmanūnāṃ saṃproktaḥ prājñaistattvārthadarśibhiḥ || 23 ||
[Analyze grammar]

ṛtutrayeṇa tvayanaṃ taddvayenaiva vatsaraḥ || 24 ||
[Analyze grammar]

ṣaḍbhistairvatsaraṃ proktaṃ tena saṃkhyā nibadhyate || 24 ||
[Analyze grammar]

catvāryeva sahasrāṇi varṣāṇāṃ tu kṛtaṃ yugam || 25 ||
[Analyze grammar]

tāvacchatī bhavetsaṃdhyā saṃdhyāṃśaśca tathā nṛpa || 26 ||
[Analyze grammar]

trīṇi varṣasahasrāṇi tretā syātparimāṇataḥ || 27 ||
[Analyze grammar]

tasyāśca triśatī saṃdhyā saṃdhyāṃśaśca tathāparaḥ || 28 ||
[Analyze grammar]

tathā varṣasahasre dve dvāparaṃ parikīrtitam || 29 ||
[Analyze grammar]

tasyāpi dviśatī saṃdhyā saṃdhyāśaśca tathāvidhaḥ || 30 ||
[Analyze grammar]

kalirvarṣasahasraṃ tu saṃkhyāto'tra manīṣibhiḥ || 31 ||
[Analyze grammar]

tasyāpi śatikā saṃdhyā saṃdhyāṃśaścaiva tadvidhaḥ || 32 ||
[Analyze grammar]

eṣā dvādaśasāhasrī yugasaṃkhyā prakīrtitā || 33 ||
[Analyze grammar]

divyenānena mānena yugasaṃkhyāṃ nibodha me || 34 ||
[Analyze grammar]

sasarja sa punastāta jagatsarvamidaṃ vibhuḥ || 34 ||
[Analyze grammar]

kṛtaṃ tretā dvāparaṃ ca kaliścaiva caturyugam || 35 ||
[Analyze grammar]

yugaṃ tadekasaptatyā guṇitaṃ nṛpasattama || 36 ||
[Analyze grammar]

manvantaramiti proktaṃ saṃkhyānārthaviśāradaiḥ || 37 ||
[Analyze grammar]

ayanaṃ cāpi tatproktaṃ dve'yane dakṣiṇottare || 38 ||
[Analyze grammar]

manuḥ pralīyate hyatra samāpte'thāyane prabho || 39 ||
[Analyze grammar]

caturyugasahasraṃ tu brahmaṇo dinamucyate || 39 ||
[Analyze grammar]

rātriścaitāvatī tasya tābhyāṃ pakṣādikalpanā || 39 ||
[Analyze grammar]

tato'paro manuḥ kālametāvantaṃ bhavatyuta || 40 ||
[Analyze grammar]

samatīteṣu rājendra proktaḥ saṃvatsaraḥ sa vai || 41 ||
[Analyze grammar]

tadeva cāyutaṃ proktaṃ muninā tattvadarśinā || 42 ||
[Analyze grammar]

brahmaṇastadahaḥ proktaṃ kalpaśceti sa śabdyate || 43 ||
[Analyze grammar]

sahasrayugaparyantamaharyadbrahmaṇo viduḥ || 43 ||
[Analyze grammar]

rātriṃ yugasahasrānte te'horātravido janāḥ || 43 ||
[Analyze grammar]

sahasrayugaparyantā yā niśā procyate budhaiḥ || 44 ||
[Analyze grammar]

nimajjatyapsu yatrorvī saśailavanakānanā || 45 ||
[Analyze grammar]

tasminyugasahasre tu pūrṇe bharatasattama || 46 ||
[Analyze grammar]

brāhme divasaparyante kalpo niḥśeṣa ucyate || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 2

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: