Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

ityete pitaro devā devāśca pitaraḥ punaḥ || 1 ||
[Analyze grammar]

anyonyaṃ pitaro hyete devāśca pitaraśca ha || 2 ||
[Analyze grammar]

trayo mūrtimṛte tāta catvārastu samūrtayaḥ || 3 ||
[Analyze grammar]

teṣāṃ śrāddhāni satkṛtya devāḥ kurvanti yatnataḥ || 4 ||
[Analyze grammar]

bhaktāḥ prāñjalayaścaiva devāstadgatamānasāḥ || 5 ||
[Analyze grammar]

viśve ca sikatāścaiva pṛśnayaḥ śṛṅgiṇastathā || 6 ||
[Analyze grammar]

kṛṣṇā viśvā ajāścaiva vidhivatpūjayantyuta || 7 ||
[Analyze grammar]

prajāstu vātaraśanā divākīrtyāstathaiva ca || 8 ||
[Analyze grammar]

meghāśca marutaścaiva brahmādyāśca divaukasaḥ || 9 ||
[Analyze grammar]

bhṛgvaṅgirotripramukhā ṛṣayaḥ sarva eva ca || 10 ||
[Analyze grammar]

yakṣā nāgāḥ suparṇāśca kiṃnarāścāraṇaiḥ saha || 11 ||
[Analyze grammar]

pūjayanti pitṝnete sarva eva phalārthina || 12 ||
[Analyze grammar]

evamete mahātmānaḥ śrāddhaiḥ satkṛtya pūjitāḥ || 13 ||
[Analyze grammar]

sarvān kāmānprayacchanti śataśo'tha sahasraśaḥ || 14 ||
[Analyze grammar]

hitvā trailokyasaṃsāraṃ jarāmṛtyubhayaṃ tathā || 15 ||
[Analyze grammar]

mokṣayogaṃ prayacchanti aiśvaryaṃ ca pitāmahāḥ || 16 ||
[Analyze grammar]

mokṣopāyamathaiśvaryaṃ sūkṣmadehamadehatām || 17 ||
[Analyze grammar]

kṛtsnaṃ vairāgyamānantyaṃ prayacchanti pitāmahāḥ || 18 ||
[Analyze grammar]

aiśvaryavihitaṃ yogamaiśvaryaṃ yoga ucyate || 19 ||
[Analyze grammar]

yogaiśvaryamṛte mokṣaḥ kathaṃcinnopapadyate || 20 ||
[Analyze grammar]

apakṣasyeva gamanamantarikṣe patatriṇaḥ || 21 ||
[Analyze grammar]

variṣṭhaḥ sarvadharmāṇāṃ mokṣadharmaḥ sanātanaḥ || 22 ||
[Analyze grammar]

pitṝṇāṃ saṃpradānena prāpyate sumahātmanām || 23 ||
[Analyze grammar]

muktāvaiḍūryavāsāṃsi vājināgā yugāni ca || 24 ||
[Analyze grammar]

koṭiśaścaiva ratnāni prayacchanti pitāmahāḥ || 25 ||
[Analyze grammar]

haṃsasārasayuktāni muktāvaiḍūryavanti ca || 26 ||
[Analyze grammar]

kiṃkiṇījālayuktāni sadāpuṣpaphalāni ca || 27 ||
[Analyze grammar]

vimānānāṃ sahasrāṇi juṣṭānyapsarasāṃ gaṇaiḥ || 28 ||
[Analyze grammar]

sarvakāmapravṛddhāni prayacchanti pitāmahāḥ || 29 ||
[Analyze grammar]

prajāṃ puṣṭiṃ dhṛtiṃ medhāṃ rājyamārogyameva ca || 30 ||
[Analyze grammar]

prītā nityaṃ prayacchanti mānuṣāṇāṃ pitāmahāḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 3

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: