Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 1

prathame merusāvarṇe pravakṣyāmi munīñchṛṇu || 1 ||
[Analyze grammar]

meghātithistu paulastyo vasuḥ kāśyapa eva ca || 2 ||
[Analyze grammar]

jyotiṣmānbhārgavaścaiva dyutimānaṅgirāstathā || 3 ||
[Analyze grammar]

savanaścaiva vāsiṣṭha ātreyo havyavāhanaḥ || 4 ||
[Analyze grammar]

paulahaḥ sapta ityete ṛṣayo rohite'ntare || 5 ||
[Analyze grammar]

devatānāṃ gaṇāstatra traya eva narādhipa || 6 ||
[Analyze grammar]

dakṣaputrasya putrāste rohitasya prajāpateḥ || 7 ||
[Analyze grammar]

dhṛṣṭaketurdīptaketuḥ pañcahotro nirākṛtiḥ || 8 ||
[Analyze grammar]

pṛthuśravā bhūridyumna ṛcīko bṛhato gayaḥ || 9 ||
[Analyze grammar]

prathamasya tu sāvarṇernava putrā mahaujasaḥ || 10 ||
[Analyze grammar]

daśame tvatha paryāye dvitīyasyāntare manoḥ || 11 ||
[Analyze grammar]

haviṣmānpaulahaścaiva sukṛtiścaiva bhārgavaḥ || 12 ||
[Analyze grammar]

āpomūrtistathātreyo vāsiṣṭhaścāṣṭamaḥ smṛtaḥ || 13 ||
[Analyze grammar]

paulastyaḥ pramatiścaiva nābhogaścaiva kāśyapaḥ || 14 ||
[Analyze grammar]

aṅgirā nabhasaḥ satyaḥ saptaite paramarṣayaḥ || 15 ||
[Analyze grammar]

devatānāṃ gaṇau dvau tau ṛṣimantrāśca ye smṛtāḥ || 16 ||
[Analyze grammar]

manoḥ sutottamaujāśca nikuṣañjaśca vīryavān || 17 ||
[Analyze grammar]

śatānīko nirāmitro vṛṣaseno jayadrathaḥ || 18 ||
[Analyze grammar]

bhūridyumnaḥ suvarcāśca daśa tvete manoḥ sutāḥ || 19 ||
[Analyze grammar]

ekādaśe'tha paryāye tṛtīyasyāntare manoḥ || 20 ||
[Analyze grammar]

tasya saptaṛṣīṃścāpi kīrtyamānānnibodha me || 21 ||
[Analyze grammar]

haviṣmān kāśyapaścāpi haviṣmānyaśca bhārgavaḥ || 22 ||
[Analyze grammar]

taruṇaśca tathātreyo vāsiṣṭhastvanaghastathā || 23 ||
[Analyze grammar]

aṅgirāścārudhiṣṇyaśca paulastyo niścarastathā || 24 ||
[Analyze grammar]

paulahaścāgnitejāśca bhāvyāḥ sapta maharṣayaḥ || 25 ||
[Analyze grammar]

brahmaṇastu sutā devā gaṇāsteṣāṃ trayaḥ smṛtāḥ || 26 ||
[Analyze grammar]

sarvatragaḥ suśarmā ca devānīkaḥ purūdvahaḥ || 27 ||
[Analyze grammar]

kṣemadhanvā dṛḍhāyuśca ādarśaḥ paṇḍako manuḥ || 28 ||
[Analyze grammar]

sāvarṇasya tu putrā vai tṛtīyasya nava smṛtāḥ || 29 ||
[Analyze grammar]

caturthasya tu sāvarṇerṛṣīn sapta nibodha me || 30 ||
[Analyze grammar]

dyutirvasiṣṭhaputraśca ātreyaḥ sutapāstathā || 31 ||
[Analyze grammar]

aṅgirāstapasomūrtistapasvī kāśyapastathā || 32 ||
[Analyze grammar]

tapośanaśca paulastyaḥ paulahaśca tapo raviḥ || 33 ||
[Analyze grammar]

bhārgavaḥ saptamasteṣāṃ vijñeyastu tapodhṛtiḥ || 34 ||
[Analyze grammar]

pañca devagaṇāḥ proktā mānasā brahmaṇaśca te || 35 ||
[Analyze grammar]

devavāyuradūraśca devaśreṣṭho vidūrathaḥ || 36 ||
[Analyze grammar]

mitravānmitravindaśca mitrasenaśca mitrakṛt || 37 ||
[Analyze grammar]

mitrabāhuḥ suvarcāśca dvādaśasya manoḥ sutāḥ || 38 ||
[Analyze grammar]

trayodaśe'tha paryāye bhāvye manvantare manoḥ || 39 ||
[Analyze grammar]

aṅgirāścaiva dhṛtimānpaulastyo havyapastu yaḥ || 40 ||
[Analyze grammar]

paulahastattvadarśī ca bhārgavaśca nirutsukaḥ || 41 ||
[Analyze grammar]

niṣprakampastathātreyo nirmohaḥ kaśyapastathā || 42 ||
[Analyze grammar]

sutapāścaiva vāsiṣṭhaḥ saptaite tu maharṣayaḥ || 43 ||
[Analyze grammar]

traya eva gaṇāḥ proktā devatānāṃ svayaṃbhuvā || 44 ||
[Analyze grammar]

trayodaśasya putrāste vijñeyāstu ruceḥ sutāḥ || 45 ||
[Analyze grammar]

citraseno vicitraśca nayo dharmabhṛto dhṛtaḥ || 46 ||
[Analyze grammar]

sunetraḥ kṣatravṛddhaśca sutapā nirbhayo dṛḍhaḥ || 47 ||
[Analyze grammar]

raucyasyaite manoḥ putrā antare tu trayodaśe || 48 ||
[Analyze grammar]

caturdaśe'tha paryāye bhautyasya evāntare manoḥ || 49 ||
[Analyze grammar]

agnīdhraḥ kāśyapaścaiva paulasyo māgadhastathā || 50 ||
[Analyze grammar]

bhārgavo hyatibāhuśca śucirāṅgirasastathā || 51 ||
[Analyze grammar]

yuktaścaiva tathātreyaḥ śukro vāsiṣṭha eva ca || 52 ||
[Analyze grammar]

ajitaḥ paulahaścaiva antyāḥ saptarṣayaśca te || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 1

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: