Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 104 - rūpasatrādhyāyaḥ [rūpasatra-adhyāya]

[English text for this chapter is available]

pādau mūlaṃ jaṅghe ca rohiṇī jānunītathāśvinyaḥ |
ūrū ca āṣāḍhadvayamatha guhyaṃ phalgunīdvitayam || 1 ||
[yugmam]
[Analyze grammar]

kaṭirapi ca kṛttikā pārśvayośca yamalā bhavanti bhadrapadāḥ |
kukṣisthā revatyo vijñeyamuro'nurādhā ca || 2 ||
[Analyze grammar]

pṛṣṭhaṃ viddhi dhaniṣṭhāṃ bhujau viśākhā smṛtau karau hastaḥ |
aṅgulyaśca punarvasurāśleṣāsaṃjñitāśca nakhāḥ || 3 ||
[dhaniṣṭhā | viśākhāṃ]
[Analyze grammar]

grīvā jyeṣṭhā śravaṇaṃ śravaṇau puṣyo mukhaṃ dvijāḥ svātiḥ |
hasitaṃ śatabhiṣagatha nāsikā maghā mṛgaśiro netre || 4 ||
[śravaṇau śravanaḥ]
[Analyze grammar]

citrā lalāṭasaṃsthā śiro bharaṇyaḥ śiroruhāścārdrā |
nakṣatrapuruṣako'yaṃ kartavyo rūpamicchadbhiḥ || 5 ||
[Analyze grammar]

caitrasya bahulapakṣe hyaṣṭamyāṃ mūlasaṃyute candre |
hyupavāsaḥ kartavyo viṣṇuṃ sampūjya dhiṣṇyaṃ ca || 6 ||
[Analyze grammar]

dadyādvrate samāpte ghṛtapūrṇaṃ bhājanaṃ suvarṇayutam |
viprāya kālaviduṣe saratnavastraṃ svaśaktyā ca || 7 ||
[Analyze grammar]

annaiḥ kṣīraghṛtotkaṭaiḥ saha guḍairviprān samabhyarcayeddadyātteṣu suvarṇa vastrarajataṃ lāvaṇyamicchannaraḥ |
pādarkṣātprabhṛti kramādupavasannaṅgarkṣanāmasvapi kuryātkeśavapūjanaṃ svavidhinā dhiṣṇyasya pūjāṃ tathā || 8 ||
[tathaiva]
[Analyze grammar]

pralambabāhuḥ pṛthupīnavakṣāḥ kṣapākarāsyaḥ sitacārudantaḥ |
gajendragāmī kamalāyatākṣaḥ strīcittahārī smaratulyamūrtiḥ || 9 ||
[Analyze grammar]

śaradamalapūrṇacandradyutisadṛśamukhī sarojadalanetrā |
ruciradaśanā sukarṇā bhramarodarasannibhaiḥ keśaiḥ || 10 ||
[Analyze grammar]

puṃskokilasamavāṇī tāmroṣṭī padmapatrakaracaraṇā |
stanabhārānatamadhyā pradakṣiṇāvartayā nābhyā || 11 ||
[tāmroṣṭhī]
[Analyze grammar]

kadalīkāṇḍanibhoruḥ suśroṇī varakukundarā subhagā |
suśliṣṭāṅgulipādā bhavati pramadā manuṣyaśca || 12 ||
[ūrūḥ | manuṣyo vā]
[Analyze grammar]

yāvannakṣatramālā vicarati gagane bhūṣayantī iha bhāsā tāvannakṣatrabhūto vicarati saha tairbrahmaṇo'hno'vaśeṣam |
kalpādau cakravartī bhavati hi matimāṃstatkṣayāccāpi bhūyaḥ saṃsāre jāyamāno bhavati narapatirbrāhmaṇo vā dhanāḍhyaḥ || 13 ||
[Analyze grammar]

mṛgaśīrṣādyāḥ keśavanārāyaṇamādhavāḥ sagovindāḥ |
viṣṇumadhusūdanākhyau trivikramo vāmanaścaiva || 14 ||
[Analyze grammar]

śrīdharanāmā tasmātsahṛṣīkeśaśca padmanābhaśca |
dāmodara ityete māsāḥ proktā yathāsaṃkhyaṃ || 15 ||
[Analyze grammar]

māsanāma samupoṣito naro dvādaśīṣu vidhivatprakīrtayan |
keśavaṃ samabhipūjya tatpadaṃ yāti yatra nahi janmajaṃ bhayam || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the rūpasatrādhyāyaḥ [rūpasatra-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: