Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 88 - śvacakrādhyāyaḥ [śvacakra-adhyāya]

[English text for this chapter is available]

nṛturagakarikumbhaparyāṇasakṣīravṛkṣeṣṭakāsañcayacchatraśayyāsanolūkhalāni dhvajaṃ cāmaraṃ śādvalaṃ puṣpitaṃ vā pradeśaṃ yadā śvāvamūtryāgrato yāti yātustadā kāryasiddhirbhavedārdrake gomaye miṣṭabhojyāgamaḥ śuṣkasammūtraṇe śuṣkamannaṃ guḍo modakāvāptirevātha vā |
atha viṣatarukaṇṭhakīkāṣṭhapāṣāṇaśuṣkadrumāsthiśmaśānāni mūtryāvahatyātha vā yāyino'gresaro'niṣṭamākhyāti śayyākulālādi bhāṇḍānyabhuktānyabhinnāni vā mūtrayan kanyakādoṣakṛdbhujyamānāni cedduṣṭatāṃ tadgṛhiṇyāstathā syādupānatphalaṃ gostu sammūtraṇe'varṇajaḥ saṅkaraḥ || gamanamukhamupānahaṃ sampragṛhyopatiṣṭhed yadā syād tadā siddhaye māṃsapūrṇānane'rthāptirādreṇa cāsthnā śubhaṃ sāgnyalātena śuṣkeṇa cāsthnā gṛhītena mṛtyuḥ praśāntolmukenābhighāto'tha puṃsaḥ śirohastapādādi vaktre bhuvo'bhyāgamo vastracīrādibhirvyāpadaḥ ke cidāhuḥ savastre śubham |
praviśati tu gṛhaṃ saśuṣkāsthivaktre pradhānasya tasminvadhaḥ śṛṅkhalāśīrṇavallīvaratrādi vā bandhanaṃ copagṛhyopatiṣṭhed yadā syāttadā bandhanaṃ leḍhi pādau vidhunvan svakarṇāv uparyākramaṃścāpi vighnāya yāturvirodhe virodhastathā svāṅgakaṇḍūyane syātsvapaṃścordhvapādaḥ sadā doṣakṛt || 1 ||
[varṇajaḥ | hyāgamo]
[Analyze grammar]

sūryodaye'rkābhimukho virauti grāmasya madhye yadi sārameyaḥ |
eko yadā vā bahavaḥ sametāḥ śaṃsanti deśādhipamanyamāśu || 2 ||
[Analyze grammar]

sūryonmukhaḥ śvānaladiksthitaśca caurānalatrāsakaro'cireṇa |
madhyāhnakāle'nalamṛtyuśaṃsī saśoṇitaḥ syātkalaho'parāhṇe || 3 ||
[Analyze grammar]

ruvandineśābhimukho'stakāle kṛṣībalānāṃ bhayamāśu datte |
pradoṣakāle'niladiṅmukhaśca datte bhayaṃ mārutataskarottham || 4 ||
[dhatte | tu | dhatte]
[Analyze grammar]

udaṅmukhaścāpi niśārdhakāle vipravyathāṃ goharaṇaṃ ca śāsti |
niśāvasāne śivadinmukhaśca kanyābhidūṣānalagarbhapātān || 5 ||
[Analyze grammar]

uccaiḥ svarāḥ syustṛṇakūṭasaṃsthāḥ prāsādaveśmottamasaṃsthitā vā |
varṣāsu vṛṣṭiṃ kathayanti tīvrāmanyatra mṛtyuṃ dahanaṃ rujaśca || 6 ||
[Analyze grammar]

prāvṛṭkāle'vagrahe'mbho'vagāhya pratyāvartai recakaiścāpyabhīkṣaṇam |
ādhunvanto vā pibantaśca toyaṃ vṛṣṭiṃ kurvantyantare dvādaśāhāt || 7 ||
[pratyāvṛttai | abhīkṣṇam]
[Analyze grammar]

dvāre śiro nyasya bahiḥ śarīraṃ rorūyate śvā gṛhiṇīṃ vilokya |
rogapradaḥ syādatha mandirāntarbahirmukho vakti ca bandhakīṃ tām || 8 ||
[śaṃsati]
[Analyze grammar]

kuḍyamutkirati veśmano yadā tatra khānakabhayaṃ bhavettadā |
goṣṭhamutkirati gograhaṃ vadeddhānyalabdhimapi dhānyabhūmiṣu || 9 ||
[Analyze grammar]

ekenākṣṇā sāśruṇā dīnadṛṣṭirmandāhāro duḥkhakṛttadgṛhasya |
gobhiḥ sākaṃ krīḍamāṇaḥ subhikṣaṃ kṣemārogyaṃ cābhidhatte mudaṃ ca || 10 ||
[sārdhaṃ]
[Analyze grammar]

vāmaṃ jighrejjānu vittāgamāya strībhiḥ sākaṃ vigraho dakṣiṇaṃ cet |
ūruṃ vāmaṃ cendriyārthopabhogaḥ savyaṃ jighrediṣṭamitrairvirodhaḥ || 11 ||
[upabhogāḥ]
[Analyze grammar]

pādau jighred yāyinaścedayātrāṃ prāhārthāptiṃ vāñchitāṃ niścalasya |
sthānasthasyopānahau cedvijighretkṣipraṃ yātrāṃ sārameyaḥ karoti || 12 ||
[Analyze grammar]

ubhayorapi jighraṇe hi bāhvorvijñeyo ripucaurasamprayogaḥ |
atha bhasmani gopayīta bhakṣānmāṃsāsthīni ca śīghramagnikopaḥ || 13 ||
[vā ca]
[Analyze grammar]

grāme bhaṣitvā ca bahiḥ śmaśāne 88.14b bhaṣanti ceduttamapuṃ vināśaḥ |
yiyāsataścābhimukho virauti |
yadā tadā śvā niruṇaddhi yātrām || 14 ||
[Analyze grammar]

ukāravarṇe virute arthasiddhirokāravarṇena ca vāmapārśve |
vyākṣepamaukārarutena vindyānniṣedhakṛtsarvarutaiśca paścāt || 15 ||
[varṇena rute]
[Analyze grammar]

khaṃkheti coccaiśca muhurmuhurye ruvanti daṇḍairiva tāḍyamānāḥ |
śvāno'bhidhāvanti ca maṇḍalena te śūnyatāṃ mṛtyubhayaṃ ca kuryuḥ || 16 ||
[saṅkheti]
[Analyze grammar]

prakāśya dantānyadi leḍhi sṛkviṇī tadāśanaṃ mṛṣṭamuśanti tadvidaḥ |
yadānanaṃ leḍhi punarna sṛkviṇī pravṛttabhojye'pi tadānnavighnakṛt || 17 ||
[miṣṭam | ca avalihen]
[Analyze grammar]

grāmasya madhye yadi vā purasya bhaṣanti saṃhatya muhurmuhurye |
te kleśamākhyānti tadīśvarasya śvāraṇyasaṃstho mṛgavadvicintyaḥ || 18 ||
[Analyze grammar]

vṛkṣopage krośati toyapātaḥ syādindrakīle sacivasya pīḍā |
vāyorgṛhe sasyabhayaṃ gṛhāntaḥ pīḍā purasyaiva ca gopurasthe || 19 ||
[Analyze grammar]

bhayaṃ ca śayyāsu tadīśvarāṇāṃ yāne bhaṣanto bhayadāśca paścāt |
athāpasavyā janasanniveśe bhayaṃ bhaṣantaḥ kathayantyarīṇām || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the śvacakrādhyāyaḥ [śvacakra-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: