Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 73 - strīpraśamsādhyāyaḥ [strīpraśamsa-adhyāya]

[English text for this chapter is available]

jaye dharitryāḥ purameva sāraṃ pure gṛhaṃ sadmani caikadeśaḥ |
tatrāpi śayyā śayane varā strī ratnojjvalā rājyasukhasya sāraḥ || 1 ||
[Analyze grammar]

ratnāni vibhūṣayanti yoṣā bhūṣyante vanitā na ratnakāntyā |
ceto vinatā harantyaratnā no ratnāni vināṅganāṅgasaṅgam || 2 ||
[saṅgāt]
[Analyze grammar]

ākāraṃ vinigūhatāṃ ripubalaṃ jetuṃ samuttiṣṭhatāṃ tantraṃ cintayatāṃ kṛtākṛtaśatavyāpāraśākhākulam |
mantriproktaniṣeviṇāṃ kṣitibhujāmāśaṅkināṃ sarvato dhuḥkhāmbhonidhivartināṃ sukhalavaḥ kāntāsamāliṅganam || 3 ||
[niseviṇām | niṣevinām]
[Analyze grammar]

śrutaṃ dṛṣṭaṃ spṛṣṭaṃ smṛtamapi nṛṇāṃ hlādajananaṃ na ratnaṃ strībhyo'nyatkva cidapi kṛtaṃ lokapatinā |
tadarthaṃ dharmārthau sutaviṣayasaukhyāni ca tato gṛhe lakṣmyo mānyāḥ satatamabalā mānavibhavaiḥ || 4 ||
[Analyze grammar]

ye'pyaṅganānāṃ pravadanti doṣānvairāgyamārgeṇa guṇānvihāya |
te durjanā me manaso vitarkaḥ sadbhāvavākyāni na tāni teṣām || 5 ||
[Analyze grammar]

prabrūta satyaṃ karato'ṅganānāṃ doṣo'sti yo nācarito manuṣyaiḥ |
dhārṣṭyena pumbhiḥ pramadā nirastā guṇādhikāstā manunātra coktam || 6 ||
[Analyze grammar]

somastāsāmadācchaucaṃ gandharvaḥ śikṣitāṃ giram |
agniśca sarvabhakṣitvaṃ tasmānniṣkasamāḥ striyaḥ || 7 ||
[gandharvāḥ]
[Analyze grammar]

brāhmaṇāḥ pādato medhyā gāvo medhyāśca pṛṣṭhataḥ |
ajāśvā mukhato medhyāḥ striyo medhyāstu sarvataḥ || 8 ||
[Analyze grammar]

striyaḥ pavitramatulaṃ naitā duṣyanti karhi cit |
māsi māsi rajo hyāsāṃ duṣkṛtānyapakarṣati || 9 ||
[Analyze grammar]

jāmayo yāni gehāni śapantyapratipūjitāḥ |
tāni kṛtyāhatānīva vinaśyanti samantataḥ || 10 ||
[Analyze grammar]

jāyā vā syājjanitrī vā sambhavaḥ strīkṛto nṛṇām |
he kṛtaghnāś tayornindāṃ kurvatāṃ vaḥ kutaḥ śubham || 11 ||
[Analyze grammar]

dampatyorvyutkrame doṣaḥ samaḥ śāstre pratiṣṭhitaḥ |
narā na samavekṣante tenātra varamaṅganāḥ || 12 ||
[Analyze grammar]

bahirlomnā tu ṣaṇmāsānveṣṭitaḥ kharacarmaṇā |
dārātikramaṇe bhikṣāṃ dehītyuktvā viśudhyati || 13 ||
[Analyze grammar]

na śatenāpi varṣāṇāmapaiti madanāśayaḥ |
tatra aśaktyā nirvartante narā dhairyeṇa yoṣitaḥ || 14 ||
[Analyze grammar]

aho dhārṣṭyamasādhūnāṃ nindatāmanaghāḥ striyaḥ |
muṣṇatāmiva caurāṇāṃ tiṣṭha caureti jalpatām || 15 ||
[Analyze grammar]

puruṣaścaṭulāni kāminīnāṃ kurute yāni raho na tāni paścāt |
sukṛtajñatayāṅganā gatāsūnavagūhya praviśanti saptajihvam || 16 ||
[cātulāni | caṭulāni]
[Analyze grammar]

strīratnabhogo'sti narasya yasya niḥsvo'pi sāmpratyavanīsvaro asau |
rājyasya sāro'śanamaṅganāśca tṛṣṇānaloddīpanadāru śeṣam || 17 ||
[svaṃ pratyavanīsvaro | māṃ pratyava]
[Analyze grammar]

kāminīṃ prathamayauvanānvitāṃ mandavalgumṛdupīḍitasvanām |
utstanīṃ samavalambya yā ratiḥ sā na dhātṛbhavane'sti me matiḥ || 18 ||
[Analyze grammar]

tatra devamunisiddhacāraṇairmānyamānapitṛsevyasevanāt |
brūta dhātṛbhavane'sti kiṃ sukhaṃ yad rahaḥ samavalambya na striyam || 19 ||
[Analyze grammar]

ābrahmakīṭāntamidaṃ nibaddhaṃ puṃstrīprayogeṇa jagatsamastam |
vrīḍātra kā yatra caturmukhatvamīśo'pi lobhādgamito yuvatyāḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the strīpraśamsādhyāyaḥ [strīpraśamsa-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: