Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 57 - pratimālakṣaṇādhyāyaḥ [pratimālakṣaṇa-adhyāya]

[English text for this chapter is available]

jālāntarage bhānau yadaṇutaraṃ darśanaṃ rajo yāti |
tadvindyātparamāṇuṃ prathamaṃ taddhi pramāṇānām || 1 ||
[Analyze grammar]

paramāṇurajo bālāgralikṣayūkaṃ yavo'ṅgulaṃ ceti |
aṣṭaguṇāni yathottaramaṅgulamekaṃ bhavati saṃkhyā || 2 ||
[vālāgra | yūkā | mātrā]
[Analyze grammar]

devāgāradvārasyāṣṭāmśonasya yastṛtīyo'ṃśaḥ |
tatpiṇḍikāpramāṇaṃ pratimā taddviguṇaparimāṇā || 3 ||
[Analyze grammar]

svairaṅgulapramāṇairdvādaśa vīstīrṇamāyataṃ ca mukham |
nagnajitā tu caturdaśa dairghyeṇa drāviḍaṃ kathitam || 4 ||
[vistīrṇam]
[Analyze grammar]

nāsālalāṭacibukagrīvāścaturāṅgulāstathā karṇau |
dve aṅgule ca hanunī cibukaṃ ca dvyaṅgulaṃ vitatam || 5 ||
[hanuke | vistṛtam]
[Analyze grammar]

aṣṭāṅgulaṃ lalāṭaṃ vistārāddvyaṅgulātpare śaṅkhau |
caturaṅgulau tu śaṅkhau karṇau tu dvyaṅgulau pṛthulau || 6 ||
[dvyaṅgulaṃ]
[Analyze grammar]

karṇopāntaḥ kāryo'rdhapañcame bhrūsamena sūtreṇa |
karṇasrotaḥ sukumārakaṃ ca netraprabandhasamam || 7 ||
[nayana]
[Analyze grammar]

caturaṅgulaṃ vasiṣṭhaḥ kathayati netrāntakarṇayorvivaram |
adharo'ṅgulapramāṇastasyārdhenottroṣṭhaśca || 8 ||
[Analyze grammar]

ardhāṅgulā tu gocchā vaktraṃ caturaṅgulāyataṃ kāryam |
vipulaṃ tu sārdhamaṅgulamavyāttaṃ tryaṅgulaṃ vyāttam || 9 ||
[adhyāttattryaṅgulaṃ]
[Analyze grammar]

dvyaṅgulatulyau nāsāpuṭau ca nāsā puṭāgrato jñeyā |
syāddvyaṅgulamucchrāyaścaturaṅgulamantaraṃ cākṣṇoḥ || 10 ||
[Analyze grammar]

dvyaṅgulamito'kṣikośo dve netre tattribhāgikā tārā |
dṛktārā pañcāṃśo netravikāśo'ṅgulaṃ bhavati || 11 ||
[Analyze grammar]

paryantātparyantaṃ daśa bhruvo'rdhāṅgulaṃ bhruvorlekhā |
bhrūmadhyaṃ dvyaṅgulakaṃ bhūrdhairghyeṇāṅgulacatuṣkam || 12 ||
[bhrūr]
[Analyze grammar]

kāryā tu keśarekhā bhrūbandhasamāṅgulārdhavistīrṇā |
netrānte karavīrakamupanyasedaṅgulapramitam || 13 ||
[Analyze grammar]

dvātriṃśatpariṇāhāccaturdaśāyāmato'ṅgulāni śiraḥ |
dvādaśa tu citrakarmaṇi dṛśyante viṃśatiradṛśyāḥ || 14 ||
[Analyze grammar]

āsyaṃ sakeśanicayaṃ ṣoḍaśa dairghyeṇa nagnijitproktam |
grīvā daśa vistīrṇā pariṇāhādviṃśatiḥ saikā || 15 ||
[nagnajit]
[Analyze grammar]

kaṇṭhāddvādaśa hṛdayaṃ hṛdayānnābhī ca tatpramāṇena |
nābhīmadhyādmeḍhrāntaraṃ ca tattulyamevoktam || 16 ||
[nābhiś]
[Analyze grammar]

ūrū cāṅgulamānaiścaturyutā viṃśatistathā jaṅghe |
jānukapicche caturaṅgule ca pādau ca tattulyau || 17 ||
[Analyze grammar]

dvādaśadīrghau ṣaṭ pṛthutayā ca pādau trikāyatāṅguṣṭhau |
pañcāṅgulapariṇāhau pradeśinī tryaṅgulaṃ dīrghā || 18 ||
[Analyze grammar]

aṣṭāṃśāṃśonāḥ śeṣāṅgulyaḥ krameṇa kartavyāḥ |
sacaturthabhāgamaṅgulamutsedho'ṅguṣṭhakasyoktaḥ || 19 ||
[śeṣāṅgulayaḥ]
[Analyze grammar]

aṅguṣṭhanakhaḥ kathitas caturthabhāgonamaṅgulaṃ tajjñaiḥ |
śeṣanakhānāmardhāṅgulaṃ kramātkiṃcidūnaṃ vā || 20 ||
[Analyze grammar]

jaṅghāgre pariṇāhaścaturdaśoktastu vistarātpañca |
madhye tu sapta vipulā pariṇāhāttriguṇitāḥ sapta || 21 ||
[vistaraḥ]
[Analyze grammar]

aṣṭau tu jānumadhye vaipulyaṃ tryaṣṭakaṃ tu pariṇāhaḥ |
vipulau caturdaśorū madhye dviguṇaśca tatparidhiḥ || 22 ||
[Analyze grammar]

kaṭiraṣṭādaśa vipulā catvāriṃśaccaturyutā paridhau |
aṅgulamekaṃ nābhī vedhena tathā pramāṇena || 23 ||
[nābhir]
[Analyze grammar]

catvāriṃśaddviyutā nābhīmadhyena madhyapariṇāhaḥ |
stanayoḥ ṣoḍaśa cāntaramūrdhvaṃ kakṣye ṣaḍaṅgulike || 24 ||
[kakṣe]
[Analyze grammar]

aṣṭāvaṃsau dvādaśa bāhū kāryau tathā prabāhū ca |
bāhū ṣaḍvistīrṇau pratibāhū tvaṅgulacatuṣkam || 25 ||
[kāryāvaṣṭāvaṃsau dvādaśa bāhū | ṣaḍvistirṇau]
[Analyze grammar]

ṣoḍaśa bāhū mūle pariṇāhāddvādaśāgrahaste ca |
vistāreṇa karatalaṃ ṣaḍaṅgulaṃ sapta dairghyeṇa || 26 ||
[Analyze grammar]

pañcāṅgulāni madhyā pradeśinī madhyaparvadalahīnā |
anayā tulyā cānāmikā kaniṣṭhā tu parvonā || 27 ||
[Analyze grammar]

parvadvayamaṅguṣṭhaḥ śeṣāṅgulyastribhistribhiḥ kāryāḥ |
nakhaparimāṇaṃ kāryaṃ sarvāsām parvaṇo'rdhena || 28 ||
[śeṣāṅgulayas]
[Analyze grammar]

deśānurūpabhūṣaṇaveṣālaṅkāramūrtibhiḥ kāryā |
pratimā lakṣaṇayuktā sannihitā vṛddhidā bhavati || 29 ||
[Analyze grammar]

daśarathatanayo rāmo baliśca vairocaniḥ śataṃ viṃśam |
dvādaśahānyā śeṣāḥ pravarasamanyūnaparimāṇāḥ || 30 ||
[Analyze grammar]

kāryo'ṣṭabhujo bhagavāṃścaturbhujo dvibhuja eva vā viṣṇuḥ |
śrīvatsāṅkitavakṣāḥ kaustubhamaṇibhūṣitoraskaḥ || 31 ||
[Analyze grammar]

atasīkusumaśyāmaḥ pītāmbaranivasanaḥ prasannamukhaḥ |
kuṇḍalakirīṭadhārī pīnagaloraḥsthalāṃsabhujaḥ || 32 ||
[Analyze grammar]

khaḍgagadāśarapāṇirdakṣiṇataḥ śāntidaścaturthakaraḥ |
vāmakareṣu ca kārmukakheṭakacakrāṇi śaṅkhaśca || 33 ||
[Analyze grammar]

atha ca caturbhujamicchati śāntida eko gadādharaścānyaḥ |
dakṣiṇapārśve tvevaṃ vāme śaṅkhaśca cakraṃ ca || 34 ||
[hy]
[Analyze grammar]

dvibhujasya tu śāntikaro dakṣiṇahasto'paraśca śaṅkhadharaḥ |
evaṃ viṣṇoḥ pratimā kartavyā bhūtimicchadbhiḥ || 35 ||
[Analyze grammar]

baladevo halapāṇirmadavibhramalocanaśca kartavyaḥ |
vibhratkuṇḍalamekaṃ śaṅkhendumṛṇālagauratanuḥ || 36 ||
[bibhrat | vapuḥ]
[Analyze grammar]

ekānaṃśā kāryā devī baladevakṛṣṇayormadhye |
kaṭisaṃsthitavāmakarā sarojamitareṇa codvahatī || 37 ||
[Analyze grammar]

kāryā caturbhujā yā vāmakarābhyāṃ sapustakaṃ kamalam |
dvābhyāṃ dakṣiṇapārśve varamarthiṣvakṣasūtraṃ ca || 38 ||
[Analyze grammar]

vāmo'tha vāṣṭabhujāyāḥ kamaṇḍaluścāpamambujaṃ śāstram |
varaśaradarpaṇayuktāḥ savyabhujāḥ sākṣasūtrāśca || 39 ||
[vāmeṣvaṣṭabhujāyāḥ]
[Analyze grammar]

śāmbaśca gadāhastaḥ pradyumnaścāpabhṛtsurūpaśca |
anayoḥ striyau ca kārye kheṭakanistriṃśadhāriṇyau || 40 ||
[Analyze grammar]

brahmā kamaṇḍalukaraścaturmukhaḥ paṇkajāsanasthaśca |
skandaḥ kumārarūpaḥ śaktidharo barhiketuśca || 41 ||
[Analyze grammar]

śuklacaturviṣāṇo dvipo mahendrasya vajrapāṇitvam |
tiryag lalāṭasaṃsthaṃ tṛtīyamapi locanaṃ cihnam || 42 ||
[Analyze grammar]

śambhoḥ śirasīndukalā vṛṣadhvajo'kṣi ca tṛtīyamapi cordhvam |
śūlaṃ dhanuḥ pinākaṃ vāmārdhe vā girisutārdham || 43 ||
[Analyze grammar]

padmāṅkitakaracaraṇaḥ prasannamūrtiḥ sunīcakeśaśca |
padmāsanopaviṣṭaḥ piteva jagato bhavati buddhaḥ || 44 ||
[bhavet]
[Analyze grammar]

ājānulambabāhuḥ śrīvatsāṅkaḥ praśāntamūrtiśca |
digvāsāstaruṇo rūpavāṃśca kāryo'rhatāṃ devaḥ || 45 ||
[Analyze grammar]

nāsālalāṭajaṅghorugaṇḍavakṣāṃsi connatāni raveḥ |
kuryādudīcyaveṣaṃ gūḍhaṃ pādāduro yāvat || 46 ||
[Analyze grammar]

bibhrāṇaḥ svakararuhe bāhubhyāṃ paṅkaje mukuṭadhārī |
kuṇḍalabhūṣitavadanaḥ pralambahāro viyadgavṛtaḥ || 47 ||
[pāṇibhyāṃ | viyaṅga]
[Analyze grammar]

kamalodaradyutimukhaḥ kañcukaguptaḥ smitaprasannamukhaḥ |
ratnojjvalaprabhāmaṇḍalaśca kartuḥ śubhakaro'rkaḥ || 48 ||
[Analyze grammar]

saumyā tu hastamātrā vasudā hastadvayocchritā pratimā |
kṣemasubhikṣāya bhavettricaturhastapramāṇā yā || 49 ||
[Analyze grammar]

nṛpabhayamatyaṅgāyāṃ hīnāṅgāyāmakalyatā kartuḥ |
śātodaryāṃ kṣudbhayamarthavināśaḥ kṛśāṅgāyām || 50 ||
[kṛśāyāṃ ca]
[Analyze grammar]

maraṇaṃ tu sakṣatāyāṃ śastranipātena nirdiśetkartuḥ |
vāmāvanatā patnīṃ dakṣiṇavinatā hinastyāyuḥ || 51 ||
[Analyze grammar]

andhatvamūrdhvadṛṣṭyā karoti cintāmadhomukhī dṛṣṭiḥ |
sarvapratimāsvevaṃ śubhāśubhaṃ bhāskaroktasamam || 52 ||
[Analyze grammar]

liṅgasya vṛttaparadhiṃ dairghyeṇāsūtrya tattridhā vibhajet |
mūle taccaturasraṃ madhye tvaṣṭāśriṃ vṛttamataḥ || 53 ||
[caturaśraṃ]
[Analyze grammar]

caturasramavanikhāte madhyaṃ kāryaṃ tu piṇḍikāśvabhre |
dṛśyocchrāyeṇa samā samantataḥ piṇḍikā śvabhrāt || 54 ||
[caturaśram | piṇḍakā]
[Analyze grammar]

kṛśadīrghaṃ deśaghnaṃ pārśvavihīnaṃ purasya nāśaya |
yasya kṣataṃ bhavedmastake vināśāya talliṅgam || 55 ||
[Analyze grammar]

mātṛgaṇaḥ kartavyaḥ svanāmadevānurūpakṛtacihnaḥ |
revanto'śvārūḍho mṛgayākrīḍādiparivāraḥ || 56 ||
[Analyze grammar]

daṇḍī yamo mahiṣago haṃsārūḍhaśca pāśabhṛdvaruṇaḥ |
naravāhanaḥ kubero vāmakirīṭī bṛhatkukṣiḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the pratimālakṣaṇādhyāyaḥ [pratimālakṣaṇa-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: