Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 54 - vṛkṣāyurvedādhyāyaḥ [vṛkṣāyurveda-adhyāya]

[English text for this chapter is available]

meghodbhavaṃ prathamameva mayā pradiṣṭaṃ jyeṣṭhāmatītya baladevamatādi dṛṣṭvā |
bhaumaṃ dagārgalamidaṃ kathitaṃ dvitīyaṃ samyagvarāhamihireṇa muniprasādāt || K(125) ||
[Analyze grammar]

prāntacchāyāvinirmuktā na manojñā jalāśayāḥ |
yasmādato jalaprānteṣvārāmānviniveśayet || 1 ||
[Analyze grammar]

mṛdvī bhūḥ sarvavṛkṣāṇāṃ hitā tasyām tilānvapet |
puṣpitāṃstāṃśca mṛdnīyātkarmaitatprathamaṃ bhuvaḥ || 2 ||
[gṛhṇīyāt | bhuvi]
[Analyze grammar]

ariṣṭāśokapunnāgaśirīṣāḥ sapriyaṅgavaḥ |
maṅgalyāḥ pūrvamārāme ropaṇīyā gṛheṣu vā || 3 ||
[Analyze grammar]

panasāśokakadalījambūlakucadāḍimāḥ |
drākṣāpālīvatāścaiva bījapūrātimuktakāḥ || 4 ||
[Analyze grammar]

ete drumāḥ kāṇḍaropyā gomayena pralepitāḥ |
mūlocchede'tha vā skandhe ropaṇīyāḥ paraṃ tataḥ || 5 ||
[kāṇḍāropyā | prayatnataḥ]
[Analyze grammar]

ajātaśākhācchiśire jātaśākhān himāgame |
varṣāgame ca suskandhānyathādiksthānpraropayet || 6 ||
[yathādikpratiropayet]
[Analyze grammar]

ghṛtośīratilakṣaudraviḍaṅgakṣīragomayaiḥ |
āmūlaskandhaliptānāṃ saṃkrāmaṇaviropaṇam || 7 ||
[Analyze grammar]

śucirbhūtvā taroḥ pūjāṃ kṛtvā snānānulepanaiḥ |
ropayed ropitaścaiva patraistaireva jāyate || 8 ||
[Analyze grammar]

sāyaṃ prātaśca gharmartau śītakāle dināntare |
varṣāsu ca bhuvaḥ śoṣe sektavyā ropitā drumāḥ || 9 ||
[gharmānte]
[Analyze grammar]

jambūvetasavānīrakadambodumbarārjunāḥ |
bījapūrakamṛdvīkālakucāśca sadāḍimāḥ || 10 ||
[Analyze grammar]

vañjulo naktamālaśca tilakaḥ panasastathā |
timiro'mrātakaśceti ṣoḍaśānūpajāḥ smṛtāḥ || 11 ||
[caiva]
[Analyze grammar]

uttamaṃ viṃśatirhastā madhyamaṃ ṣoḍaśāntaram |
sthānātsthānāntaraṃ kāryaṃ vṛkṣāṇāṃ dvādaśāvaram || 12 ||
[Analyze grammar]

abhyāsajātāstaravaḥ samspṛśantaḥ parasparam |
miśrairmūlaiśca na phalaṃ samyag yacchanti pīḍitāḥ || 13 ||
[Analyze grammar]

śītavātātapai rogo jāyate pāṇḍupatratā |
avṛddhiśca pravālānāṃ śākhāśoṣo rasasrutiḥ || 14 ||
[prabālānām]
[Analyze grammar]

cikitsitamathaiteṣāṃ śastreṇādau viśodhanam |
viḍaṅgaghṛtapaṅkāktān secayetkṣīravāriṇā || 15 ||
[Analyze grammar]

phalanāśe kulatthaiśca māṣairmudgaistilairyavaiḥ |
śṛtaśītapayaḥ sekaḥ phalapuṣpasamṛddhaye || 16 ||
[abhivṛddhaye]
[Analyze grammar]

avikājaśakṛccūrṇasyāḍhake dve tilāḍhakam |
saktuprastho jaladroṇo gomāṃsatulayā saha || 17 ||
[Analyze grammar]

saptarātroṣitairetaiḥ sekaḥ kāryo vanaspateḥ |
valmīgulmalatānāṃ ca phalapuṣpāya sarvadā || 18 ||
[Analyze grammar]

vāsarāṇi daśa dugdhabhāvitaṃ bījamājyayutahastayojitam |
gomayena bahuśo virūkṣitaṃ krauḍamārgapiśitaiśca dhūpitam || 19 ||
[Analyze grammar]

māṃsasūkaravasāsamanvitaṃ ropitaṃ ca parikarmitāvanau |
kṣīrasaṃyutajalāvasecitaṃ jāyate kusumayuktameva tat || 20 ||
[matsya]
[Analyze grammar]

tintiḍītyapi karoti vallarīṃ vrīhimāṣatilacūrṇasaktubhiḥ |
pūtimāṃsasahitaiśca secitā dhūpitā ca satataṃ haridrayā || 21 ||
[Analyze grammar]

kapitthavallīkaraṇāya mūlānyāsphotadhātrīdhavavāsikānām |
palāśinī vetasasūryaballī śyāmātimuktaiḥ sahitāṣṭamūlī || 22 ||
[vallī]
[Analyze grammar]

kṣīre śṛte cāpyanayā suśīte tālā śataṃ sthāpya kapitthabījam |
dine dine śoṣitamarkapādairmāsaṃ vidhistveṣa tato'dhiropyam || 23 ||
[nālā]
[Analyze grammar]

hastāyataṃ taddviguṇaṃ gabhīraṃ khātvāvaṭaṃ proktajalāvapūrṇam |
śuṣkaṃ pradagdhaṃ madhusarpiṣā tatpralepayedbhasmasamanvitana || 24 ||
[samanvitena]
[Analyze grammar]

cūrṇīkṛtairmāṣatilairyavaiśca prapūrayedmṛttikayāntarasthaiḥ |
matsyāmiṣāmbhassahitaṃ ca hanyād yāvadghanatvaṃ samupāgataṃ tat || 25 ||
[ambhaḥ]
[Analyze grammar]

uptaṃ ca bījaṃ caturaṅgulādho matsyāmbhasā māṃsajalaiśca siktam |
vallī bhavatyāśu śubhapravālā vismāpanī maṇḍapamāvṛṇoti || 26 ||
[Analyze grammar]

śataśo'ṅkolasambhūtaphalakalkena bhāvitam |
etattailena vā bījaṃ ślaiṣmātakaphalena vā || 27 ||
[aṅkolla | śleṣmātaka]
[Analyze grammar]

vāpitaṃ karakonmiśramṛdi tatkṣaṇajanmakam |
phalabhārānvitā śākhā bhavatīti kimadbhutam || 28 ||
[Analyze grammar]

śleṣmātakasya bījāni niṣkulīkṛtya bhāvayetprājñaḥ |
aṅkolavijjalādbhiśchāyāyāṃ saptakṛtvaivam || 29 ||
[aṅkolla | saptakṛtv]
[Analyze grammar]

māhiṣagomayaghṛṣṭānyasya karīṣe ca tāni nikṣipya |
karakājalamṛdyoge nyuptānyahnā phalakarāṇi || 30 ||
[Analyze grammar]

dhruvamṛdumūlaviśākhā gurubhaṃ śravaṇastathāśvinī hastaḥ |
uktāni divyadṛgbhiḥ pādapasaṃropaṇe bhāni || 31 ||
[hastaṃ]
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the vṛkṣāyurvedādhyāyaḥ [vṛkṣāyurveda-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: