Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
adhodhaḥ patanaṃ puṃsāmadhaḥkarma prakīrtitam |
narakārṇavaghoreṣu yātanā pāpamucyate || 1 ||
[Analyze grammar]

adharmabhedā vijñeyāścittavṛttiprabhedataḥ |
sthūlāḥ sūkṣmāḥ susūkṣmāśca koṭi bhedairanekadhā || 2 ||
[Analyze grammar]

tatra ye pāpanicayāḥ sthūlā narakahetavaḥ |
te samāsena kathyaṃte manovākkāyasādhanāḥ || 3 ||
[Analyze grammar]

parastrīṣvatha saṃkalpaścetasāniṣṭaciṃtanam |
akāryābhiniveśaśca caturdhā karma mānasam || 4 ||
[Analyze grammar]

anibaddhapralāpitvamasatyaṃ cāpriyaṃ ca yat |
parāpavādapaiśunyaṃ caturdhā karma vācikam || 5 ||
[Analyze grammar]

abhakṣyabhakṣaṇaṃ hiṃsā mithyā kāmasya sevanam |
parasvānāmupādānaṃ caturddhā karma kāyikam || 6 ||
[Analyze grammar]

ityetaddvādaśavidhaṃ karma proktaṃ sasādhanam |
teṣāṃ bhedaṃ punarvacmi yeṣāṃ phalamanaṃtakam | 7 |
ye dviṣaṃti mahādevaṃ saṃsārārṇavatāraṇam |
samastapātakopetāste yānti narakāgniṣu || 8 ||
[Analyze grammar]

brahmaghnaśca surāpaśca steyī ca gurutalpagaḥ |
mahāpātakinaścaite tatsaṃsargī ca paṃcamaḥ || 9 ||
[Analyze grammar]

krodhāddveṣādbhayāllobhādbrāhmaṇaṃ viśasaṃti ye |
prāṇāṃtiko mahādoṣo brahmaghnāste prakīrtitāḥ || 10 ||
[Analyze grammar]

brāhmaṇaṃ ca samāhūya yācamānamakiñcanam |
paścānnāstīti taṃ brūyātsa caivaṃ brahmahā smṛtaḥ || 11 ||
[Analyze grammar]

yastu vidyābhimānena nityaṃ jayati vai dvijān |
samāsīnaḥ sabhāmadhye brahmahā so'pi kīrtitaḥ || 12 ||
[Analyze grammar]

mithyāguṇaiḥ svamātmānaṃ nayatyutkarṣaṇaṃ balāt |
gurūṇāṃ ca viruddho yaḥ sa caiva brahmahā smṛtaḥ |
kṣuttṛṭsaṃtaptadehānāṃ dvijānāṃ bhoktumicchatām |
samācarati yo vighnaṃ tamāhurbrahmaghātakam || 14 ||
[Analyze grammar]

piśunaḥ sarvalokānāṃ chidrānveṣaṇatatparaḥ |
udvegajananaḥ krūraḥ sa caiva brahmahā smṛtaḥ || 15 ||
[Analyze grammar]

gavāṃ tṛṣṇābhibhūtānāṃ jalārthamupasarpatām |
samācarati yo vighnaṃ sa caiva brahmahā smṛtaḥ || 16 ||
[Analyze grammar]

paradoṣamabhijñāya nṛpakarṇe karoti yaḥ |
pāpīyānpiśunaḥ kṣudraḥ sa caiva brahmahā smṛtaḥ || 17 ||
[Analyze grammar]

devadvijagavāṃ bhūmiṃ pūrvabhuktā harettu yaḥ |
pranaṣṭāmapi kālena tamāhurbrahmaghātakam || 18 ||
[Analyze grammar]

dvijavittāpaharaṇe nyāyataḥ samupārjite |
brahmahatyā samaṃ jñeyaṃ pātakaṃ nātra saṃśayaḥ || 19 ||
[Analyze grammar]

agnihotraparityāgo yastu yājñikakarmaṇām |
mātāpitṛparityāgaḥ kūṭasākṣyaṃ suhṛdvadhaḥ || 20 ||
[Analyze grammar]

gavāṃ mārge vane cāgniṃ pure grāme ca dīpayet |
iti pāpāni ghorāṇi surāpānasamāni tu || 21 ||
[Analyze grammar]

hīnasvaharaṇe cāpi narastrīgajavājinām |
gobhūrajataratnānāmauṣadhīnāṃ rajasya ca || 22 ||
[Analyze grammar]

caṃdanāgarukarpūrakastūrīkhaṇḍavāsasām |
haste nyasyāpaharaṇaṃ rukmasteyasamaṃ smṛtam || 23 ||
[Analyze grammar]

kanyānāṃ varayogyānāmadānaṃ sadṛśe vare |
putramitrakalatreṣu gamanaṃ bhaginīṣu ca || 24 ||
[Analyze grammar]

kumārīsāhasaṃ ghoramantyajastrīniṣevaṇam |
avarṇāyāśca gamanaṃ gurutalpasamaṃ smṛtam || 25 ||
[Analyze grammar]

mahāpātakatulyāni pāpānyuktāni yāni tu |
tāni pātakasaṃjñāni tadvadāmyupapātakam || 26 ||
[Analyze grammar]

dvijārthaṃ ca pratijñāya na prayacchati yaḥ punaḥ |
tasmānnarapate vighnatulyaṃ tadupapātakam || 27 ||
[Analyze grammar]

dvijadravyāpaharaṇaṃ maryādāyā vyatikramaḥ |
atikopaśca mānaśca dāṃbhikatvaṃ kṛtaghnatā || 28 ||
[Analyze grammar]

atyaṃtaviṣayāsaktiḥ kārpaṇyaṃ śreṣṭhamatsaraḥ |
paradārāpaharaṇaṃ sādhukanyāvidūṣaṇam || 29 ||
[Analyze grammar]

parivittiḥ parīvettā yayā ca parividyate |
tayorddānaṃ ca kanyāyāstayoreva ca yājanam || 30 ||
[Analyze grammar]

putramitrakalatrāṇāmabhāve svāminastathā |
śiṣṭānāṃ caiva saṃnyāsaḥ sahajānāṃ tapasvinām || 31 ||
[Analyze grammar]

bhaṃgaśca dharmakṛtyānāṃ sahāyānāṃ vināśanam |
pīḍāmāśramasaṃsthānānnācarettvalpikāmapi || 32 ||
[Analyze grammar]

svabhṛtyaparivargasya paśudhānyadhanasya ca |
kupyadhānyapaśusteyamayācyānāṃ ca yācanam || 33 ||
[Analyze grammar]

gavāṃ kṣatriyaveśyānāṃ strīśūdrāṇāṃ viśeṣataḥ |
yajñārāmataḍāgānāṃ dārāpatyasya vikrayaḥ |
tīrthayātropavāsānāṃ vratāyatanakarmaṇām || 34 ||
[Analyze grammar]

strīdhanānyupajīvaṃti strībhiratyaṃtanirjitāḥ |
arakṣaṇaṃ ca nārīṇāṃ madyapastrīniṣevaṇam || 35 ||
[Analyze grammar]

ṛṇānāmapradānaṃ ca dhānyavṛddhyupajīvinām |
niṃditācca dhanādānamapaṇyānāṃ ca vikrayaḥ || 36 ||
[Analyze grammar]

viṣamāraṇamaṃtrāṇāṃ prayogo mūlakarmaṇām |
uccāṭanāvicāraśca garavidveṣaṇakriyā || 37 ||
[Analyze grammar]

jihvāsamupabhogārthaṃ yasyārambhaḥ svakarmasu |
mūlyenādhyāpayedyaśca mūlyenādhīyate ca ye || 38 ||
[Analyze grammar]

vrātyatā vratasaṃtyāgaḥ sarvāhāraniṣevaṇam |
asaddārābhigamanaṃ śuṣkatarkāvalaṃbanam || 39 ||
[Analyze grammar]

devāgnisādhusādhvīnāṃ niṃdā gobrāhmaṇasya ca |
pratyakṣaṃ vā parokṣaṃ vā rājñāṃ maṇḍalikāmapi |
duḥśīlā nāstikāḥ pāpāḥ sarvaśūnyasya vādinaḥ || 40 ||
[Analyze grammar]

parvakāle divā caiva viyonau paśuyoniṣu |
rajasvalānāṃ yonau ca maithunaṃ ca samācaret || 41 ||
[Analyze grammar]

strīputramitrasaṃprīte grāsānnacchedakāśca ye |
janasyā priyavaktāro dhūrtāḥ samayabhedinaḥ || 42 ||
[Analyze grammar]

bhettā taḍāgacakrāṇāṃ saṃkramāṇāṃ rathasya ca |
ekapaṃktisthitānāṃ ca pākabhedaṃ karoti yaḥ || 43 ||
[Analyze grammar]

ityetaiste narāḥ pāpairupapātakinaḥ smṛtāḥ |
yuktāstadūnakaiḥ kṣudraiḥ pāpaiḥ pāpatarāḥ smṛtāḥ || 44 ||
[Analyze grammar]

ye gobrāhmaṇakanyānāṃ svāmimitratapasvinām |
aṃtaraṃ yāṃti kāryeṣu te narā nārakāḥ smṛtāḥ || 45 ||
[Analyze grammar]

paraśriyā ye tapyaṃte ye paradravyasūcakāḥ |
paravyāpāraniratāḥ parastrīnaradūṣakāḥ || 46 ||
[Analyze grammar]

dvijāya duḥkhaṃ yaḥ kuryātprakārairbahubhiḥ sadā |
sevate yo dvijaḥ śūdrāṃ surāṃ jighrati kāmataḥ || 47 ||
[Analyze grammar]

ye pānābhiratāḥ krūrā ye ca hiṃsāpriyā narāḥ |
vittārthaṃ ye ca kurvaṃti dānayajñādikāṃ kriyām || 48 ||
[Analyze grammar]

goṣṭhāgnijalarathyāsu tarucchāyāmaṭheṣu ca |
tyajaṃtyamedhyaṃ puruṣā ārāmāyataneṣu ca || 49 ||
[Analyze grammar]

madyapānaratā nityaṃ gānavādyaratā narāḥ |
kelīkalābhujaṃgāśca raṃdhrānveṣaṇatatparāḥ || 50 ||
[Analyze grammar]

vaṃśeṣu kāśakāṣṭhaiśca śubhaiḥ śaṃkubhireva vā |
ye mārgānsamupaghnaṃti parastrīrāharaṃti ca || 51 ||
[Analyze grammar]

kūṭaśāsanahartāraḥ kūṭakarmakriyāratāḥ |
kūṭayuddhāśca śastreṇa kūṭasaṃvyavahāriṇaḥ || 52 ||
[Analyze grammar]

dhanuṣāṃ śalyaśastrāṇāṃ yaḥ kartā yaśca vikrayī |
nirdayo'tīva bhṛtyeṣu paśūnāṃ damakaśca yaḥ || 53 ||
[Analyze grammar]

mithyā pravadato vākyamākarṇayati yaḥ śanaiḥ |
svāmimitragurudrohī māyāvī capalaḥ śaṭhaḥ || 54 ||
[Analyze grammar]

ye bhāryāputramitrāṇi bālavṛddhakṛśāturān |
bhṛtyānatithibandhūṃśca prabādhante bubhukṣayā || 55 ||
[Analyze grammar]

yaḥ svayaṃ miṣṭamaśnāti viprāyānyatprayacchati |
vṛthāpākaḥ sa vijñeyo brahmavādiṣu garhitaḥ || 56 ||
[Analyze grammar]

niyamānsvayamādāya ye tyajaṃtyajiteṃdriyāḥ |
pravrajyāvāsino ye ca rahasyānāṃ ca bhedakāḥ || 57 ||
[Analyze grammar]

tāḍayaṃti ca vegādye śapaṃti ca muhurmuhuḥ |
durbalāṃśca na puṣṇaṃti punastānvāhayaṃti ca || 56 ||
[Analyze grammar]

pīḍayaṃtyatibhāreṇa sakṣatānvāhayaṃti ca |
sārddhayāmāduparitaḥ saṃyukteṣu ca bhuṃjate || 59 ||
[Analyze grammar]

ye bhagnakṣatarogārtānsvagorūpānbubhukṣayā |
na pālayaṃti yatnena te goptā nārakā narāḥ || 60 ||
[Analyze grammar]

vṛṣāṇāṃ vṛṣaṇānyeva pāpiṣṭhā gālayaṃti ye |
vāhayaṃti ca gāṃ vadhyāṃ te mahānārakāḥ smṛtāḥ || 61 ||
[Analyze grammar]

āśramaṃ samanuprāptaṃ kṣuttṛṣṇāśramapīḍitam |
ye'tithiṃ nābhimanyaṃte te vai nirayagāminaḥ || 62 ||
[Analyze grammar]

anāthaṃ vikalaṃ dīnaṃ bālaṃ vṛddhaṃ kṛśāturam |
nānukaṃpaṃti ye mūḍhāste yānti nirayārṇavam || 63 ||
[Analyze grammar]

ajāviko māhiṣikaḥ sāmudro vṛṣalīpatiḥ |
śūdraviṭkṣatravṛttiśca nārakī syāddvijādhamaḥ || 64 ||
[Analyze grammar]

śilpinaḥ kārukā vaidyā hemakārā naṭā dvijāḥ |
kṛtakaukṣeya sayuktāstathānye nārakāḥ smṛtāḥ || 65 ||
[Analyze grammar]

yaścoditamatikramya svecchayā vā haretkaram |
narake tu sa pacyeta yaśca daṃḍarucirbhavet || 66 ||
[Analyze grammar]

utkocakairadhikṛtaistaskaraiśca prapīḍyate |
yasya rājñaḥ prajā ruṣṭā pacyate narakeṣu saḥ || 67 ||
[Analyze grammar]

ye dvijāḥ pratigṛhṇaṃti nṛpasyānyāyavartinaḥ |
prayāṃti tepi ghorāṇi narakāṇi na saṃśayaḥ || 68 ||
[Analyze grammar]

pāradārikacaurāṇāṃ yatpāpaṃ pārthivasya tat |
bhavedarakṣatastasmādghorastasya pratigrahaḥ || 69 ||
[Analyze grammar]

acauraṃ cauravatpaśyeccoraṃ vā'caurarūpavat |
avicārya nṛpastasmāddhātayannarakaṃ vrajet || 70 ||
[Analyze grammar]

ghṛtatailānnapānāni madhumāṃsasurāsavam |
guḍekṣukṣāraśākāni dadhimūlaphalāni ca || 71 ||
[Analyze grammar]

tṛṇaṃ kāṣṭhaṃ puṣpapatramauṣadhaṃ kāṃsyabhājanam |
upānacchatraśakaṭamāsanaṃ śayanāṃbaram || 72 ||
[Analyze grammar]

tāmraṃ sīsaṃ trapuṃ kācaṃ śaṃkhādyaṃ ca jalodbhavam |
vārkṣaṃ vā vaiṇavādyaṃ vā gṛheṣūpaskarāṇi ca || 73 ||
[Analyze grammar]

ūrṇākārpāsakauśeyabhaṃgapaṭṭodbhavāni ca |
sthūlasūkṣmāṇi vastrāṇi ye ca lobhāddharaṃti ca || 74 ||
[Analyze grammar]

evamādīni cānyāni dravyāṇi vividhāni ca |
narakāṇi dhruvaṃ yāṃti narā vā nātra saṃśayaḥ || 75 ||
[Analyze grammar]

yadvā tadvā paradravyamapi sarṣapamātrakam |
apahṛtya naro yāti narakaṃ nātra saṃśayaḥ || 76 ||
[Analyze grammar]

evamādyai्rnaraḥ pāpairutkrāṃteḥ samanaṃtaram |
śarīraṃ yātanārthāya pūrvākāramavāpnuyāt || 77 ||
[Analyze grammar]

yamalokaṃ vrajettena śarīreṇa yamājñayā |
yamadūtairmahāghorairnīyamānaḥ suduḥkhitaḥ || 78 ||
[Analyze grammar]

tiryaṅmānuṣadehānāmadharmaniratātmanām |
dharmarājaḥ smṛtaḥ śāstā sughorairvividhairvadhaiḥ || 79 ||
[Analyze grammar]

vinayācārayuktānāṃ pramādātskhalitātmanām |
prāyaścitterguruḥ śāstā na ca tairdṛśyate yamaḥ || 80 ||
[Analyze grammar]

pāradārikacaurāṇāmanyāyavyavahāriṇām |
nṛpatiḥ śāsakasteṣāṃ pracchannānāṃ ca dharmarāṭ || 81 ||
[Analyze grammar]

tasmātkṛtasya pāpasya prāyaścittaṃ samācaret |
nābhuktasyānyathā nāśaḥ kalpakoṭiśatairapi || 82 ||
[Analyze grammar]

yaḥ karoti svayaṃ karma kārayedvāpi moda yet |
kāyena manasā vācā tasya cādhogatiḥ phalam || 83 ||
[Analyze grammar]

iti saṃkṣepataḥ proktāḥ pāpabhedāḥ sasādhanāḥ |
kathyate gatayaścitrā narāṇāṃ pāpakarmaṇām || 84 ||
[Analyze grammar]

vākkāyacittajanitairbahubhedabhinnaiḥ kṛtyaiḥ śubhāśubhaphalodayahetubhūtaiḥ || bhāsvatsureśabhuvanaṃ narakānanekānsaṃprāpnuvaṃti manujā manujeṃdracandra || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 5

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: