Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
gato yāgagṛhādanyanmaṇḍalāṃtaramāśritaḥ |
yajamānastathā nityaṃ karma kṛtvā yathāvidhi || 1 ||
[Analyze grammar]

paṃca devānnamaskṛtya tathā yajñeśvaraṃ harim |
saṃkalpaṃ ca tataḥ kṛtvā brāhmaṇānāmanujñayā || 2 ||
[Analyze grammar]

etasminpuṇyadeśe tu phalaṃ gotraśca vai yamaḥ |
vedavyāsādipraṇītaṃ yathāśāstranidarśanam || 3 ||
[Analyze grammar]

yathāyathā svatantroktaṃ puṇyā raṇyābhidhāyakam |
jalāśayapratiṣṭhāyāṃ kariṣye vidhivaddvijāḥ || 4 ||
[Analyze grammar]

yathāyathā ca kalpoktaṃ yathākuṇḍaṃ vidhānataḥ |
sādhivāsaṃ yathaivaikaḥ puṇyāraṇyavidhāyakaḥ || 5 ||
[Analyze grammar]

jalāśayapratiṣṭhāṃ ca kariṣye vidhivaddvijāḥ |
saṃkalpamevaṃ kṛtvā tu vṛddhiśrāddhaṃ samācaret || 6 ||
[Analyze grammar]

mātṛyāgaṃ puraskṛtya vṛddhiśrāddhaṃ samāpayet || 7 ||
[Analyze grammar]

bheryādighoṣeṇa sumaṃgalena padyaṃ likhedatra saṣoḍaśākṣaram |
indrādidikpālavarāyudhāni samullikhedeva diśi sthitāni || 8 ||
[Analyze grammar]

brahmeśānvarayetsarvānācāryaṃ tu viśeṣataḥ |
svarṇakuṃḍalayugmena tathā tāmrādibhājanaiḥ || 9 ||
[Analyze grammar]

nānāratnaiśca vastraiśca ācāryaṃ varayedbudhaḥ |
hemālaṃkārayugmaiśca vāsobhirvividharaipi || 10 ||
[Analyze grammar]

yathāmānaṃ yathāśakti yathābhivṛṇuyādbudhaḥ |
racitā yajamānena dhruvaṃ svastyastu te iti || 11 ||
[Analyze grammar]

tataḥ sarvauṣadhībhiśca yajamānaḥ sapatnikaḥ |
āpohiṣṭhetimantreṇa snāpayāmāsuraprajāḥ || 12 ||
[Analyze grammar]

yavagodhūmanīvāratilaśyāmākaśālayaḥ |
priyaṃguvrīhayaścāṣṭau sarvauṣadhigaṇaḥ smṛtaḥ || 13 ||
[Analyze grammar]

tataḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ |
sarvauṣadhyudakasnātaḥ snāpito vedapuṅgavaiḥ || 14 ||
[Analyze grammar]

brāhmaṇairabhyanujñātaḥ purohitapuraḥsaraḥ |
nānāmaṃgalaghoṣeṇa bherīpaṭahanisvanaiḥ || 15 ||
[Analyze grammar]

yajamānaḥ sapatnīkaḥ putrapautrasamanvitaḥ |
paścimaṃ dvāramāsādya praviśed yāgamaṇḍapam || 16 ||
[Analyze grammar]

carake pūjayedvighnaṃ gaṃgāṃ ca yamunāṃ tathā |
pārśvayoścārdhato lakṣmīṃ pratihāramanukramāt || 17 ||
[Analyze grammar]

vediṃ pradakṣiṇīkṛtya namaskuryādyathāvidhi |
upaviśya tatastasminbrāhmaṇānumate sthitaḥ || 18 ||
[Analyze grammar]

svasti vācyaṃ tataḥ kṛtvā paṃca devānprapūjayet |
bhūtotsādaṃ tataḥ kṛtvā vikirānvikiredbhuvi || 19 ||
[Analyze grammar]

apakrāmaṃtu ye bhūtā ye cāsminviprakārakāḥ |
yasmānno nāmni vartaṃte yajñamātraṃ pravartatām || 20 ||
[Analyze grammar]

pūjayedāsanaṃ paścātsvakīyaṃ puṣpacaṃdanaiḥ |
namonaṃtāsanāyeti tathā padmāsanāya ca || 21 ||
[Analyze grammar]

vimalāsanāya ca namo namaḥ sārāsanāya ca |
yogāsanāya ca namaḥ pṛthivyai nama ityapi || 22 ||
[Analyze grammar]

tato bhūmitale vāmahastaṃ dattvā paṭhennaraḥ |
pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā || 23 ||
[Analyze grammar]

tvaṃ ca dhāraya māṃ nityaṃ pavitramāsanaṃ kuru |
sūryāyārghyaṃ tato dattvā guruṃ natvā kṛtāñjaliḥ || 24 ||
[Analyze grammar]

devaṃ hṛtpadmake nītvā prāṇāyāmatrayaṃ caret |
tato'rcayedvighnarājamaiśānyāṃ ca ghaṭopari || 25 ||
[Analyze grammar]

gandhapuṣpaistathā vastrairnaivedyairvividhairapi |
gaṇānāṃ tveti maṃtreṇa brahmāṇaṃ tadanaṃtaram || 26 ||
[Analyze grammar]

ābrahmanniti ṛcā tadviṣṇoriti saṃsmaran |
vāsudevaṃ tataḥ paścādbalibhirgandhacaṃdanaiḥ || 27 ||
[Analyze grammar]

tato devaśarīraṃ tu navamāsādya triṃśatam |
vedyāśca paritaḥ sarvānsvesve sthāne yathākramam || 28 ||
[Analyze grammar]

tato rājādhirājena bhūtaśuddhiṃ samācaret |
tato budbudamadhye tu śvetapadmāsanasthitam || 29 ||
[Analyze grammar]

śuddhasphaṭikasaṃkāśaṃ śaṃkhakundendusaprabham |
kirīṭakuṇḍalayutaṃ sitaṃ paṃkajadhāriṇam || 30 ||
[Analyze grammar]

śuklamālyāṃbaraṃ śuklaṃ śuklagaṃdhānulepanam |
ahituṇḍāsanasthaṃ ca pāśahastaṃ mahābalam || 31 ||
[Analyze grammar]

stūyamānaṃ suragaṇaiḥ siddhagaṃdharvasevitam |
sucāruvadanaṃ devaṃ padmamālopaśobhitam || 32 ||
[Analyze grammar]

rājīvalocanaṃ nityaṃ nāgalokopaśobhitam |
makaragrāhakūrmādyairnānājalacarairvṛtam || 33 ||
[Analyze grammar]

jalāśayagataṃ devaṃ ciṃtayejjalaśāyinam |
tato nyāsaṃ prakurvīta pacāṃgatvāvaśobhitam || 34 ||
[Analyze grammar]

arghyapātraṃ tataḥ kṛtvā tribhāgajalapūritam |
aṣṭadhā mūlamaṃtraṃ ca japtvā tenodakena ca || 35 ||
[Analyze grammar]

āsanaṃ yāgavastūni prokṣayettena vāriṇā |
aruṇāya vidmahe tamoghnāya ca dhīmahi || 36 ||
[Analyze grammar]

tanno aruṇaḥ pracodayāditi snānaṃ samācaret |
tato gaṇeśamaiśānyāmāgneyyāṃ gurupādukām || 37 ||
[Analyze grammar]

dharmādharmādikānsarvāntsattvādīnatha cārcayet |
sūryasomajalādīnāṃ maṇḍalāni yathākramam || 38 ||
[Analyze grammar]

madhye śaktiṃ ca kṣīrodamanaṃtaṃ pṛthivīṃ tathā |
kūrmaṃ cādhāraśaktiṃ ca sumeruṃ mandaraṃ tathā || 39 ||
[Analyze grammar]

pañcatattvaṃ samabhyarcya sāṃgopāgamanaṃtaram |
tataḥ śvetaṃ ca kusumaṃ sākṣataṃ yogamāyayā || 40 ||
[Analyze grammar]

gṛhītvā pūrvavaddeśe sthāpayetkalaśopari |
āvāhanaṃ tataḥ kṛtvā mantreṇānena maṃtravit || 41 ||
[Analyze grammar]

ehyehi bhagavanvaruṇa eṣa yajñaḥ pravartate |
yajñabhāgaṃ gṛhāṇedaṃ tvāmevāvāhayāmyaham || 42 ||
[Analyze grammar]

evamāvāhya lokeśamaṣṭau mudrāḥ pradarśayet |
gāyatryā snāpayitvā tu dadyātpādyādikatrayam || 43 ||
[Analyze grammar]

puṣpāñjaliṃ tato dattvā mūlamaṃtreṇa deśikaḥ |
pūrvādipatramūleṣu dharmādīnpūjayedbudhaḥ || 44 ||
[Analyze grammar]

sattvādyāḥ pūjayettatra teṣāmeva varāṃganāḥ |
jñānaṃ dharmaṃ ca somaṃ ca rajaḥ sattvaṃ tamastathā || 45 ||
[Analyze grammar]

pūrvādipatramadhye tu grahānaṣṭau prapūjayet |
patrāgre lokapālānāmagnyā dīnāyudhāṃstathā || 46 ||
[Analyze grammar]

karṇikādakṣiṇe pūrvaṃ vāme cāpi śacīpatim |
pūrvapatre tu brahmāṇaṃ pūjayetsitapaṅkajaiḥ || 47 ||
[Analyze grammar]

nairṛtye varuṇa syātha madhye'naṃtaṃ prapūjayet |
pīṭhamantreṣu pūrvādibrahmāṇaṃ ca śivaṃ tathā || 48 ||
[Analyze grammar]

viṣṇuṃ cāpi gaṇeśaṃ ca pṛthivīṃ gaṃdhacandanaiḥ |
japenmantraṃ sāṣṭaśataṃ sahasraṃ vijapedbudhaḥ || 49 ||
[Analyze grammar]

jānubhyāmavanīṃ gatvā vijayākhyastavaṃ paṭhet |
īśānādipīṭhakoṇeṣu kamalāmaṃbikāṃ tathā || 50 ||
[Analyze grammar]

nairṛtyāṃ viśvakarmāṇaṃ vāyavye tu sarasvatīm |
pūrvādidvāradeśe tu marutaṃ cāvahādikam || 51 ||
[Analyze grammar]

āvahaṃ pravahaṃ caiva tathaivodvahasaṃvahau |
vinyasetpaścime dvāri nivahaṃ ca parīvaham || 52 ||
[Analyze grammar]

vinyaseduttaradvāri marutaṃ ca parābhavam |
āgneyādiṣu koṇeṣu bahiṣpīṭhaṃ tato jayet || 53 ||
[Analyze grammar]

piśācānrākṣasānbhūtānvetālāṃśca tathā kramāt |
kṣobhakaḥ kāmarūpaśca saubhadro marutastathā || 54 ||
[Analyze grammar]

gomukho nandabhadraśca dvijihvo malinastathā |
hastikarṇo viśālākhyaḥ saptarakṣogaṇaḥ smṛtaḥ || 55 ||
[Analyze grammar]

bhūmido varadaścaiva jayaṃtaḥ kṣobhakastathā |
vivasvaṃtaḥ sudaṃtaśca ete bhūtagaṇāḥ smṛtāḥ || 56 ||
[Analyze grammar]

aṃgado nīlakarṇo'sau vasaṃto yāvakastathā |
ghorarūpā mahākāyaḥ vetālāśca prakīrtitāḥ || 57 ||
[Analyze grammar]

gaṃdhapuṣpākṣatairbhaktaṃ sarve devā grahādayaḥ |
dhyānavarṇānurūpeṇa pūjanīyāḥ prayatnataḥ || 58 ||
[Analyze grammar]

dhyāyedādityamāraktaṃ raktapadmāsanasthitam |
raktāṃbaradharaṃ raktaṃ raktamālyānulepanam || 59 ||
[Analyze grammar]

yavavidrumasaṃkāśaṃ siṃdūrāruṇasaprabham |
ākṛṣṇeneti maṃtreṇa sthāpayetkalaśopari || 60 ||
[Analyze grammar]

ihāgaccheti cāvāhya pādyārghyaiśca pṛthagvidhaiḥ |
gaṃdhapuṣpādibhirbhaktyā pūjayettaṃ yathāvidhi || 61 ||
[Analyze grammar]

baliṃ ca lohitaṃ dadyātpāyasaṃ dadhikhaṃḍakam |
ghṛtaliptaṃ ca śālyannaṃ patākāṃ raktavarṇikām || 62 ||
[Analyze grammar]

śvetāṃbaradharaṃ śvetaṃ śuklagaṃdhānu lepanam |
dvibhujaṃ varadaṃ devaṃ gadāhastaṃ mahābalam || 63 ||
[Analyze grammar]

nānābharaṇasaṃpannaṃ siddhagaṃdharvasevitam |
śuklapadmāsanasthaṃ cāśvaṃ dadyācchvetabhūṣitam || 64 ||
[Analyze grammar]

imaṃ devā iti maṃtreṇa sthāpayetpūrvadigdale |
sitavastraiśca puṣpaiśca śuklamālyānulepanaiḥ || 65 ||
[Analyze grammar]

pāyasaiḥ śvetabalibhirdadhibhaktaṃ nivedayet |
dhūpaiḥ śvetapatākābhirnaivedyairvividhairapi || 66 ||
[Analyze grammar]

raktamālyāṃbaraṃ devaṃ raktābharaṇabhūṣitam |
sucārunayanaṃ raktaṃ raktapadmāsanasthitam || 67 ||
[Analyze grammar]

kirīṭakuṃḍaladharaṃ meṣakaṃṭhaṃ caturbhujam |
varadaṃ yajñanāśaṃ ca śūlaśaktigadādharam || 68 ||
[Analyze grammar]

sarvakāmapradaṃ devaṃ siddhagaṃdharvasevitam |
ciṃtayetparayā bhaktyā maṃgalaṃ dharaṇīsutam || 69 ||
[Analyze grammar]

agnimīḷetimaṃtreṇa sthāpayedagnidigdale |
pūjayedraktapuṣpaiśca raktamālyānulepanaiḥ || 70 ||
[Analyze grammar]

dhūpai raktapatākābhirguḍabhaktanive danaiḥ |
atasīpuṣpasaṃkāśaṃ karṇikārasamaprabham || 71 ||
[Analyze grammar]

rauhiṇeyaṃ mahākāyaṃ nīlanīrajalocanam |
praśāṃtavadanaṃ devaṃ pītavastraṃ caturbhujam || 72 ||
[Analyze grammar]

khaṅgacarmadharaṃ tadvadgadāparaśudhāriṇam |
padmāsanagataṃ devaṃ pītapadmāsanasthitam || 73 ||
[Analyze grammar]

nānābharaṇasaṃpūrṇaṃ mṛgendravaravāhanam |
udbudhyasveti maṃtreṇa yā myāṃ tu sthāpayedbudham || 74 ||
[Analyze grammar]

pūjayedgandhapuṣpādyaiḥ pītagaṃdhānulepanaiḥ |
vastraiḥ pītapatākābhirbalibhiḥ kṛśarānvitaiḥ || 75 ||
[Analyze grammar]

pītavarṇaṃ guruṃ dhyāyetpītapadmāsanasthitam |
pītābharaṇasaṃpannaṃ pītavastraṃ caturbhujam || 76 ||
[Analyze grammar]

varadaṃ daṃḍahastaṃ ca sākṣasūtrakamaṃḍalum |
pūjyamānaṃ sugaṃdharvaiḥ sendrairdevagaṇairapi || 77 ||
[Analyze grammar]

bṛhaspataya iti maṃtreṇa nairṛtyāṃ diśi saṃsthitam |
pītacandanagaṃdhaiśca pītavastrādibhūṣaṇaiḥ || 78 ||
[Analyze grammar]

dhūpaiḥ pītapatākābhiḥ pītodakanivedanaiḥ |
pūjayetparayā bhaktyā puraṃdarapurohitam || 79 ||
[Analyze grammar]

dhyāyecchukraṃ bhṛgusutaṃ śvetapadmāsanasthitam |
caturbhujaṃ mahākāyaṃ varadaṃ daṃḍadhāriṇam || 80 ||
[Analyze grammar]

mahābāhuṃ viśālākṣaṃ sākṣasūtrakamaṃḍalum |
stūyamānaṃ muniśreṣṭhaiḥ sevitaṃ daityapuṅgavaiḥ || 81 ||
[Analyze grammar]

siṃhāsanagataṃ devaṃ nīlendīvaralocanam |
vilasatpuṇḍarīkasya mālābhirupaśobhitam || 82 ||
[Analyze grammar]

nānādaityendraputrāṃśca pāṭhayantaṃ muhurmuhuḥ |
nānāśastrāstracaturaṃ nānāśāstraviśāradam || 83 ||
[Analyze grammar]

evaṃ dhyātvā bhṛguśreṣṭhaṃ japannannātparisrutam |
manasā bhaktiyuktena sthāpayetpaścime dale || 84 ||
[Analyze grammar]

sitacaṃdanavastraiśca dhūpamālyānulepanaiḥ |
dhūpaiḥ śvetapatākābhiḥ saktubhiḥ kṣīrasaṃyutaiḥ || 85 ||
[Analyze grammar]

pūjayetparayā bhaktyā puṃḍarīkākṣatairapi |
dhyāyetsauriṃ caturbāhuṃ śūlahastaṃ varapradam || 86 ||
[Analyze grammar]

indranīlanibhaṃ śyāmaṃ divya bāṇadhanurdharam |
indīvarāsanasthaṃ ca sarojavarasaprabham || 87 ||
[Analyze grammar]

nīlāṃbaradharaṃ nīlapadmamālopaśobhitam |
ghorarūpaṃ mahākāyaṃ chāyāhṛdayanandanam || 88 ||
[Analyze grammar]

śannodevīti maṃtreṇa vāyavyāṃ diśi vinyaset |
kṛṣṇacaṃdanavastraiśca kṛṣṇamālyānulepanaiḥ || 89 ||
[Analyze grammar]

dhūpairnīlapatākābhirbalibhirmāṣamiśritaiḥ |
dhūmravarṇaṃ sadā ketuṃ gadāhastaṃ varapradam || 90 ||
[Analyze grammar]

dvibhujaṃ bhīmakāyaṃ ca dhūmrākṣaṃ dhūmravāsasam |
ketuṃ kṛṇvanniti mantreṇa aiśā nyāṃ sthāpayeddiśi || 91 ||
[Analyze grammar]

dhūmravarṇaiśca mālyaiśca dhūmragaṃdhānulepanaiḥ |
dhūmradhūmrapatākābhirbalibhirmāṣamiśritaiḥ || 92 ||
[Analyze grammar]

pūjayetparayā bhaktyā ketuṃ sarvārthasiddhidam |
lokapālānahaṃ vakṣye sarvasiddhipradāyakān || 93 ||
[Analyze grammar]

yeṣu pūjitamātreṣu nālabhyaṃ vidyate kvacit |
devarājaṃ tato dhyāyetpuṣpabāṇacayaprabham |
dvibhujaṃ pītasaṃkāśaṃ nīlendīvaralocanam || 94 ||
[Analyze grammar]

raktotpaladharaṃ tadvatpītavāsasamanvitam |
cāmarāsaktahastaiśca kanyāratnaiśca śobhitam || 95 ||
[Analyze grammar]

indrāṇīṃ ciṃtayedvāme utpaladvayadhāriṇīm |
evaṃ saṃpūjayedbhaktyā surarājaṃ jagatprabhum |
trātāramiti mantreṇa sthāpayetkarṇikottare || 96 ||
[Analyze grammar]

pūjayetparayā bhaktyā dhṛpagaṃdhānulepanaiḥ |
nānāvidhopahāraiśca patākābhirdhvajairapi || 97 ||
[Analyze grammar]

baliṃ kṣīrānvitaṃ dadyānmodakaṃ sitaśarkarām |
uttaptasvarṇasaṃkāśaṃ vītihotraṃ caturbhujam || 98 ||
[Analyze grammar]

ardhacandrasamasthaṃ ca ajavāhanamuttamam |
jvālāvitānasaṃraktaṃ mūrdhni saptaśikhānvitam || 99 ||
[Analyze grammar]

varadaṃ vibhayaṃ mālāṃ dakṣe sūtraṃ kamaṇḍalum |
trinetraṃ raktanayanaṃ jaṭāmukuṭamaṃḍitam || 100 ||
[Analyze grammar]

nānābharaṇasaṃpannaṃ siddhagandharvasevitam |
agnijihveti maṃtreṇa snāpayedagnidigdale || 101 ||
[Analyze grammar]

pūjayedraktapuṣpaiśca raktamālyānulepanaiḥ |
dhūpai raktapatākābhirbalibhiḥ pāyasairapi || 102 ||
[Analyze grammar]

nīlāñjanacayaprakhyaṃ nīlasiṃhāsanasthitam |
mahāmahiṣamārūḍhaṃ daṃḍapāśadhara vibhum || 103 ||
[Analyze grammar]

karālavadanaṃ bhīmaṃ jvālā ghūrṇitalocanam |
ghoradaṃṣṭrākarālaiśca kiṃkarāṇāṃ gaṇairvṛtam |
mahiṣaṃ ciṃtayedvāme citraguptaṃ ca dakṣiṇe || 104 ||
[Analyze grammar]

acchīyasa iti maṃtreṇa sthāpayedyamadigdale |
pūjayetparayā bhaktyā dharmarājaṃ jagadgurum |
rākṣasendraṃ mahākāyaṃ kṛṣṇavarṇaṃ dvibāhukam || 105 ||
[Analyze grammar]

nānābharaṇasaṃpannaṃ khaṅgahastaṃ mahāba lam |
varamuktāvimānasthaṃ ghorarūpaṃ jaleśvaram || 106 ||
[Analyze grammar]

eṣa ta iti maṃtreṇa nairṛtyāṃ sthāpayeddiśi |
kṛṣṇacandanavastraiśca kṛṣṇamālyānulepanaiḥ || 107 ||
[Analyze grammar]

dhūpaiḥ kṛṣṇapatākābhirbalibhirmāṣamiśritaiḥ |
śuddhasphaṭikasaṃkāśaṃ śaṃkhakundendusaprabham || 108 ||
[Analyze grammar]

dvibhujaṃ pāśahastaṃ ca sundarāṅgaṃ varapradam |
varuṇasyeti maṃtreṇa sthāpayetpaścime dale || 109 ||
[Analyze grammar]

sitacandanadhūpaiśca patākābhirdhvajairapi || 110 ||
[Analyze grammar]

samīraṇaṃ kuñjaravarṇasannibhaṃ mṛgādhirūḍhaṃ dvibhujaṃ dvinetram |
dhvajāṃbaraṃ cāpi dadhānamekaṃ nīlāṃbaraṃ meghagaṇairvṛtaṃ ca || 111 ||
[Analyze grammar]

nīlacandanavastraiśca nīlamālyānulepanaiḥ |
pūjayetparayā bhaktyā patākābhirdhvajairapi || 112 ||
[Analyze grammar]

dhūpairnīlapatākābhirbalibhiḥ pāyasairapi || 113 ||
[Analyze grammar]

dhyāyeddvinetraṃ dvibhujaṃ dhaneśaṃ pītāṃbaraṃ vai naravāhanaṃ ca |
gadādharaṃ bhaktavarapradaṃ ca āvāhayeduttarapadmapatre || 114 ||
[Analyze grammar]

gandhacaṃdanavastraiśca pītamālyānulepanaiḥ || 115 ||
[Analyze grammar]

dhūpaiḥ pītapatākābhirbalibhiḥ pāyasairapi || 116 ||
[Analyze grammar]

snigdhakarpūrasaṃkāśaṃ tuṣārakiraṇaprabham |
triśūlatumburudharaṃ tathābhayavarapradam || 117 ||
[Analyze grammar]

uttaṃgavṛṣabhārūḍhaṃ trinetraṃ bhasmabhūṣitam |
kapālamālinaṃ tadvatkhaṇḍeṃdukṛtaśekharam || 118 ||
[Analyze grammar]

evaṃ dhyātvā maheśānaṃ sthāpayedīśadigdale || 119 ||
[Analyze grammar]

pūjayetparayā bhaktyā bhakṣyabhojyairanekaśaḥ || 120 ||
[Analyze grammar]

sitadhvajapatākābhirbalibhiḥ pāyasādibhiḥ |
tvamīśāna iti maṃtreṇa ṛṣiṃ chandaḥ samīrayan || 121 ||
[Analyze grammar]

brahmāṇaṃ raktagaurāgaṃ śoṇa padmasamaprabham |
rājīvalocanaṃ tadvatpadmagarbhasamaprabham || 122 ||
[Analyze grammar]

padmāsanasthitaṃ tadvacchvetavastraṃ caturbhujam |
caturmukhaṃ suraśreṣṭhaṃ meghagambhīranisvanam || 123 ||
[Analyze grammar]

rājahaṃsasamāyuktaṃ vimānavarasaṃsthitam |
sruksruvau dakṣiṇe haste vāme daṃḍaṃ kamaṇḍalum || 124 ||
[Analyze grammar]

kurvāṇamiva lokāṃstrīnsiddhagandharvasevitam |
ājyasthālīṃ tathaivāgre kuśāṃśca samidhaṃ tathā || 125 ||
[Analyze grammar]

vāmapārśve tu sāvitrīṃ dakṣiṇe tu sarasvatīm |
ābrahmanniti maṃtreṇa sthāpayetpūrva digdale || 126 ||
[Analyze grammar]

nānābhakṣyopacāraiśca pūjayedgaṃdhacandanaiḥ |
dhūpaiḥ śvetapatākābhirbalibhiścājyapāyasaiḥ || 127 ||
[Analyze grammar]

anantaśuklavarṇābhaṃ pītavastraṃ caturbhujam |
śaṃkhacakragadāpadmadhāriṇaṃ jagadīśvaram || 128 ||
[Analyze grammar]

ādhārabhūtaṃ jagatāṃ svarṇayajñopavītinam |
nānābharaṇasampannaṃ phaṇāśatasamanvitam || 129 ||
[Analyze grammar]

oṃ namostviti maṃtreṇa sthāpayedvaruṇāṃtare |
pūjayedbhakṣyabhojyaiśca dīpagandhānulepanaiḥ || 130 ||
[Analyze grammar]

dhūpaiḥ śvetapatākābhirbalibhiścaiva nirmitaiḥ |
tato maṇḍalapūrve tu brahmāṇaṃ pītavāsasam || 34 ||
[Analyze grammar]

caturbhujaṃ caturvaktraṃ sruvahastaṃ varapradam |
bibhrataṃ ca śrutaṃ tadvattathā daṃḍakamaṇḍalū || 132 ||
[Analyze grammar]

ābrahmanniti mantreṇa pūjayedgandhacandanaiḥ |
dakṣiṇe tryaṃbakaṃ dhyāyecchūlakhaṭvāṃdhāriṇam || 133 ||
[Analyze grammar]

varadaṃ ḍamarudharaṃ nāgayajñopavītinam |
nibaddha jṛṭacandrārdhaṃ śuddhasphaṭikasannibham || 134 ||
[Analyze grammar]

kapālamālinaṃ devaṃ bhujaṃgābharaṇānvitam |
trinetraṃ kundasaṃkāśaṃ bhūtapretagaṇairvṛtam || 135 ||
[Analyze grammar]

tryaṃbakaṃ ceti mantreṇa pūjayenmadhupāyasaiḥ |
atasīpuṣpasaṃkāśaṃ hārakeyūrabhūṣitam || 136 ||
[Analyze grammar]

nānābharaṇasaṃpannaṃ pītavastraṃ caturbhujam |
dakṣiṇe ca gadāṃ cakraṃ vāme śaṃkhaṃ sapadmakam || 137 ||
[Analyze grammar]

śriyā dakṣiṇato vāme sarasvatyā samanvitam |
tadviṣṇoriti maṃtreṇa sthāpayetpaścime tataḥ || 138 ||
[Analyze grammar]

pūjayedgandhapuṣpādyaiḥ pāyasena ghṛtena ca |
gaṇeśaṃ tu caturbāhuṃ vyālayajñopavītinam || 139 ||
[Analyze grammar]

gajendravadanaṃ devaṃ śvetavastraṃ caturbhujam |
paraśuṃ laguḍaṃ vāme dakṣiṇe daṃḍamutpalam || 140 ||
[Analyze grammar]

mūṣakasthaṃ mahākāyaṃ śaṅkhakundeṃdusaprabham |
yuktaṃ buddhikubuddhibhyāmekadaṃtaṃ bhayāpaham || 141 ||
[Analyze grammar]

nānābharaṇasaṃpannaṃ sarvāpattivināśanam |
gaṇānāṃ tviti mantreṇa vinyaseduttare dhruvam || 142 ||
[Analyze grammar]

uttaptajāṃbūnadahemasannibhāṃ lakṣmīṃ sarojāsanasaṃsthitāṃ śubhām |
vāme sarojaṃ dadhatīṃ tathaiva haste ca dakṣe dhṛtacāmarāṃ ca || 143 ||
[Analyze grammar]

śrīśca teti ca mantreṇa aiśānyāṃ maṃḍalādbahiḥ |
sthāpayetpūjayedbhaktyā sitacandana paṅkajaiḥ || 144 ||
[Analyze grammar]

modakaṃ paramānnaṃ ca yavakṣīraṃ nivedayet || 145 ||
[Analyze grammar]

tato devīmaṃbikāṃ divyarūpāṃ brahmeṃdrādyaiḥ stūyamānāṃ trinetrām |
siṃheśasthāṃ taptajāṃbūnadābhāṃ candrārddhenābaddhamauliṃ jaṭābhiḥ || 146 ||
[Analyze grammar]

divyairvastrairbāhubhiḥ sāgralambairdivyairmālyairbhūṣaṇaiḥ svairupetām |
brahmeṃdrādyairdurjayāṃ māhiṣāsyaṃ tīkṣṇairastrairdānavaṃ mardayaṃtīm || 147 ||
[Analyze grammar]

śūlaṃ tīkṣṇaṃ bāṇaśaktī ca tīkṣṇe khaḍgaṃ tīkṣṇaṃ bibhratīṃ dakṣiṇena |
cāpaṃ pāśaṃ kheṭakaṃ cāṃkuśaṃ ca ghaṇṭāṃ vāme bibhratīṃ vai kuṭhāram || 148 ||
[Analyze grammar]

śiraśchedādardhajātaṃ kabandhaṃ khaḍgaṃ tīkṣṇaṃ bibhratīṃ daityarājam |
nāgaiḥ pāśairveṣṭayitvā samaṃ tācchūlenainaṃ nighnatīṃ dehamadhye || 149 ||
[Analyze grammar]

sendrairdevaiḥ stūyamānāṃ suveṇīṃ gaṃdharvādyaiḥ siddhasaṃghaiśca sevyām |
nānāvastrairbhūṣaṇairdīpyamānāṃ dhyāyeddevīmaṃbikāmujvalaṃtīm || 150 ||
[Analyze grammar]

vastrairmālyairyakṣadhūpairvitānairbhakṣyairbhojyairmodakaiḥ pāyasaiśca |
māṃsaiḥ piṣṭaiśchāgalāḍhyairaśeṣaiḥ pūjyā devī caṃḍikā'bhīṣṭadā ca || 151 ||
[Analyze grammar]

śyāmāṃ ca pṛthivīṃ dhyāyetpaṃkajadvayadhāriṇīm || 152 ||
[Analyze grammar]

maṇḍūkasthāṃ dvibhujāṃ syonā pṛthivīti cārcayet |
nairṛtyāṃ viśvakarmāṇaṃ dvibhujaṃ ṭaṃkadhāriṇam || 193 ||
[Analyze grammar]

utpalaṃ dakṣiṇe haste padmasthaṃ pītavāsasam |
evaṃ dhyātvā tato brahmanniti maṃtreṇa pūjayet || 154 ||
[Analyze grammar]

svasthāṃ sarasvatīṃ dhyāyedvaradābhayadāyinīm |
pītavastrāṃ sumukuṭāṃ devagandharvasevitām || 155 ||
[Analyze grammar]

yāmadhā iti mantreṇa pūjayetsitacaṃdanaiḥ |
baliṃ śveta caruṃ dadyātkṛśaraṃ yāvakaṃ tathā || 156 ||
[Analyze grammar]

sthāpayedvāmadigbhāge kuṃdapuṣpaiḥ prapūjayet |
pūrvādidvāradeśe tu pūjayecca marudgaṇaiḥ || 157 ||
[Analyze grammar]

agnyādiṣu ca koṇeṣu bahirbhūtānsamācaret |
piśācā rākṣasā bhūtā vetālakapijātayaḥ || 158 ||
[Analyze grammar]

nirṇāsāścaiva te sarve raudrā vikṛtarūpiṇaḥ |
tato maṇḍala madhye tu vāruṇaṃ pūrvavartmanā || 159 ||
[Analyze grammar]

pūrayetkalaśe tatra suvarṇādivinirmitam |
kūrmaṃ kūrmākṛtiṃ kuryācchuddhasvarṇena sattamāḥ || 160 ||
[Analyze grammar]

bṛhatparva pramāṇena rājatasya ca durlabham |
pādaṃ pādena mānena aṃgulaṃ parimaṇḍalam || 161 ||
[Analyze grammar]

prauṣṭhīmatsyaṃ tathā kuryātkulīraṃ tāmranirmitam |
tenaikasya vinirmāṇaṃ dvyaṃgulāyāmavistṛtam || 162 ||
[Analyze grammar]

tathā mānena maṇḍūkaṃ tāṃ bhūmiṃ munisattamāḥ |
śiśumāraṃ ca vai samyaktolakadvayanirmitam || 163 ||
[Analyze grammar]

aṃgulatrayadīrghaṃ ca yathā tasyākṛtirbhavet |
sitacandanavastraiśca pūjanīyāḥ samaṃtataḥ || 164 ||
[Analyze grammar]

yāvakaiśca viśeṣeṇa bahumaṃtraviśāradān |
bahvṛcau pūrvamatsyārthe dakṣiṇe tu yajurvidau || 165 ||
[Analyze grammar]

sāsanau paścime cātha uttare'tharvaṇau smṛtau |
jayadhvamiti tānbrūyāddhotṛkānpunareva hi || 166 ||
[Analyze grammar]

sthāpayitvā pṛthaksūtre sarpaṃ ca mātaruddīpameva ca |
pañcāṃgaṃ śivasūktaṃ ca yathā viṣṇorharasya ca || 167 ||
[Analyze grammar]

jayāgrataḥ puruṣasūktamadbhyaḥ saṃbhūtameva ca |
āśuḥ śiśānamārabhya vayaṃ moṣāṃgarudrake || 168 ||
[Analyze grammar]

yajjāgrataścāgneśca viṣṇorarāṭameva ca |
samastādhyāyarudreṇa śatarudrākhyamīritam || 169 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 19

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: