Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
evaṃ strīṣu manuṣyāṇāṃ vṛttiruktā samāsataḥ |
sāmprataṃ ca manuṣyeṣu strīṇāṃ samupadiśyate || 1 ||
[Analyze grammar]

samyagārādhanātpuṃsāṃ ratirvṛttiśca yoṣitaḥ |
putrāḥ svargādyadṛṣṭaṃ ca tasmādiṣṭo hi tadvidhiḥ || 2 ||
[Analyze grammar]

kartavyaṃ nāma yatkiñcitsarvaṃ 1 vidhimapekṣate |
vyaktimāyāti vaiphalyaṃ tadevārabdhamanyathā || 3 ||
[Analyze grammar]

vidhyapekṣīṇi sarvāṇi kāryāṇyaviphalānyapi |
hetubhūtāstrivargasya mahārambhā viśeṣataḥ || 4 ||
[Analyze grammar]

sarvasādhyāvidhijñānamāgamaikanibandhanam |
sādhyaṃ dṛṣṭamadṛṣṭaṃ ca dvayaṃ vidhiniṣedhayoḥ || 5 ||
[Analyze grammar]

śāstrādhikāro na strīṇāṃ na granthānāṃ ca dhāraṇe |
tasmādihānye manyante tacchāsanamanarthakam || 6 ||
[Analyze grammar]

āgamaikakriyāyoge strīṇāmadhyadhikāritā |
mṛte bhartari sādhvī syādityādau smṛtibhāṣitam || 7 ||
[Analyze grammar]

tasmātkāryamakāryaṃ vā vijñāya prabhurāgamāt |
guṇadoṣeṣu tāḥ samyakchāsti rājā prajā iva || 8 ||
[Analyze grammar]

satyeva pramadāḥ kāścidviśeṣādhigatāgamāḥ |
yattu śāstrādhikāritvaṃ vacanaṃ syānnirarthakam || 9 ||
[Analyze grammar]

kecidvedavido viprāḥ kṛtyairveṣakriyāparāḥ |
tathāpi 4 jātimātreṇa ta evātrādhikāriṇaḥ || 10 ||
[Analyze grammar]

kriyante vedaśāstrajñaiḥ prayogāḥ śāstralaukikāḥ |
sthitameṣāmadūre'pi śāstrameva nibandhanam || 11 ||
[Analyze grammar]

vyādhadhīvaragopālaprabhṛtīnāṃ ca dṛśyate |
viṣṭyaṃ gārakasauryādidinānāṃ parivarjanam || 12 ||
[Analyze grammar]

gamyāgamyādikāryeyaṃ niyatācārasaṃsthitiḥ |
lokānāṃ śāstravākyānāṃ prāṇāḥ sveṣṭanibandhanāḥ || 13 ||
[Analyze grammar]

tasmāccaturṇāṃ varṇānāmāśramāṇāṃ ca sarvaśaḥ |
mukhyagauṇādibhedānāṃ jñeyā śāstrādhikāritā || 14 ||
[Analyze grammar]

paurvāparyaṃ tu vijñātumaśakyaṃ lokaśāstrayoḥ |
tacchāstrameva mantavyaṃ yathā karmaśarīravat || 15 ||
[Analyze grammar]

āgame ca purāṇe ca dvidhaiva nāstikagraham |
mārgaṃ mahadbhirācīrṇaṃ prapadyetāvikalpadhīḥ || 16 ||
[Analyze grammar]

mūlaṃ gṛhasthadharmāṇāṃ yasmānnāryaḥ pativratāḥ |
tasmādāsāṃ pravakṣyāmi bharturārādhane vidhim || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 9

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Like what you read? Consider supporting this website: