Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
kartavyaṃ yadgṛhasthena tadidānīṃ nibodhata |
gadato dvijaśārdūla vistarācchāstratastathā || 1 ||
[Analyze grammar]

vaivāhike'gnau kurvīta gṛhyaṃ karma yathāvidhi |
śubhadeśāśrayaścaiva patnī vaivāhikī gṛhe || 2 ||
[Analyze grammar]

svāśrayeṇa vinā śakyaṃ na yasmādrakṣaṇādikam |
vittānāmiva dārāṇāmatastadvidhirucyate || 3 ||
[Analyze grammar]

hetavo hi trivargasya viparītāstu1 mānada |
arakṣaṇādbhavantyasmādamīṣāṃ rakṣaṇaṃ matam || 4 ||
[Analyze grammar]

nisargātpuṃsyasantoṣādguṇadoṣavimarṣataḥ |
duṣṭānāṃ cāpi saṃsargādrakṣyā eva ca yoṣitaḥ || 5 ||
[Analyze grammar]

puruṣasthānaveśmāni trividhaṃ prāhurāśrayam |
vittānāṃ rakṣaṇādyarthamapūrvādhigamāya ca || 6 ||
[Analyze grammar]

kulīno nītimānprājñaḥ satyasandho dṛḍhavrataḥ |
vinīto dhārmikastyāgī2 vijñeyaḥ puruṣāśrayaḥ || 7 ||
[Analyze grammar]

nagare kharvaṭe kheṭe grāme cāpi kramāgate |
yātrāvaśādvā nivaseddhārmikādyajanānvite || 8 ||
[Analyze grammar]

guruṇānumatastatra grāmaṇyādijanena vā |
prativeśmādyabādhena śuddhaṃ kuryānniveśanam || 9 ||
[Analyze grammar]

dvāracatvaraśālānāṃ 1 sarvakārukaveśmanām |
dyūtasūnāsurāveśanaṭarājānujīvinām || 10 ||
[Analyze grammar]

pākhaṇḍadevavīthīnāṃ rājamārgakulasya ca |
dūrātsuguptaṃ kartavyā jīvikā vibhavocitā || 11 ||
[Analyze grammar]

sāpidhānaikaniṣkāśaṃ śuddhapṛṣṭaṃ samantataḥ |
sadvṛttāptajanākīrṇamaduṣṭaprātiveśikam || 12 ||
[Analyze grammar]

prāgudakpravaṇe deśe vāstuvidyāvidhānataḥ |
pravibhaktakriyākāñkṣaṃ sarvartukamanoharam || 13 ||
[Analyze grammar]

arcāsnānodakāgāragoṣṭhāgāramahānasaiḥ |
yuktaṃ govājiśālābhiḥ sadāsībhṛtyakāśrayaiḥ || 14 ||
[Analyze grammar]

bahirantaḥ purastrīkaṃ sarvopakaraṇairyutam |
vibhaktaśayanoddeśamāptavṛddhairadhiṣṭhitam || 15 ||
[Analyze grammar]

arakṣaṇāddhi dārāṇāṃ varṇasaṅkarajādayaḥ |
dṛṣṭā hi bahavo doṣāstasmādrakṣyāḥ sadā striyaḥ || 16 ||
[Analyze grammar]

na hyāsāṃ pramadaṃ dadyānna svātantryaṃ na viśvaset |
viśvastavacca ceṣṭeta nyāyyaṃ bhartsanamācaret || 17 ||
[Analyze grammar]

nādhikāraṃ kvaciddadyādṛte pākādikarmaṇaḥ |
strīṇāṃ grāmīṇavattā hi bhogāyālaṃ suśāsitā || 18 ||
[Analyze grammar]

nityaṃ tatkarmayogena tāḥ kartavyā nirantarāḥ |
ityevaṃ sarvadā vyāpteḥ syādavidyanirāśrayā || 19 ||
[Analyze grammar]

daurgatyamatirūpaṃ1 cāpyasatsaṅgaḥ svatantratā |
pānāśanakathāgoṣṭhīpriyatvākarmaśīlatā2 || 20 ||
[Analyze grammar]

kuhakekṣaṇikāmuṇḍābhikṣukīsūtikādibhiḥ |
goprasaṅgaistathā3 sadbhirliṅgiyācakaśilpibhiḥ || 21 ||
[Analyze grammar]

saṃvāhodyānayātrāsūdyāneṣvāmantraṇādiṣu |
prasaṅgastīrthayātrārthaṃ dharmeṣu prakaṭeṣu ca || 22 ||
[Analyze grammar]

viprayogaḥ sadā bhartrā tajjñātikulaniḥsvatā |
amādhuryakadaryatve bhṛśaṃ puṃsāṃ ca vācyatā || 23 ||
[Analyze grammar]

atikrauryamatikṣāntiratyantābhītipātanam |
strībhirjitatvamatyarthaṃ satyaṃ tāstāḥ sadoṣatāḥ || 24 ||
[Analyze grammar]

strīṇāṃ4 patyuradhīnatvātpumāneva hi nindyate |
bhartureva hi tajjāḍyaṃ yadbhṛtyānāmayogyatā || 25 ||
[Analyze grammar]

tasmādyathoditāsvetā rakṣyāḥ śāsanatāḍanaiḥ |
tāḍanaiśca yathākālaṃ yathāvatsamupācaret || 26 ||
[Analyze grammar]

parigṛhya bahūndārānupacāraiḥ samo bhavet |
yathākramocitaiḥ karma dānasatkāravāsanaiḥ || 27 ||
[Analyze grammar]

prathamo'bhijano dharmo yogyatvaṃ ca suputratā |
pakṣe vittaṃ viśetstrīṇāṃ mānastatkāraṇaṃ tathā || 28 ||
[Analyze grammar]

tasmānmāno na kartavyo heyaścāpi na tatkṛtaḥ |
gurutve lāghave vāpi satāṃ kāryaṃ nibandhanam || 29 ||
[Analyze grammar]

ākasmike prayuñjānaḥ prekṣāvānmānalāghave |
sa yatkiñcanakāritvāccāyamevaiti lāghavam || 30 ||
[Analyze grammar]

yathā mānāpamānau hi prayujyetānimittataḥ |
tannimittā janatyāge prayatante tadāśritāḥ || 31 ||
[Analyze grammar]

etadeva hyapatyānāṃ1 jñeyaṃ mānanakāraṇam |
yatsvāpatyanimitteṣu2 pradhāne kulayogyate || 32 ||
[Analyze grammar]

tatsaṃyogātsukhaṃ puṃsāṃ mahadduḥkhaṃ viyogataḥ |
tatprāptiḥ prati hātavyā svārthāyaiva priyāṇyapi || 33 ||
[Analyze grammar]

ataḥ svārthaikaniṣṭho'yaṃ lokaḥ sarvo'vasīyate |
tatprasiddhirbhavedastamānād bhrāntividhāyakaḥ || 34 ||
[Analyze grammar]

tato dārādikā bhṛtyā niyantavyāstathā dvijāḥ |
yathehāmutra vā śreyaḥ prāpnuyāduttarottaram || 35 ||
[Analyze grammar]

strīṇāṃ dharmārthakāmeṣu nātisandhānamācaret |
tāsāṃ teṣvabhisandhānādbhavedātmābhisaṃhitaḥ || 36 ||
[Analyze grammar]

jāyā tvardhaṃ śarīrasya nṛṇāṃ dharmādisādhane |
nātastāsu vyathāṃ kāñcitpratikūlaṃ samācaret || 37 ||
[Analyze grammar]

yajñotsavādau nākasmātkāñcidāsāṃ viśeṣayet |
vastratāmbūladānādau pratipattau samo bhavet || 38 ||
[Analyze grammar]

priyāpriyatvaṃ bhedo hi kāmatastu rahogataḥ |
upacāraiḥ punarvākyaistulyavṛttiḥ praśasyate || 39 ||
[Analyze grammar]

ārtave tu punaḥ sarvā upagamyāḥ priyā iva |
pūrvābhijātadharmārthā putriṇī cottarottaram || 40 ||
[Analyze grammar]

udaggacchedanenaiva vidhinā nityamārtave |
tulyavṛttiryathākālaṃ svaṃ svaṃ vāsamakhaṇḍayan || 41 ||
[Analyze grammar]

nityaparyāyavāsānāmapādānamasūnviduḥ |
ṛtuduḥkhaṃ pramodaśca tathā pūrvaṃ samāgataḥ || 42 ||
[Analyze grammar]

anyayā saha yadduḥkhaṃ sadasadvā rahogatam |
utkaṇṭhitaṃ vā yatkiñcitsapatnīṣu na tadvaset || 43 ||
[Analyze grammar]

yatkiñcidanyasambaddhamanyathā kathitaṃ mithaḥ |
tasya kuryādanirvedamātmanaiva vicintayet || 44 ||
[Analyze grammar]

anyo'nyamatsarākhyānairna tā vācāpi bhartsayet |
guṇadoṣau ca vijñāya svayaṃ kuryānna niṣkalau || 45 ||
[Analyze grammar]

vastrālaṅkārabhojyādau tadapatyeṣvanukramāt |
mātṛdoṣānanādṛtya tulyadṛṣṭiḥ pitā bhavet || 46 ||
[Analyze grammar]

anyasyānyagatairdoṣairdūṣaṇaṃ na hi nītimat |
yattu teṣāmapatyaṃ tu tattulyamubhayorapi || 47 ||
[Analyze grammar]

prītiṃ dveṣamabhiprāyaṃ śaucāśaucagatāgamān |
bahirantaśca jānīyāddāsa gūḍhacaraiḥ sadā || 48 ||
[Analyze grammar]

ātmānamapi vijñāya cittavṛtteranīśvaram |
viśvaseta kathaṃ strīṣu sarvāvinayadhāmasu || 49 ||
[Analyze grammar]

vṛddhadāsyaḥ kramāyātā dhātryaśca paricārikāḥ |
tanmātṛpitṛkādyāśca ṣaṇḍavṛddhāścarā matāḥ || 50 ||
[Analyze grammar]

vividhaistatkathākhyānaistulyaśīladayānvitaiḥ |
praviśyāntarabhiprāyaṃ vidyātkāle prayojitaiḥ || 51 ||
[Analyze grammar]

teṣu teṣu kathārtheṣu kathyamāneṣu lakṣayet |
mukhākārādibhirliṅgairabhiprāyaṃ manogatam || 52 ||
[Analyze grammar]

sītārundhatisambandhaistathā śākuntalādibhiḥ |
sadasaccaritākhyānairbhāvaṃ vidyātpravṛttitaḥ || 53 ||
[Analyze grammar]

tadduṣṭānāmaduṣṭeṣu sādhūnāmitareṣu ca |
prītiḥ kathāprabandheṣu syātsakhyaṃ puruṣeṣvitaḥ || 54 ||
[Analyze grammar]

evamāgamaduṣṭābhyāmanumityā ca tattvataḥ |
strīṇāṃ viditvābhiprāyaṃ vartetāśu yathocitam || 55 ||
[Analyze grammar]

strībhyo vipratipannābhyaḥ prāṇairapi viyojanam |
dṛṣṭaṃ hi ca yathā 1 rājñāmato rakṣetprayatnataḥ || 56 ||
[Analyze grammar]

veṇyā gūḍhena śastreṇa hato rājā śubhadhvajaḥ |
mekhalāmaṇinā devyā sauvīraśca narādhipaḥ || 57 ||
[Analyze grammar]

bhrātrā devīprayuktena bhadraseno nipātitaḥ |
tathā putreṇa kārūṣo ghātito darpaṇāsinā || 58 ||
[Analyze grammar]

dvau kāśirājau vai vandyau cānandāpurayoṣitā |
viṣaṃ prayujya pañcatvamānītau pūjitātmakau || 59 ||
[Analyze grammar]

evamādi mahābhāgā rājāno brāhmaṇāśca ha |
strībhiryatra nipātyante tatrānyeṣviha kā kathā || 60 ||
[Analyze grammar]

tasmānnityāpramattena jāyā rakṣyāśca nityaśaḥ |
yathāvadupacaryāśca guṇadoṣānurūpataḥ || 61 ||
[Analyze grammar]

vaiṣamyādupacārāṇāṃ vikāraiścānimittajaiḥ |
viśeṣeṇa sapatnīkairakasmāccāpi vedanaiḥ || 62 ||
[Analyze grammar]

asambhāge ca vāgdaṇḍapāruṣyādaprasaṅgataḥ |
pradveṣo bhartari strīṇāṃ prakopaścāpi jāyate || 63 ||
[Analyze grammar]

tataścāyāti vārdhakyamudvoḍhuścāpi śatrutām |
tasmānna tānprayuñjīta doṣāndāravināśakān || 64 ||
[Analyze grammar]

na caitāḥ svakulācāramadharmaṃ vāpi cāñjasā |
na guṇāṃścāpyupekṣante prakṛtyā kimu pīḍitāḥ || 65 ||
[Analyze grammar]

satītve prāyaśaḥ strīṇāṃ pradṛṣṭaṃ kāraṇatrayam |
parapuṃsāmasamprītiḥ priye prītiḥ svarakṣaṇe || 66 ||
[Analyze grammar]

tasmātsurakṣitā nityamupacārairyathocitaiḥ |
subhṛtā1 nityakarmāṇaḥ kartavyā yoṣitaḥ sadā || 67 ||
[Analyze grammar]

uttamāṃ sāmadānābhyāṃ madhyamābhyāṃ tu madhyamām |
paścimābhyāmubhāmyāṃ ca adhamāṃ samprasādhayet || 68 ||
[Analyze grammar]

bhedadaṇḍau prayujyāpi prāgapatyādyapekṣayā |
tacchiṣṭānāṃ tadā paścātsāmadānaprasādhane || 69 ||
[Analyze grammar]

yāstu vidhvastacāritrā bhartuścāhitakārikāḥ |
tyājyā evaṃ striyaḥ sadbhiḥ2 kālakūṭaviṣopamāḥ || 70 ||
[Analyze grammar]

iṣṭāḥ 3 kulodgatāḥ sādhvyo vinītā bhartṛvatsalāḥ |
sarvadā sādhanīyāstāḥ sampradāyottarottaraiḥ 4 || 71 ||
[Analyze grammar]

evameva yathoddiṣṭaṃ strīvṛttaṃ yo'nutiṣṭhati |
prāpnotyeva sa sampūrṇaṃ trivargaṃ 5 lokasambhavam || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 8

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Like what you read? Consider supporting this website: