Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
ārādhyānāṃ hi sarveṣāmayamārādhane vidhiḥ |
citta1 jñānānuvṛttiśca hitaiṣitvaṃ ca sarvadā || 1 ||
[Analyze grammar]

kanyā punarbhūrveśyā ca trividhā eva yoṣitaḥ |
priyā madhyāpriyā caiva yogyā madhyetarā tathā || 2 ||
[Analyze grammar]

samā śreṣṭhā ca nīcā ca bhūyopi trividhāḥ punaḥ |
pūrvavatparayorvṛttiriṣṭānuktyā 1 priyāpriye || 3 ||
[Analyze grammar]

adhamāpriyayoratra patipatnyādikā matā |
niṣiddhānāṃ tu bhakṣyādi taddhi yatnādvidhīyate || 4 ||
[Analyze grammar]

ekadvitvabahutvādyā2 ye bhedāḥ samudāhṛtāḥ |
jyeṣṭhādivṛtte vakṣyāmastānaśeṣāndvijottamāḥ || 5 ||
[Analyze grammar]

vṛttaṃ ca dvividhaṃ strīṇāṃ bāhyamābhyantaraṃ tathā |
bharturanyajane bāhyaṃ tasyāḥ śārīramāntaram || 6 ||
[Analyze grammar]

jñātītaravibhāgena tadbāhyaṃ dvividhaṃ punaḥ |
pūjyaṃ tulyaṃ kaniṣṭhaṃ ca tatpratyekaṃ punastridhā || 7 ||
[Analyze grammar]

rahorataṃ prakāśaṃ ca śārīramapi tattridhā |
bhartuścittānukūlyena prayoktavyaṃ yathocitam || 8 ||
[Analyze grammar]

mātā pitā svasā bhrātā pitṛvyācāryamātulāḥ |
sabhāryā 3 bhaginī bhartā bhartṛmātṛpitṛṣvasā || 9 ||
[Analyze grammar]

dhātrī vṛddhāṅganādiśca yastatrāstā samo janaḥ |
prathamoḍhā sapatnī ca strīṇāṃ mānyatamo gaṇaḥ 4 || 10 ||
[Analyze grammar]

eṣāmeva tvapatyādibhaginībhrātarastathā |
kaniṣṭhā bharturityādibhāryāścāptasamo mataḥ || 11 ||
[Analyze grammar]

hīno'nyaḥ śāsanīyastu tatra tāvanna vidyate |
yogyatā sutasaubhāgyairna yāvatsyātpratiṣṭhitā || 12 ||
[Analyze grammar]

yatrāpi guru bhartṝṇāmānukūlyena sarvadā |
vṛttiḥ praśasyate strīṇāṃ pūjācārāvirodhinī5 || 13 ||
[Analyze grammar]

devaraiḥ patimitraiśca parihāsakriyocitaiḥ |
viviktadeśāvasthānaṃ varjayediti narma ca || 14 ||
[Analyze grammar]

prāyaśo hi kulastrīṇāṃ śīlavidhvaṃsahetavaḥ |
duṣṭayogo raho nityaṃ svātantryamatinarmatā || 15 ||
[Analyze grammar]

duṣṭasaṅge tvarā strīṇāṃ yuvabhirnarma nocitam |
nirbheṣatā svatantrāṇāṃ sāphalyaṃ rahasi yajet || 16 ||
[Analyze grammar]

puṃso duṣṭeṅgitākārānduṣṭabhāvaprayojitān |
bhrātṛvatpitṛvaccaitānpaśyatī parivarjayet || 17 ||
[Analyze grammar]

puṃso' nyāgrahamālāpasmitaviprekṣitāni ca |
karāntareṇa 1 dravyāṇāṃ nibandhaṃ grahaṇārpaṇam || 18 ||
[Analyze grammar]

dvārapradeśāvasthānaṃ rājamārgāvalokanam |
prekṣodyānādiśīlatvaṃ niruṣyāddeśamālayam || 19 ||
[Analyze grammar]

bahūnāṃ darśane sthānaṃ dṛṣṭivākkāyacāpalam |
ṣṭhīvanatvaṃ sasītkāramuccairhasitajalpitam || 20 ||
[Analyze grammar]

sāṅgatyaṃ liṅgiduṣṭastrībhighṛṇīkṣaṇikādibhiḥ |
mantramaṇḍaladīkṣāyāṃ saktiḥ saṃvasaneṣu ca || 21 ||
[Analyze grammar]

ityevamādidurvṛttaṃ prāyoduṣṭajanocitam |
varjayetparirakṣantī kulatritayavācyatām || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Like what you read? Consider supporting this website: