Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca || 3 ||
[Analyze grammar]

asapiṇḍā ca yā māturasagotrā ca yā pituḥ |
sā praśastā dvijātīnāṃ dārakarmaṇi maithune || 1 ||
[Analyze grammar]

sahajo na bhavedyasyā na ca vijñāyate pitā |
nopayaccheta tāṃ prājñaḥ putrikādharmaśaṅkayā || 2 ||
[Analyze grammar]

brāhmaṇānāṃ praśastā syātsavarṇā dārakarmaṇi |
kāmaśastu pravṛttānāmimāḥ syuḥ kramaśo'varāḥ || 3 ||
[Analyze grammar]

kṣatrasyāpi savarṇā syātprathamā dvijasattamāḥ |
dve cāvare tathā prokte kāmatastu na dharmataḥ || 4 ||
[Analyze grammar]

vaiśyasyaikā varā proktā savarṇā caiva dharmataḥ |
tathāvarā kāmatastu dvitīyā na tu dharmataḥ || 5 ||
[Analyze grammar]

śūdraiva bhāryā śūdrasya dharmato manurabravīt |
caturṇāmapi varṇānāṃ pariṇetā dvijottamaḥ || 6 ||
[Analyze grammar]

na brāhmaṇakṣatriyayorāpadyapi hi tiṣṭhatoḥ |
kasmiṃścidapi vṛtānte śūdrā bhāryopadiśyate || 7 ||
[Analyze grammar]

hīnajātistriyaṃ mohādudvahanto dvijātayaḥ |
kulānyeva nayantyāśu sasantānāni śūdratām || 8 ||
[Analyze grammar]

śūdramāropya vedyāṃ tu patitotrirbabhūva ha |
utathyaḥ putrajananātpatitatvamavāptavān || 9 ||
[Analyze grammar]

śūdrasya putramāsādya śaunakaḥ śūdratāṃ gataḥ |
bhṛgvādayopyevameva patitatvamavāpnuyuḥ || 10 ||
[Analyze grammar]

śūdrāṃ śayanamāropya brāhmaṇo yātyadhogatim |
janayitvā sutaṃ tasyāṃ brāhmaṇyādeva hīyate || 11 ||
[Analyze grammar]

devapitryātitheyāni tatpradhānāni yasya tu |
nādanti pitaro devāḥ sa ca svargaṃ na gacchati || 12 ||
[Analyze grammar]

vṛṣalīphenapītasya niḥśvāsopahatasya ca |
tasyāṃ caiva prasūtasya niṣkṛtirna vidhīyate || 13 ||
[Analyze grammar]

caturṇāmapi viprendrāḥ pretyeha ca hitāhitam |
samāsato bravīmyeṣa vivāhāṣṭakamuttamam || 14 ||
[Analyze grammar]

kālo daivastathā cārṣaḥ prājāpatyastathāsuraḥ |
gāndharvo rākṣasaścaiva paiśācaścāṣṭamo'dhamaḥ || 15 ||
[Analyze grammar]

ye yasya dharmā varṇasya guṇadoṣau ca yasya yau |
śṛṇudhvaṃ taddvijaśreṣṭhāḥ prasave ca guṇāguṇam || 16 ||
[Analyze grammar]

viprasya 1 caturaḥ pūrvānkṣatrasya caturo'varān |
viṭśūdrayostu trīneva vidyāddharmānarākṣasān || 17 ||
[Analyze grammar]

caturo brāhmaṇasyādyānpraśastānkavayo viduḥ |
rākṣasaṃ kṣatriyasyaikamāsuraṃ vaiśyaśūdrayoḥ || 18 ||
[Analyze grammar]

kṣatriyāṇāṃ trayo dharmyā dvāvadharmyau2 smṛtāviha |
paiśācaścāsuraścaiva na karttavyau kathañcana || 19 ||
[Analyze grammar]

pṛthakpṛthagvā miśrau vā vivāhau pūrvacoditau |
gāndharvo rākṣasaścaiva dharmyau kṣatrasya tau smṛtau || 20 ||
[Analyze grammar]

ācchādya cārcayitvā tu śrutaśīlavate svayam |
āhūya dānaṃ kanyāyā bāhyo dharmaḥ prakīrtitaḥ || 21 ||
[Analyze grammar]

vitate cāpi yajñe tu karma kurvati cārtviji |
alaṅkṛtya sutādānaṃ daivo dharma udāhṛtaḥ || 22 ||
[Analyze grammar]

ekaṃ gomithunaṃ dve vā varādādāya dharmataḥ |
kanyāpradānaṃ vidhivadārṣīyo dharma ucyate || 23 ||
[Analyze grammar]

sahobhau carataṃ dharmamiti vācānubhāṣya tu |
kanyāpradānamabhyarca prājāpatyavidhiḥ smṛtaḥ || 24 ||
[Analyze grammar]

jñātibhyo draviṇaṃ dattvā kanyāyāścaiva śaktitaḥ |
kanyāpradānaṃ svacchandādāsuro dharma ucyate || 25 ||
[Analyze grammar]

icchayānyo'nyasaṃyogaḥ kanyāyāśca varasya ca |
gāndharvaḥ sa vidhirjñeyo maithunyaḥ kāmasambhavaḥ || 26 ||
[Analyze grammar]

hatvā chittvā ca bhittvā ca krośantīṃ rudatīṃ gṛhāt |
prasahya kanyāharaṇaṃ rākṣaso vidhirucyate || 27 ||
[Analyze grammar]

suptāṃ mattāṃ pramattāṃ ca raho yatropagacchati |
sa pāpiṣṭho vivāhānāṃ paiśācaḥ kathito'ṣṭamaḥ || 28 ||
[Analyze grammar]

jalapūrvaṃ dvijāgryāṇāṃ kanyādānaṃ praśasyate |
itareṣāṃ tu varṇānāmitaretarakāmyayā || 29 ||
[Analyze grammar]

yo yasyaiṣāṃ vivāhānāṃ vibhūnāṃ kīrtito guṇaḥ |
taṃ nibodhata vai viprāḥ samyaktakīrtayato mama || 30 ||
[Analyze grammar]

kulāni daśa pūrvāṇi tathānyāni daśaiva tu |
sa hi tānyātmanā caivaṃ mocayatyenaso dhruvam || 31 ||
[Analyze grammar]

brāhmīputraḥ sukṛtakṛddaivoḍhājaṃ sutaṃ śṛṇu |
daivoḍhājaḥ suto viprāḥ sapta sapta parāvarān |
ārṣoḍhājaḥ sutaḥ strīṇāṃ puruṣāṃstārayeddvijāḥ || 32 ||
[Analyze grammar]

brahmādiṣu vivāheṣu caturṣvevānupūrvaśaḥ |
brahmavarcasvinaḥ putrā jāyante śiṣṭasammatāḥ || 33 ||
[Analyze grammar]

rūpasattvaguṇopetā dhanavanto yaśasvinaḥ |
putravanto'tha dharmiṣṭhā jīvanti ca śataṃ samāḥ || 34 ||
[Analyze grammar]

itareṣu nibodhadhvaṃ nṛśaṃsānṛtavādinaḥ |
jāyante durvivāheṣu brahmadharmadviṣaḥ 1 sutāḥ || 35 ||
[Analyze grammar]

aninditaiḥ strīvivāhairanindyā bhavati prajā |
ninditairniṃditā nṛṇāṃ tasmānnidyānvivarjayet || 36 ||
[Analyze grammar]

karagrahaṇasaṃskārāḥ savarṇāsu bhavanti vai |
asavarṇāsvayaṃ jñeyā vidhirudvāhakarmaṇi || 37 ||
[Analyze grammar]

bāṇaḥ kṣatriyayā grāhyaḥ pratodo vaiśyakanyayā |
vasanasya daśā grāhyā śūdrayotkṛṣṭavedane || 38 ||
[Analyze grammar]

na kanyāyāḥ pitā vidvāngṛhṇīyācchulkamaṇvapi |
gṛhṇanhi śulkaṃ lobhena syānnaro'patyavikrayī || 39 ||
[Analyze grammar]

strīdhanāni tu ye mohādupajīvanti bāndhavāḥ |
nārīyānāni vastraṃ vā te pāpā yāntyadhogatim || 40 ||
[Analyze grammar]

ārṣe gomithunaṃ śulkaṃ kecidāhurmṛṣaiva 1 tat |
alpo vāpi mahānvāpi vikrayastāvadeva saḥ || 41 ||
[Analyze grammar]

yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ |
arhaṇaṃ tatkumārīṇāmānṛśaṃsyaṃ ca kevalam || 42 ||
[Analyze grammar]

itthaṃ dārānsamāsādya deśamagryaṃ samāvaset |
brāhmaṇo dvijaśārdūla ya icchedvipulaṃ yaśaḥ || 43 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
ko deśaḥ paramo brahmankaśca puṇyo matastava |
pravasanyatra viprendra yaśaḥ prāpnoti kañjaja || 44 ||
[Analyze grammar]

brahmovāca |
na hīyate yatra dharmaścatuṣpātsa kalo dvijāḥ |
sa deśaḥ paramo viprāḥ sa ca puṇyo mato mama || 45 ||
[Analyze grammar]

vidvadbhiḥ sevito dharmo yasmindeśe pravartate |
śāstroktaścāpi viprendrāḥ sa deśaḥ paramo mataḥ || 46 ||
[Analyze grammar]

ṛṣaya ūcū |
vidvadbhiḥ sevitaṃ dharmaṃ śāstroktaṃ ca surottama |
vadāsmāsu suraśreṣṭha kautukaṃ paramaṃ hi naḥ || 47 ||
[Analyze grammar]

brahmovāca |
vidvadbhiḥ sevitaḥ sadbhirnityamadveṣarāgibhiḥ |
hṛdayenābhyanujñāto yo dharmastaṃ nibodhata || 48 ||
[Analyze grammar]

kāmātmatā na praśastā na vehāsyāpyakāmatā |
kāmyo hi vedādhigamaḥ karmayogaśca vaidikaḥ || 49 ||
[Analyze grammar]

saṅkalpājjāyate kāmo yajñādyāni ca sarvaśaḥ |
vratāḥ niyamadharmāśca sarve saṅkalpajāḥ smṛtāḥ || 50 ||
[Analyze grammar]

kāmādṛte kriyākārī dṛśyate neha karhicit |
yadyaddhi kurute kaścittattatkāmasya ceṣṭitam || 51 ||
[Analyze grammar]

nigamo 1 dharmamūlaṃ syātsmṛtiśīle tathaiva ca |
tathācāraśca sādhūnāmātmanastuṣṭireva ca || 52 ||
[Analyze grammar]

sarvaṃ tu samavekṣeta niścayaṃ jñānacakṣuṣā |
śrutiprādhānyato vidvānsvadharme nivaseta vai || 53 ||
[Analyze grammar]

śrutismṛtyuditaṃ dharmamanutiṣṭhansadā naraḥ |
prāpya ceha parāṃ kīrtiṃ yāti śakrasalokatām || 54 ||
[Analyze grammar]

śrutistu vedo 4 vijñeyo dharmaśāstraṃ tu vai smṛtiḥ |
te sarvārtheṣu mīmāṃsye tābhyāṃ dharmo hi nirbabhau || 55 ||
[Analyze grammar]

yo'vamanyeta te cobhe hetuśāstrāśrayāddvijaḥ |
sa sādhubhirbahiṣkāryo nāstiko vedanindakaḥ || 56 ||
[Analyze grammar]

vedaḥ smṛtiḥ sadācāraḥ svasya ca priyamātmanaḥ |
etaccaturvidhaṃ viprāḥ sākṣāddharmasya lakṣaṇam || 57 ||
[Analyze grammar]

dharmajñānaṃ bhavedviprā arthakāmeṣvasajjatām |
dharmaṃ jijñāsamānānāṃ pramāṇānnaigamaṃ param || 58 ||
[Analyze grammar]

niṣekādiśmaśānānto mantrairyasyodito vidhiḥ |
adhikāro bhavettasya vedeṣu ca japeṣu ca || 59 ||
[Analyze grammar]

sarasvatīdṛṣadvatyordevanadyoryadantaram || 1 ||
[Analyze grammar]

tadeva nirmitaṃ deśaṃ brahmāvartaṃ pracakṣate || 60 ||
[Analyze grammar]

yasmin deśe ya ācāraḥ pāramparyakramāgataḥ |
varṇānāṃ sāntarālānāṃ sa sadācāra ucyate || 61 ||
[Analyze grammar]

kurukṣetraṃ ca matsyāśca pañcālāḥ śūrasenayaḥ |
eṣa brahmarṣideśo vai brahmāvartādanantaram || 62 ||
[Analyze grammar]

etaddeśaprasūtasya sakāśādagrajanmanaḥ |
svaṃ svaṃ caritraṃ śikṣanti pṛthivyāṃ sarvamānavāḥ || 63 ||
[Analyze grammar]

himavadvindhyayormadhye yatprāgvinaśanādapi |
pratyageva prayāgācca madhyadeśaḥ prakīrtitaḥ || 64 ||
[Analyze grammar]

ā samudrāttu vai pūrvādāsamudrāttu paścimāt |
tayorevāntaraṃ giryorāryāvarttaṃ vidurbudhāḥ || 65 ||
[Analyze grammar]

aṭate yatra kṛṣṇā gaurmṛgo nityaṃ svabhāvataḥ |
sa jñeyo yājñiko deśo mlecchadeśastvataḥ paraḥ || 66 ||
[Analyze grammar]

etānnityaṃ śubhāndeśānsaṃśrayeta dvijottamaḥ |
yasminkasmiṃśca nivasetpādajo2 vṛttikarśitaḥ || 67 ||
[Analyze grammar]

prakīrtiteyaṃ dharmasya budhairyonirdvijottamāḥ |
sambhavaścāsya sarvasya samāsānna tu vistarāt || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 7

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Like what you read? Consider supporting this website: