Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śatānīkauvāca |
sadvṛttaṃ śrotumicchāmi devastrīṇāṃ suvistarāt |
uttamādhamamadhyaṃ ca sambandhe strīkṛte yathā || 1 ||
[Analyze grammar]

sumanturuvāca |
śatānīka mahābāho brahmaloke pitāmahaḥ |
uktvā sa lakṣaṇaṃ strīṇāṃ sadvṛttaṃ coktavānpunaḥ 1 || 2 ||
[Analyze grammar]

yathoktaṃ brahmaṇāṃ teṣāmṛṣīṇāṃ kurunandana |
sa preyo vacanaṃ śrutvā brahmā vacanamabravīt || 3 ||
[Analyze grammar]

śṛṇudhvaṃ dvijaśārdūlāḥ strīṇāṃ sadvṛttamāditaḥ |
vakṣye yuṣmānaśeṣaṃ vai lokānugrahakāmyayā || 4 ||
[Analyze grammar]

trivargaprāptaye vakṣye strīvṛttaṃ gṛhamedhinām |
prāgvidyādīnupādāya tairarthāṃśca yathākramam |
vindeta sadṛśīṃ bhāryāṃ śāstradṛṣṭena karmaṇā || 5 ||
[Analyze grammar]

gṛhāśramo hi niḥsvānāṃ mahatyeṣā viḍambanā |
tasmātpūrvamupādeyaṃ vittameva gṛhaiṣiṇā || 6 ||
[Analyze grammar]

varaṃ soḍhā manuṣyeṇa tīvrā narakavedanā |
na tveva ca gṛhe dṛṣṭaṃ putradārakṣudhārditam || 7 ||
[Analyze grammar]

asambhave śiśuṃ dṛṣṭvā rudantaṃ prārthanāparam |
vajrasāramayaṃ manye hadayaṃ yanna dīryate || 8 ||
[Analyze grammar]

sādhvīṃ bhāryāṃ priyāṃ dṛṣṭvā kucailāṃ kṣutkṛśīkṛtām |
asya duḥkhasya tannāsti sukhaṃ yatsamatāṃ vrajet || 9 ||
[Analyze grammar]

rūkṣānvivarṇānkṣudhitānbhūmiprastaraśāyinaḥ |
putradārānnijāndṛṣṭvā kimakāryaṃ bhavennṛṇām || 10 ||
[Analyze grammar]

bāhūttarīyaṃ kṣutkṣāmaṃ dṛṣṭvā dīnamukhaṃ sutam |
mṛtyurevotsavaḥ puṃsāṃ vyasanaṃ jīvitaṃ dvijāḥ || 11 ||
[Analyze grammar]

parisīdatsvapatyeṣu dṛṣṭvā dīnamukho priyām |
vajrakāryaśarīrāste ye na yānti sahasradhā || 12 ||
[Analyze grammar]

tasmādarthavihīnasya puṃso dāraparigrahāt |
kutastrivarga saṃsiddhiryātanaiva hi tasya sā || 13 ||
[Analyze grammar]

abhāryasyādhikāro'sti na dvitīyāśrame yathā |
tadvadarthavihīnānāṃ sarvatra nādhikaritā || 14 ||
[Analyze grammar]

kecittvapatyamevāhustrivargāvāptisādhanam |
puṃsāmarthaḥ kalatraṃ ca ye'nye nītivido viduḥ || 15 ||
[Analyze grammar]

dharmo'pi dvividho yasmādiṣṭāpūrtakriyātmakaḥ |
sa ca dārātmakaḥ sarvaṃ jñeyamarthaikasādhanam || 16 ||
[Analyze grammar]

nijenāpi 1 daridreṇa loko lajjati bandhunā |
paro'pi hi manuṣyāṇāmaiśvaryātsvajanāyate || 17 ||
[Analyze grammar]

na daridraṃ samīpe'pi sthitavantaṃ prapaśyati |
dūrasthamapi vittāḍhyamādarādbhajate janaḥ || 18 ||
[Analyze grammar]

tasmātprayatnataḥ pūrvamarthameva prasādhayeta |
sa hi mūlaṃ trivargasya guṇānāṃ gauravasya ca || 19 ||
[Analyze grammar]

sarve'pi hi guṇā vidyākulaśīlādayo nṛṇām |
santi tasminnasanto'pi santi santo'pi nāsati || 20 ||
[Analyze grammar]

śāstraṃ śilpaṃ kalāḥ karma yaccānyadapi ceṣṭitam |
sādhanaṃ sarvamarthānāmarthā dharmādisādhanāḥ || 21 ||
[Analyze grammar]

sādhanānāṃ trivargo'sti taṃ vinā kevalaṃ nṛṇām |
ajāgalastanasyeva nidhanāyaiva saṃbhavaḥ || 22 ||
[Analyze grammar]

prākpuṇyairvipulā sampaddharmakāmādihetujā |
bhūyo dharmeṇa sāmutra tayā3 tāviti 4 ca kramaḥ || 23 ||
[Analyze grammar]

ekacakrakametaddhi proktamanyonyahetukam |
pūrvapaścimabāhubhyāmuttarādharamadhyamāḥ || 24 ||
[Analyze grammar]

vijñāya matimānevaṃ yastrivargaṃ niṣevate |
saṃkhyāśatasamāyuktairavāpnotyuttarottaram || 25 ||
[Analyze grammar]

nābhāryasyādhikāro'sti trivarge nirdhanasya vā |
nā bhāryāyāmataḥ pūrvamarthamaiva prasādhayet || 26 ||
[Analyze grammar]

tasmātkramāgatairartheḥ svayaṃ vādhigatairyutaḥ |
kriyāyogyaiḥ samarthaśca kuryāddāraparigraham || 27 ||
[Analyze grammar]

anurūpe kule jātāṃ śrutavittakriyādibhiḥ |
labhetāninditāṃ kanyāṃ manojñāṃ dharmasādhanām || 28 ||
[Analyze grammar]

pumānardhapumāṃstāvadyāvadbhāryāṃ na vidanti |
tasmādyathākramaṃ kāle kuryāddāraparigraham || 29 ||
[Analyze grammar]

ekacakro ratho yadvadekapakṣo yathā khagaḥ |
abhāryo'pi 1 narastadvadayogyaḥ sarvakarmasu || 30 ||
[Analyze grammar]

patnīparigrahāddharmastathārtho bahulābhataḥ |
satprītiyogātkāmo'pi trayamasyāṃ vidurbudhāḥ || 31 ||
[Analyze grammar]

tridhā vivāhasambandho hīnatulyādhikaiḥ saha |
tulyaiḥ saha samasteṣāmitarau nīcamadhyamau || 32 ||
[Analyze grammar]

asamairnindyate sadbhiruttamaiḥ paribhūyate |
tulyaiḥ praśasyate yasmāttasmātsādhutamo mataḥ || 33 ||
[Analyze grammar]

kṛtvaivādhikasambandhamapamānaṃ samaśnute |
na caiṣāmānatiṃ gacchennaiva nīcaiḥ saheṣyate2 || 34 ||
[Analyze grammar]

uttamo'pi ca sambandho nīcaistatsamatāṃ vrajet |
atastaṃ varjayeddhīmānninditaṃ sadṛśottamaiḥ || 35 ||
[Analyze grammar]

vijātīyaiśca sambandhaṃ sahecchanti na sūrayaḥ |
ubhayorbhraśyate tena yathā kokilayā śukaḥ || 36 ||
[Analyze grammar]

tadbhāti kulabāhyatvādavaśyaṃ cāvamānataḥ |
pratipatteraśakyatvāccottamo'pi na śasyate || 37 ||
[Analyze grammar]

eke'pi parihartavyā anye pariharantyuta |
tasmāddvāvapi naiveṣṭau sambandhāvadhamottamau || 38 ||
[Analyze grammar]

ekapātrādibhiryeṣāmupacāraiḥ parasparam |
pratyahaṃ vardhate snehaḥ sambandhaḥ so'bhidhīyate || 39 ||
[Analyze grammar]

yatrāvāhavivāhādāvanyo'nyāḥ pratipattayaḥ |
spardhayaiva pravardhante taṃ sambandhaṃ vidurbudhāḥ || 40 ||
[Analyze grammar]

yyasane'bhyudaye vāpi yeṣāṃ prāṇairdhanairapi |
sahaikapratipattitvaṃ sambandhānāṃ sa uttamaḥ || 41 ||
[Analyze grammar]

snehavyaktau manuṣyāṇāṃ dvāveva nikaṣopalau |
tathā kṛtajñatāyāṃ ca vyasanābhyudayāgamau || 42 ||
[Analyze grammar]

sa ca sneho nṛṇāṃ prāyaḥ sameṣveva1 hi dṛśyate |
sāmyaṃ cāpyupagantavyaṃ vittaśīlakulādibhiḥ || 43 ||
[Analyze grammar]

tasmādvivāhasambandhaṃ saṃkhyamekāntakāriṇām |
sadṛśaireva kurvīta nottamenāpyanuttamaiḥ2 || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 6

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Like what you read? Consider supporting this website: