Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīkṛṣṇabalarāmayormathurāyāṃ prati prasthānaṃ virahakātara gopīnāṃ karuṇodgāraḥ kāliṃdyāṃ akrūrakartṛkaṃ bhagavaddhāma darśanaṃ ca |
śrīśuka uvāca |
sukhopaviṣṭaḥ paryaṅke ramakṛṣṇorumānitaḥ |
lebhe manorathān sarvān panpathi yān sa cakāra ha || 1 ||
[Analyze grammar]

kimalabhyaṃ bhagavati prasanne śrīniketane |
tathāpi tatparā rājan na hi vāñchanti kiñcana || 2 ||
[Analyze grammar]

sāyaṃtanāśanaṃ kṛtvā bhagavān devakīsutaḥ |
suhṛtsu vṛttaṃ kaṃsasya papracchānyaccikīrṣitam || 3 ||
[Analyze grammar]

śrībhagavānuvāca |
tāta saumyāgataḥ kaccit svāgataṃ bhadramastu vaḥ |
api svajñātibandhūnāṃ anamīvamanāmayam || 4 ||
[Analyze grammar]

kiṃ nu naḥ kuśalaṃ pṛcche edhamāne kulāmaye |
kaṃse mātulanāmnyaṅga svānāṃ nastatprajāsu ca || 5 ||
[Analyze grammar]

aho asmadabhūd bhūri pitrorvṛjinamāryayoḥ |
yaddhetoḥ putramaraṇaṃ yaddhetorbandhanaṃ tayoḥ || 6 ||
[Analyze grammar]

diṣṭyādya darśanaṃ svānāṃ mahyaṃ vaḥ saumya kāṅkṣitam |
sañjātaṃ varṇyatāṃ tāta tavāgamanakāraṇam || 7 ||
[Analyze grammar]

śrīśuka uvāca |
pṛṣṭo bhagavatā sarvaṃ varṇayāmāsa mādhavaḥ |
vairānubandhaṃ yaduṣu vasudevavadhodyamam || 8 ||
[Analyze grammar]

yatsandeśo yadarthaṃ vā dūtaḥ sampreṣitaḥ svayam |
yaduktaṃ nāradenāsya svajanmānakadundubheḥ || 9 ||
[Analyze grammar]

śrutvākrūravacaḥ kṛṣṇo balaśca paravīrahā |
prahasya nandaṃ pitaraṃ rājñā diṣṭaṃ vijajñatuḥ || 10 ||
[Analyze grammar]

gopān samādiśat so'pi gṛhyatāṃ sarvagorasaḥ |
upāyanāni gṛhṇīdhvaṃ yujyantāṃ śakaṭāni ca || 11 ||
[Analyze grammar]

yāsyāmaḥ śvo madhupurīṃ dāsyāmo nṛpate rasān |
drakṣyāmaḥ sumahatparva yānti jānapadāḥ kila |
evamāghoṣayatkṣatrā nandagopaḥ svagokule || 12 ||
[Analyze grammar]

gopyastāstad upaśrutya babhūvurvyathitā bhṛśam |
rāmakṛṣṇau purīṃ netuṃ akrūraṃ vrajamāgatam || 13 ||
[Analyze grammar]

kāścit tatkṛtahṛttāpa śvāsamlānamukhaśriyaḥ |
sraṃsadduddukūlavalaya keśagraṃthyaśca kāścana || 14 ||
[Analyze grammar]

anyāśca tadanudhyāna nivṛttāśeṣavṛttayaḥ |
nābhyajānan imaṃ lokaṃ ātmalokaṃ gatā iva || 15 ||
[Analyze grammar]

smarantyaścāparāḥ śaureḥ anurāgasmiteritāḥ |
hṛdispṛśaścitrapadā giraḥ saṃmumuhuḥ striyaḥ || 16 ||
[Analyze grammar]

gatiṃ sulalitāṃ ceṣṭāṃ snigdhahāsāvalokanam |
śokāpahāni narmāṇi proddāmacaritāni ca || 17 ||
[Analyze grammar]

cintayantyo mukundasya bhītā virahakātarāḥ |
sametāḥ saṅghaśaḥ procuḥ aśrumukhyo'cyutāśayāḥ || 18 ||
[Analyze grammar]

śrīgopya ūcuḥ |
aho vidhātastava na kvacid dayā |
saṃyojya maitryā praṇayena dehinaḥ |
tāṃścākṛtārthān viyunaṅkṣyapārthakaṃ |
vikrīḍitaṃ te'rbhakaceṣṭitaṃ yathā || 19 ||
[Analyze grammar]

yastvaṃ pradarśyāsitakuntalāvṛtaṃ |
mukundavaktraṃ sukapolamunnasam |
śokāpanodasmitaleśasundaraṃ |
karoṣi pārokṣyamasādhu te kṛtam || 20 ||
[Analyze grammar]

krūrastvamakrūrasamākhyayā sma naḥ |
cakṣurhi dattaṃ harase batājñavat |
yenaikadeśe'khilasargasauṣṭhavaṃ |
tvadīyamadrākṣma vayaṃ madhudviṣaḥ || 21 ||
[Analyze grammar]

na nandasūnuḥ kṣaṇabhaṅgasauhṛdaḥ |
samīkṣate naḥ svakṛtāturā bata |
vihāya gehān svajanān tān patīn |
taddāsyamaddhopagatā navapriyaḥ || 22 ||
[Analyze grammar]

sukhaṃ prabhātā rajanīyamāśiṣaḥ |
satyā babhūvuḥ purayoṣitāṃ dhruvam |
yāḥ saṃpraviṣṭasya mukhaṃ vrajaspateḥ |
pāsyantyapāṅgot kalitasmitāsavam || 23 ||
[Analyze grammar]

tāsāṃ mukundo madhumañjubhāṣitairaḥ |
gṛhītacittaḥ paravān manasvyapi |
kathaṃ punarnaḥ pratiyāsyate'balā |
grāmyāḥ salajjasmitavibhramairbhraman || 24 ||
[Analyze grammar]

adya dhruvaṃ tatra dṛśo bhaviṣyate |
dāśārhabhojāndhaka vṛṣṇisātvatām |
mahotsavaḥ śrīramaṇaṃ guṇāspadaṃ |
drakṣyanti ye cādhvani devakīsutam || 25 ||
[Analyze grammar]

maitadvidhasyākaruṇasya nāma bhūd |
akrūra ityetadatīva dāruṇaḥ |
yo'sāvanāśvāsya suduḥkhitaṃ janaṃ |
priyātpriyaṃ neṣyati pāramadhvanaḥ || 26 ||
[Analyze grammar]

anārdradhīreṣa samāsthito rathaṃ |
tamanvamī ca tvarayanti durmadāḥ |
gopā anobhiḥ sthavirairupekṣitaṃ |
daivaṃ ca no'dya pratikūlamīhate || 27 ||
[Analyze grammar]

nivārayāmaḥ samupetya mādhavaṃ |
kiṃ no'kariṣyan kulavṛddhabāndhavāḥ |
mukundasaṅgānnimiṣārdhadustyajād |
daivena vidhvaṃsitadīnacetasām || 28 ||
[Analyze grammar]

yasyānurāgalalitasmitavalgumantra |
līlāvalokaparirambhaṇarāsagoṣṭhām |
nītāḥ sma naḥ kṣaṇamiva kṣaṇadā vinā taṃ |
gopyaḥ kathaṃ nvatitarema tamo durantam || 29 ||
[Analyze grammar]

yo'hnaḥ kṣaye vrajamanantasakhaḥ parīto |
gopairviśan khurarajaśchuritālakasrak |
veṇuṃ kvaṇan smitakaṭākṣanirīkṣaṇena |
cittaṃ kṣiṇotyamumṛte nu kathaṃ bhavema || 30 ||
[Analyze grammar]

śrīśuka uvāca |
evaṃ bruvāṇā virahāturā bhṛśaṃ |
vrajastriyaḥ kṛṣṇaviṣaktamānasāḥ |
visṛjya lajjāṃ ruruduḥ sma susvaraṃ |
govinda dāmodara mādhaveti || 31 ||
[Analyze grammar]

strīṇāmevaṃ rudantīnāṃ udite savitaryatha |
akrūraścodayāmāsa kṛtamaitrādiko ratham || 32 ||
[Analyze grammar]

gopāstamanvasajjanta nandādyāḥ śakaṭaistataḥ |
ādāyopāyanaṃ bhūri kumbhān gorasasambhṛtān || 33 ||
[Analyze grammar]

gopyaśca dayitaṃ kṛṣṇaṃ anuvrajyānurañjitāḥ |
pratyādeśaṃ bhagavataḥ kāṅkṣantyaścāvatasthire || 34 ||
[Analyze grammar]

tāstathā tapyatīrvīkṣya svaprasthāṇe yadūttamaḥ |
sāntvayāmasa sapremaiḥ āyāsya iti dautyakaiḥ || 35 ||
[Analyze grammar]

yāvadālakṣyate ketuḥ yāvadreṇū rathasya ca |
anuprasthāpitātmāno lekhyānīvopalakṣitāḥ || 36 ||
[Analyze grammar]

tā nirāśā nivavṛtuḥ govindavinivartane |
viśokā ahanī ninyuḥ gāyantyaḥ priyaceṣṭitam || 37 ||
[Analyze grammar]

bhagavānapi samprāpto rāmākrūrayuto nṛpa |
rathena vāyuvegena kālindīṃ aghanāśinīm || 38 ||
[Analyze grammar]

tatropaspṛśya pānīyaṃ pītvā mṛṣṭaṃ maṇiprabham |
vṛkṣaṣaṇḍamupavrajya sarāmo rathamāviśat |
akrūrastāvupāmantrya niveśya ca rathopari |
kālindyā hradamāgatya snānaṃ vidhivadācarat || 40 ||
[Analyze grammar]

nimajjya tasmin salile japan brahma sanātanam |
tāveva dadṛśe'krūro rāmakṛṣṇau samanvitau || 41 ||
[Analyze grammar]

tau rathasthau kathamiha sutau ānakadundubheḥ |
tarhi svit syandane na sta ityunmajjya vyacaṣṭa saḥ || 42 ||
[Analyze grammar]

tatrāpi ca yathāpūrvaṃ āsīnau punareva saḥ |
nyamajjad darśanaṃ yanme mṛṣā kiṃ salile tayoḥ || 43 ||
[Analyze grammar]

bhūyastatrāpi so'drākṣīt stūyamānamahīśvaram |
siddhacāraṇagandharvaiḥ asurairnatakandharaiḥ || 44 ||
[Analyze grammar]

sahasraśirasaṃ devaṃ sahasraphaṇamaulinam |
nīlāmbaraṃ visaśvetaṃ śṛṅgaiḥ śvetamiva sthitam || 45 ||
[Analyze grammar]

tasyotsaṅge ghanaśyāmaṃ pītakauśeyavāsasam |
puruṣaṃ caturbhujaṃ śāntaṃ padmapatrāruṇekṣaṇam || 46 ||
[Analyze grammar]

cāruprasannavadanaṃ cāruhāsanirīkṣaṇam |
subhrūnnasaṃ carukarṇaṃ sukapolāruṇādharam || 47 ||
[Analyze grammar]

pralambapīvarabhujaṃ tuṅgāṃsoraḥsthalaśriyam |
kambukaṇṭhaṃ nimnanābhiṃ valimatpallavodaram || 48 ||
[Analyze grammar]

bṛhatkatitataśroṇi karabhorudvayānvitam |
cārujānuyugaṃ cāru jaṅghāyugalasaṃyutam || 49 ||
[Analyze grammar]

tuṅgagulphāruṇanakha vrātadīdhitibhirvṛtam |
navāṅgulyaṅguṣṭhadalaiḥ vilasat pādapaṅkajam || 50 ||
[Analyze grammar]

sumahārhamaṇivrāta kirīṭakaṭakāṅgadaiḥ |
kaṭisūtrabrahmasūtra hāranūpurakuṇḍalaiḥ || 51 ||
[Analyze grammar]

bhrājamānaṃ padmakaraṃ śaṅkhacakragadādharam |
śrīvatsavakṣasaṃ bhrājat kaustubhaṃ vanamālinam || 52 ||
[Analyze grammar]

sunandanandapramukhaiḥ parṣadaiḥ sanakādibhiḥ |
sureśairbrahmarudrādyaiḥ navabhiśca dvijottamaiḥ || 53 ||
[Analyze grammar]

prahrādanāradavasu pramukhairbhāgavatottamaiḥ |
stūyamānaṃ pṛthagbhāvaiḥ vacobhiramalātmabhiḥ || 54 ||
[Analyze grammar]

śriyā puṣṭyā girā kāntyā kīrtyā tuṣṭyelayorjayā |
vidyayāvidyayā śaktyā māyayā ca niṣevitam || 55 ||
[Analyze grammar]

vilokya subhṛśaṃ prīto bhaktyā paramayā yutaḥ |
hṛṣyattanūruho bhāva pariklinnātmalocanaḥ || 56 ||
[Analyze grammar]

girā gad‍gadayāstauṣīt sattvamālambya sātvataḥ |
praṇamya mūrdhnāvahitaḥ kṛtāñjalipuṭaḥ śanaiḥ || 57 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe pūrvārdhe akrūrapratiyāne ekoncatvāriṃśo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 39

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: