Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

aghāsuravadhaḥ |
śrīśuka uvāca |
kvacidvanāśāya mano dadhad vrajāt |
prātaḥ samutthāya vayasyavatsapān |
prabodhayan śrṛṃgaraveṇa cāruṇā |
vinirgato vatsapuraḥsaro hariḥ || 1 ||
[Analyze grammar]

tenaiva sākaṃ pṛthukāḥ sahasraśaḥ |
snigdhāḥ suśigvetraviṣāṇaveṇavaḥ |
svān svān sahasro parisaṅkhyayānvitān |
vatsān puraskṛtya viniryayurmudā || 2 ||
[Analyze grammar]

kṛṣṇavatsaiḥ asaṅkhyātaiḥ yūthīkṛtya svavatsakān |
cārayanto'rbhalīlābhiḥ vijahruḥ tatra tatra ha || 3 ||
[Analyze grammar]

phalaprabālastavaka sumanaḥpicchadhātubhiḥ |
kācaguñjāmaṇisvarṇabhūṣitā apyabhūṣayan || 4 ||
[Analyze grammar]

muṣṇanto'nyonya śikyādīn njñātānārācca cikṣipuḥ |
tatratyāśca punardūrāt hasantaśca punardaduḥ || 5 ||
[Analyze grammar]

yadi dūraṃ gataḥ kṛṣṇo vanaśobhekṣaṇāya tam |
ahaṃ pūrvaṃ ahaṃ pūrvaṃ iti saṃspṛśya remire || 6 ||
[Analyze grammar]

kecid veṇūn vādayanto dhmāntaḥ śṛṅgāṇi kecana |
kecid bhṛṃṅgaiḥ pragāyantaḥ kūjantaḥ kokilaiḥ pare || 7 ||
[Analyze grammar]

vicchāyābhiḥ pradhāvanto gacchantaḥ sādhuhaṃsakaiḥ |
bakaiḥ upaviśantaśca nṛtyantaśca kalāpibhiḥ || 8 ||
[Analyze grammar]

vikarṣantaḥ kīśabālān ārohantaśca tairdrumān |
vikurvantaśca taiḥ sākaṃ plavantaśca palāśiṣu || 9 ||
[Analyze grammar]

sākaṃ bhekairvilaṅghantaḥ sarit prasravasamplutāḥ |
vihasantaḥ praticchāyāḥ śapantaśca pratisvanān || 10 ||
[Analyze grammar]

itthaṃ satāṃ brahmasukhānubhūtyā |
dāsyaṃ gatānāṃ paradaivatena |
māyāśritānāṃ naradārakeṇa |
sākaṃ vijahruḥ kṛtapuṇyapuñjāḥ || 11 ||
[Analyze grammar]

yatpādapāṃsuḥ bahujanmakṛcchrato |
dhṛtātmabhiḥ yogibhirapyalabhyaḥ |
sa eva yaddṛgviṣayaḥ svayaṃ sthitaḥ |
kiṃ varṇyate diṣṭamato vrajaukasām || 12 ||
[Analyze grammar]

atha aghanāmābhyapatan mahāsuraḥ |
teṣāṃ sukhakrīḍanavīkṣaṇākṣamaḥ |
nityaṃ yadantarnijajīvitepsubhiḥ |
pītāmṛtaiḥ apyamaraiḥ pratīkṣyate || 13 ||
[Analyze grammar]

dṛṣṭvārbhakān kṛṣṇamukhān aghāsuraḥ |
kaṃsānuśiṣṭaḥ sa bakībakānujaḥ |
ayaṃ tu me sodaranāśakṛttayoraḥ |
dvayormamainaṃ sabalaṃ haniṣye || 14 ||
[Analyze grammar]

ete yadā matsuhṛdostilāpaḥ |
kṛtāstadā naṣṭasamā vrajaukasaḥ |
prāṇe gate varṣmasu kā nu cintā |
prajāsavaḥ prāṇabhṛto hi ye te || 15 ||
[Analyze grammar]

iti vyavasyājagaraṃ bṛhad vapuḥ |
sa yojanāyāma mahādripīvaram |
dhṛtvād‍bhutaṃ vyāttaguhānanaṃ tadā |
pathi vyaśeta grasanāśayā khalaḥ || 16 ||
[Analyze grammar]

dharādharoṣṭho jaladottaroṣṭho |
daryānanānto giriśṛṅgadaṃṣṭraḥ |
dhvāntāntarāsyo vitatādhvajihvaḥ |
paruṣānilaśvāsadavekṣaṇoṣṇaḥ || 17 ||
[Analyze grammar]

dṛṣṭvā taṃ tādṛśaṃ sarve matvā vṛndāvanaśriyam |
vyāttājagaratuṇḍena hyutprekṣante sma līlayā || 18 ||
[Analyze grammar]

aho mitrāṇi gadata sattvakūṭaṃ puraḥ sthitam |
asmatsaṅgrasanavyātta vyālatuṇḍāyate na vā || 19 ||
[Analyze grammar]

satyamarkakarāraktaṃ uttarāhanuvad‍ghanam |
adharāhanuvad rodhaḥ tat praticchāyayāruṇam || 20 ||
[Analyze grammar]

pratispardhete sṛkkibhyāṃ savyāsavye nagodare |
tuṃgaśṛṃgālayo'pyetāḥ tad daṃṣṭrābhiśca paśyata || 21 ||
[Analyze grammar]

āstṛtāyāma mārgo'yaṃ rasanāṃ pratigarjati |
eṣāṃ antargataṃ dhvāntaṃ etadapyantaḥ ānanam || 22 ||
[Analyze grammar]

dāvoṣṇakharavāto'yaṃ śvāsavad‍bhāti paśyata |
tad dagdhasattvadurgandho'pi antarāmiṣagandhavat || 23 ||
[Analyze grammar]

asmānkimatra grasitā niviṣṭā |
nayaṃ tathā ced bakavad vinaṅkṣyati |
kṣaṇādaneneti bakāryuśanmukhaṃ |
vīkṣyoddhasantaḥ karatāḍanairyayuḥ || 24 ||
[Analyze grammar]

itthaṃ mitho'tathyaṃ atajjñabhāṣitaṃ |
śrutvā vicintyetyamṛṣā mṛṣāyate |
rakṣo viditvākhilabhūtahṛtsthitaḥ |
svānāṃ niroddhuṃ bhagavān mano dadhe || 25 ||
[Analyze grammar]

tāvat praviṣṭāstu asurodarāntaraṃ |
paraṃ na gīrṇāḥ śiśavaḥ savatsāḥ |
pratīkṣamāṇena bakāriveśanaṃ |
hatasvakāntasmaraṇena rakṣasā || 26 ||
[Analyze grammar]

tān vīkṣya kṛṣṇaḥ sakalābhayaprado |
hyananyanāthān svakarādavacyutān |
dīnāṃśca mṛtyorjaṭharāgnighāsān |
ghṛṇārdito diṣṭakṛtena vismitaḥ || 27 ||
[Analyze grammar]

kṛtyaṃ kimatrāsya khalasya jīvanaṃ |
na vā amīṣāṃ ca satāṃ vihiṃsanam |
dvayaṃ kathaṃ syāditi saṃvicintya tat |
jñātvāviśat tuṇḍamaśeṣadṛgghariḥ || 28 ||
[Analyze grammar]

tadā ghanacchadā devā bhayād hāheti cukruśuḥ |
jahṛṣurye ca kaṃsādyāḥ kauṇapāstvaghabāndhavāḥ || 29 ||
[Analyze grammar]

tacchrutvā bhagavān kṛṣṇastu avyayaḥ sārbhavatsakam |
cūrṇīcikīrṣorātmānaṃ tarasā vavṛdhe gale || 30 ||
[Analyze grammar]

tato'tikāyasya niruddhamārgiṇo |
hyud‍gīrṇadṛṣṭeḥ bhramatastvitastataḥ |
pūrṇo'ntaraṃge pavano niruddho |
mūrdhan viniṣpāṭya vinirgato bahiḥ || 31 ||
[Analyze grammar]

tenaiva sarveṣu bahirgateṣu |
prāṇeṣu vatsān suhṛdaḥ paretān |
dṛṣṭyā svayotthāpya tadanvitaḥ punaḥ |
vaktrān mukundo bhagavān viniryayau || 32 ||
[Analyze grammar]

pīnāhibhogotthitamad‍bhutaṃ mahat |
jyotiḥ svadhāmnā jvalayad diśo daśa |
pratīkṣya khe'vasthitamīśanirgamaṃ |
viveśa tasmin miṣatāṃ divaukasām || 33 ||
[Analyze grammar]

tato'tihṛṣṭāḥ svakṛto'kṛtārhaṇaṃ |
puṣpaiḥ sugā apsarasaśca nartanaiḥ |
gītaiḥ surā vādyadharāśca vādyakaiḥ |
stavaiśca viprā jayaniḥsvanairgaṇāḥ || 34 ||
[Analyze grammar]

tadad‍bhutastotrasuvādyagītikā |
jayādinaikotsava maṅgalasvanān |
śrutvā svadhāmno'ntyaja āgato'cirād |
dṛṣṭvā mahīśasya jagāma vismayam || 35 ||
[Analyze grammar]

rājan ājagaraṃ carma śuṣkaṃ vṛndāvane'd‍bhutam |
vrajaukasāṃ bahutithaṃ babhūvākrīḍagahvaram || 36 ||
[Analyze grammar]

etatkaumārajaṃ karma harerātmāhimokṣaṇam |
mṛtyoḥ paugaṇḍake bālā dṛṣṭvocurvismitā vraje || 37 ||
[Analyze grammar]

naitad vicitraṃ manujārbhamāyinaḥ |
parāvarāṇāṃ paramasya vedhasaḥ |
agho'pi yatsparśanadhautapātakaḥ |
prāpātmasāmyaṃ tvasatāṃ sudurlabham || 38 ||
[Analyze grammar]

sakṛdyadaṅgapratimāntarāhitā |
manomayī bhāgavatīṃ dadau gatim |
sa eva nityātmasukhānubhūtyabhi |
vyudastamāyo'ntargato hi kiṃ punaḥ || 39 ||
[Analyze grammar]

śrīsūta uvāca |
itthaṃ dvijā yādavadevadattaḥ |
śrutvā svarātuścaritaṃ vicitram |
papraccha bhūyo'pi tadeva puṇyaṃ |
vaiyāsakiṃ yannigṛhītacetāḥ || 40 ||
[Analyze grammar]

śrīrājovāca |
brahman kālāntarakṛtaṃ tatkālīnaṃ kathaṃ bhavet |
yatkaumāre harikṛtaṃ jaguḥ paugaṇḍake'rbhakāḥ || 41 ||
[Analyze grammar]

tad brūhi me mahāyogin paraṃ kautūhalaṃ guro |
nūnametaddharereva māyā bhavati nānyathā || 42 ||
[Analyze grammar]

vayaṃ dhanyatamā loke guro'pi kṣatrabandhavaḥ |
yat pibāmo muhustvattaḥ puṇyaṃ kṛṣṇakathāmṛtam || 43 ||
[Analyze grammar]

śrīsūta uvāca |
itthaṃ sma pṛṣṭaḥ sa tu bādarāyaṇiḥ |
tatsmāritānantahṛtākhilendriyaḥ |
kṛcchrāt punarlabdhabahirdṛśiḥ śanaiḥ |
pratyāha taṃ bhāgavatottamottama || 44 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe pūrvārdhe dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 12

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: