Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.25

maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram |
yajñānāṃ japayajño'smi sthāvarāṇāṃ himālayaḥ ||25||

The Subodhinī commentary by Śrīdhara

maharṣīṇāmiti | girāṃ vācāṃ padātmikānāṃ madhye ekamakṣaramoṅkārākhyaṃ padamasmi | yajñānāṃ śrautasmārtānāṃ madhye japarūpayajño'ham ||25||

The Gūḍhārthadīpikā commentary by Madhusūdana

maharṣīṇāṃ saptabrahmaṇāṃ madhye bhṛguratitejasvitvādaham | girāṃ vācāṃ padalakṣaṇānāṃ madhya ekamakṣaraṃ padamoṃkāro'hamasmi | yajñānāṃ madhye japayajño hiṃsādidoṣaśūnyatvenātyantaśodhako'hamasmi | sthāvarāṇāṃ sthitimatāṃ madhye himālayo'ham | śikharavatāṃ madhye hi merurahamityuktamataḥ sthāvaratvena śikharatvena cārthabhedāvadoṣaḥ ||25||

The Sārārthavarṣiṇī commentary by Viśvanātha

ekamakṣaraṃ praṇavaḥ ||25||

The Gītābhūṣaṇa commentary by Baladeva

maharṣīṇāṃ brahmaputrāṇāṃ madhye'titejasvī bhṛguraham | girāṃ padalakṣaṇānāṃ vācāṃ madhye ekamakṣaraṃ praṇavo'hamasmi | yajñānāṃ madhye japa yajño'smi | tasyāhiṃsātmakatvenotkṛṣṭatvātsthāvarāṇāṃ sthitimatāṃ madhye himācalo'ham | atyuccatvenātisthairyeṇa cārthabhedānmeruhimālayayorvibhūtyorbhedaḥ ||25||

aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ |
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ ||26||

The Subodhinī commentary by Śrīdhara

aśvattha iti | devā eva santo ye mantradarśanena ṛṣitvaṃ prāptāsteṣāṃ madhye nārado'smi | siddhānāmutpattitaḥ eva adhigataparamārthatattvānāṃ madhye kapilākhyo munirasmi ||26||

The Gūḍhārthadīpikā commentary by Madhusūdana

sarvaeṣāṃ vṛkṣāṇāṃ vanaspatīnāmanyeṣāṃ ca | devā eva santo ye mantradarśitvena ṛṣitvaṃ prāptāste devarṣayasteṣāṃ madhye nārado'hamasmi | gandharvāṇāṃ gānadharmaṇāṃ devagāyakānāṃ madhye citraratho'hamasmi | siddhānāṃ janmanaiva vinā prayatnaṃ dharmajñānavairāgyaiśvaryātiśayaṃ prāptānāmadhigataparamārthānāṃ madhye kapilo muniraham ||26||

The Gītābhūṣaṇa commentary by Baladeva

pūjyatvena sarvavṛkṣāṇāṃ madhye śreṣṭho'śvattho'haṃ devarṣīṇāṃ madhye paramabhaktatvenotkṛṣṭo nārado'ham | gandharvāṇāṃ madhye'tigāyakatvenotkṛṣṭatvāccitraratho'ham | siddhānāṃ svābhāvikāṇimādimatāṃ kapilaḥ kārdamirmuniraham ||26||

__________________________________________________________

Like what you read? Consider supporting this website: