Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

mohino balinaḥ kuryādādau vamanarecane||1||
snigdhasya sarṣapāriṣṭanikumbhākṣakarañjajaiḥ||1||
tailaistrikaṇṭakādyena yathāsvaṃ sādhitena ||2||

snehena mustadevāhvanāgaraprativāpavat||2||
surasādikaṣāyeṇa dadyādāsthāpanaṃ tataḥ||3||
nyagrodhādestu pittārtaṃ rasaiḥ ṣuddhaṃ ca tarpayet||3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

balavato mehinaḥ puṃso'parebhya upakramebhyastattadyogyebhyaḥ prathamaṃ vamanavirecane kuryānmehakledapraṣamanāya| kimbhūtasya? sarṣapādijaistailaiḥ snigdhasya, trikaṇṭakādyena snehenasnigdhasya, "trikaṇṭakaniṣārodhra" (ṣlo. 17) ityādisneho vakṣyamāṇaḥ, yathāsvaṃ doṣasātmyādivaṣāddravyaiḥ sādhitena snehena snigdhasya| tato-vamanavirecanakaraṇādanantaraṃ jātabalāya mehine, "surasayuga" (hṛ. sū. a. 15|30) ityādeḥ sambandhinā kaṣāyeṇāsthāpanaṃ dadyāt| kimbhūtam? mustādiprativāpavat| sa prativāpo vidyate yasya tadevam| pittale punaḥ "nyagrodhapippala" (hṛ. sū. a. 15|41) ityādeḥ kaṣāyeṇāsthāpanaṃ dadyāt| prativāpāntarānirdeṣādatra pūrvokta eva prativāpo yojyaḥ| anantaraṃ ṣuddhaṃ pramehiṇaṃ rasaistarpayet| yadyapi rasairiti sāmānyanirdeṣāttrividhadeṣasañjātaprāṇimāṃsarasaistarpaṇaṃ prāptaṃ tathā'pi yogyatāvaṣāt jāṅgalaprāṇimāṃsarasaistarpayediti bodhyam, na tvānūpādimāṃsarasairiti| teṣāṃ medomūtrakaphāvahatvena vyādhivardhanahetutvāt|

Like what you read? Consider supporting this website: