Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 20.18

kṣaitrapatyaṃ prāśnanti ye sanābhayo bhavanti // ĀpGs_20.18 //


(pa.7.khaṃ.,20-18)

Haradatta’s Anākulā-vṛtti (sūtra 20.18)

sanābhaya ssamānayonayaḥ putrāḥ bhrātaraśca /
sanābhaya ityeva siddhe ye bhavanti iti vacanaṃ dauhitrādīnāmapi sambandhināṃ pratigrahārtham //18//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 20.18)

sanābhayassāpiṇḍāḥ //18//


Like what you read? Consider supporting this website: