Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 11.2
Haradatta’s Anākulā-vṛtti (sūtra 11.2)
'ko nāmāsī'tyevamādayaḥ catvāro mantrāḥ pṛṣṭaprativacanārthāḥ /tatra yatra pṛṣṭaṃ tata ārabhya karmcārsyetyarthaḥ /
praṣṭamiti saṃprasā raṇābhāvaśchāndasaḥ, apapāṭho vā /
yat prativacanaṃ tat kumārasya /
asauśabdeṣu nāma nirdiśati kumāraḥ prathamayā /
ācāryaḥ saṃbudhyā kumārasya nāma /
tatra ko nāmāsītyācāryaḥ /
yajñaśarmanāmāsmīti kumāraḥ /
kasya brahmacāryasi śrīyajñaśarman ityācāryaḥ, prāṇasya brahmacāryasmi yajñaśarmeti kumāraḥ /
āhetyanuvṛtteruccaiḥ prayogaḥ //2//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 11.2)
praṣṭaṃ praśna ityarthaḥ /rūpaṃ tu chāndasam /
'ko nāmāsī'tyādiṣu praśnaprativacanārtheṣu caturṣu mantreṣu praṣṭaṃ parasyācāryasya, prativacanaṃ tu kumārasya /
tataścaivaṃ prayogaḥ -'ko nāmāsi?ityācāryaḥ pṛcchati /
viṣṇuśarmā nāmāsi'iti kumāraḥ pratibrūyāt /
tathā
'kasya brahmacāryasi viṣṇuśarman?'ityācāryaḥ /
'prāṇasya brahmacāryasmi'iti kumāraḥ //2//