Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

yugmānsamavetān mantravata uttarayādbhyaḥ prahiṇuyāt // ĀpGs_4.7 //


Haradatta’s Anākulā-vṛtti (sūtra 4.7)

vadhūsnāpanārthānāmapāmāharaṇaṃ uttarayarcā'vyukṣatkrūra'mi tyetayā /
mantravataḥ prahiṇuyāt prasthāpayet /
'tathā maṅgalānī'tyeva siddhe yugmavacanaṃ pañcabhirmantraiḥ snāpanaṃ vakṣyati, tatra pratimantraṃ snāpanāvṛttiḥ /
tatra ca snāpanasyāyugmatvāt tadarthānāmudakumbhānāmapyayugmatvaṃ syāt /

evamāhartṝṇāṃ brāhmaṇānāmapi /
ato yugmānityucyate /
tena pratimantraṃ kubhbhabheda- pratikubhbhaṃ brāhmaṇabhedaśca siddho bhavati /
tatra yadi catvāraḥ kumbhāḥ caturthena kubbhena caturthapañcamābhyāṃ mantrābhyāmabhiṣekaḥ /
yadā tvaṣṭau tadā pratimantraṃ pañcabhistūṣṇīmitaraiḥ /
samavetavacanamudakāharaṇe saha pravṛttyartham /
mantravata iti brāhmaṇānāṃ grahaṇam,"āsyai brāhmaṇā"iti mantre darśanāt //7//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 4.7)

yugmān samasaṅkhyākān /
samavetānmantravata iti pūrvavat /
uttarayā'vyukṣatkrūram'ityetayā praiṣatvāduccaiḥ prayuktayādbhyaḥ p rahiṇuyāt vadhūsnāpanārthā upa āhartu preṣayet /
ete ca brāhmamā eva,'āsyai brāhmaṇā'iti mantraliṅgāt /
te ca brāhmaṇā yāsvapsu puruṣāḥ snānādiṣu pūrva na mṛtāḥ tābhyastṛṇāvakādyapanīyāpa ānanyanti;'avīraghnīḥ'iti mantraliṅgāt //7//

5. tasyāḥ snāpanam, ahatavasradhāraṇaṃ, yoktrasannahanaṃ ca /

Like what you read? Consider supporting this website: