Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 336

[English text for this chapter is available]

agniruvāca |
vakṣye śikṣāntriṣaṣṭiḥ syurvarṇā vā caturādhikāḥ |
svarā viṃśatirekaśca sparśānāṃ pañcaviṃśatiḥ || 1 ||
[Analyze grammar]

yādayaśca smṛtā hyaṣṭau catvāraśca samāḥ smṛtāḥ |
anusvāro visargaśca ᳲ ka ᳲ pau cāpi parānvitau || 2 ||
[Analyze grammar]

duṣpṛṣṭhaśceti vijñeyā lṛkāraḥ pluta eva ca |
raṅgaśca khe araṃ proktaṃ hakāraḥ pañcamairyutaḥ || 3 ||
[Analyze grammar]

antasthābhiḥ samāyukta aurasyaḥ kaṇṭhya eva saḥ |
ātmabuddhyā samesārthaṃ mano yuṃkte vivakṣayā || 4 ||
[Analyze grammar]

manaḥ kāyāgnimāhanti sa prerayati mārutam |
mārutastūrasi caran mantraṃ janayati svaraṃ || 5 ||
[Analyze grammar]

prātaḥ savanayogastu chando gāyatramāśritam |
kaṇṭhe mādhyandinayutaṃ madhyamantreṣu bhānugam || 6 ||
[Analyze grammar]

tārantārttīyasavanaṃ śīrṣaṇyaṃ jāgatānugam |
sodīrṇo mūrdhnyabhihito vakramāpadya mārutaḥ || 7 ||
[Analyze grammar]

varṇān janayate teṣāṃ vibhāgaḥ pañcadhā smṛtaḥ |
svarataḥ kālataḥ sthānāt prayatnārthapradānataḥ || 8 ||
[Analyze grammar]

aṣṭau sthānāni varṇānāmuraḥ kaṇṭhaḥ śirastathā |
jihvāmūlañca dantāśca nāsikauṣṭhau ca tālu ca || 9 ||
[Analyze grammar]

svabhāvaśca vivṛttiśca śaṣasā repha eva ca |
jihvāmūlamupadhmā ca gatiraṣṭavidhoṣmaṇaḥ || 10 ||
[Analyze grammar]

padyo bhāvaprasandhānamukārādi parampadaṃ |
svarāntaṃ tādṛśaṃ vidyādyādanyadvyaktamūṣmaṇaḥ || 11 ||
[Analyze grammar]

ūtīrthādāgataṃ dagdhamapravarṇañca bhakṣitaṃ |
evamuccāraṇaṃ pāpamevamuccāraṇaṃ śubham || 12 ||
[Analyze grammar]

atīrthādāgataṃ dravyaṃ sāmnāyaṃ suvyavasthitaṃ |
susvareṇa suvaktreṇa prayuktaṃ brahmarājani || 13 ||
[Analyze grammar]

na karālo na lamvoṣṭho nāvyaktā nānunāsikaḥ |
gadgado bahujihvaśca na varṇān vaktumarhati || 14 ||
[Analyze grammar]

evaṃ varṇāḥ prayoktavyā nāvyaktā na ca pīḍa़िtāḥ |
samyagvarṇapryogeṇa brahmaloke mahīyate || 15 ||
[Analyze grammar]

udāttaścānudāttaśca svaritaśca svarāstrayaḥ |
hrasvo dīrghaḥ pluta iti kālato niyamāvadhi || 16 ||
[Analyze grammar]

kaṇṭhyā vahāvicuyaśāstālavyā oṣṭhajā vupu |
syurmūrddhanyā ṛṭurasāḥ dantyāḥ lṛtulasāḥ smṛtāḥ || 17 ||
[Analyze grammar]

jihvāmūle tu kuḥ prokto dantyoṣṭho vaḥ smṛto budhaiḥ |
edaitau kaṇṭhatālavyau o au kaṇṭhyauṣṭhajau smṛtau || 18 ||
[Analyze grammar]

arddhamātrā tu kaṇṭhasya ekāraikārayorbhavet |
ayogavāhā vijñeyā āśrayasthānabhāginaḥ || 19 ||
[Analyze grammar]

aco'spṛṣṭāpaṇastvīṣannomāḥ spṛṣṭā halaḥ smṛtāḥ |
śeṣāḥ spṛṣṭā halaḥ proktā nibodhātra pradhānataḥ || 20 ||
[Analyze grammar]

amo'nunāsikānakrau nādimau hasapaḥ smṛtā |
īṣannādopaṇayaśaḥ svāsinaśca thakādayaḥ |
īṣacchāsaṃ svaraṃ vidyāddīrghametat pracakṣate || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 336

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: