Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 120

[English text for this chapter is available]

agniruvāca |
vistārastu smṛto bhūmeḥ sahasrāṇi ca saptatiḥ |
ucchrāyo daśasāhasraṃ pātālañcaikamekakaṃ || 1 ||
[Analyze grammar]

atalaṃ vitalañcaiva nitalañca gabhastimat |
mahākhyaṃ sutalañcāgryaṃ pātālañcāpi saptamaṃ || 2 ||
[Analyze grammar]

kṛṣṇapītāruṇāḥ śuklaśarkarāśailakāñcanāḥ |
bhūmayasteṣu ramyeṣu santi daityādayaḥ sukhaṃ || 3 ||
[Analyze grammar]

pātālānāmadhaścāste śeṣo viṣṇuśca tāmasaḥ |
guṇānantyātsa cānantataḥ śirasā dhārayanmahīṃ || 4 ||
[Analyze grammar]

bhuvo'dho narakā naike na patettatra vaiṣṇavaḥ |
raviṇā bhāsitā pṛthvī yāvattāyannabho mataṃ || 5 ||
[Analyze grammar]

bhūmeryojanalakṣantu viśiṣṭharavimaṇḍalaṃ |
raverlakṣeṇa candraśca lakṣānnākṣatramindutaḥ || 6 ||
[Analyze grammar]

dvilakṣādbhādbudhaścāste budhācchukro dvilakṣataḥ |
dvilakṣeṇa kujaḥ śukrādbhaumāddvilakṣato guruḥ || 7 ||
[Analyze grammar]

gurordvilakṣataḥ sauritllakṣātsaptarṣayaḥ śaneḥ |
lakṣāddhruvo hyṛṣibhyastu trailokyañcocchrayeṇa ca || 8 ||
[Analyze grammar]

dhruvātkoṭyā maharloko yatra te kalpavāsinaḥ |
jano dvikoṭitastasmādyatrāsan sanakādayaḥ || 9 ||
[Analyze grammar]

janāttapaścāṣtakoṭyā vairājā yatra devatāḥ |
ṣaṇavatyā tu koṭīnāntapasaḥ satyalokakaḥ || 10 ||
[Analyze grammar]

apunarmārakā yatra brahmaloko hi sa smṛtaḥ |
pādagamyastu bhūlloko bhuvaḥ sūryāntaraḥ smṛtaḥ || 11 ||
[Analyze grammar]

svargaloko dhruvāntastu niyutāni caturdaśa |
etadaṇḍakaṭāhena vṛto brahmāṇḍavistaraḥ || 12 ||
[Analyze grammar]

vārivahnyanilākāśaistato bhūtādinā vahiḥ |
vṛtaṃ daśaguṇairaṇḍaṃ bhūtādirmahatā tathā || 13 ||
[Analyze grammar]

daśottarāṇi śeṣāṇi ekaikasmānmāmune |
mahāntañca samāvṛtya pradhānaṃ samavasthitaṃ || 14 ||
[Analyze grammar]

anantasya na tasyāntaḥ saṅkhyānaṃ nāpi vidyate |
hetubhūtamaśeṣasya prakṛtiḥ sā parā mune || 15 ||
[Analyze grammar]

asaṅkhyātāni śāṇḍāni tatra jātāni cedṛśāṃ |
dāruṇyagniryathā tailaṃ tile tadvatpumāniti || 16 ||
[Analyze grammar]

pradhāne ca sthito vyāpī cetanātmātmavedanaḥ |
pradhānañca pumāṃścaiva sarvabhūtātmabhṛtayā || 17 ||
[Analyze grammar]

viṣṇuśaktyā mahāprājña vṛtau saṃśrayadharmiṇau |
tayoḥ saiva pṛthagbhāve kāraṇaṃ saṃśrayasya ca || 18 ||
[Analyze grammar]

kṣobhakāraṇabhūtaśca sargakāle mahāmune |
yathā śaityaṃ jale vāto vibharti kaṇikāgataṃ || 19 ||
[Analyze grammar]

jagacchaktistathā viṣṇoḥ pradhānapratipādikāṃ |
viṣṇuśaktiṃ samāsādya devādyāḥ sambhavanti hi || 20 ||
[Analyze grammar]

sa ca viṣṇuḥ svayaṃ brahma yataḥ sarvamidaṃ jagat |
yojanānāṃ sahasrāṇi bhāskarasya ratho nava || 21 ||
[Analyze grammar]

īśādaṇḍastathaivāsya dviguṇo munisattama |
sārdhakoṭistathā saptaniyutānyadhikāni vai || 22 ||
[Analyze grammar]

yojanānāntu tasyākṣastatra cakraṃ pratiṣṭhitaṃ |
trinābhimatipañcāraṃ ṣaṇṇemi dvyayanātmakaṃ || 23 ||
[Analyze grammar]

saṃvatsaramayaṃ kṛtsnaṃ kālacakraṃ pratiṣṭhitaṃ |
catvāriṃśatsahasrāṇi dvitīyākṣo vivasvataḥ || 24 ||
[Analyze grammar]

pañcānyāni tu sārdhāni syandanasya mahāmate |
akṣapramāṇamubhayoḥ pramāṇantadadyugārdhayoḥ || 25 ||
[Analyze grammar]

hrasvo'kṣastadyugārdhañca dhruvādhāraṃ rathasya vai |
hayāśca sapta chandāṃsi gāyatryādīni suvrata || 26 ||
[Analyze grammar]

udayāstamanaṃ jñeyaṃ darśanādarśanaṃ raveḥ |
yāvanmātrapradeśe tu vaśiṣṭho'vasthito dhruvaḥ || 27 ||
[Analyze grammar]

svayamāyāti tāvattu bhūmerābhūtasamplave |
ūrdhvottaramṛṣibhyastu dhruvo yatra vyavasthitaḥ || 28 ||
[Analyze grammar]

etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaraṃ |
nirdhūtadoṣapaṅkānāṃ yatīnāṃ sthānamuttamaṃ || 29 ||
[Analyze grammar]

tato gaṅgā prabhavati smaraṇātpāśanāśanī |
divi rūpaṃ harerjñeyaṃ śiśumārākṛti prabho || 30 ||
[Analyze grammar]

sthitaḥ pucche dhruvastatra bhraman bhrāmayati grahān |
sa ratho'dhiṣṭhitā devairādityairṛṣibhirvaraiḥ || 31 ||
[Analyze grammar]

gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ |
himoṣṇavārivarṣāṇāṃ kāraṇaṃ bhagavān raviḥ || 32 ||
[Analyze grammar]

ṛgvedādimayo viṣṇuḥ sa śubhāśubhakāraṇaṃ |
rathastricakraḥ somasya kundābhāstasya vājinaḥ || 33 ||
[Analyze grammar]

vāmadakṣiṇato yuktā daśa tena caratyasau |
trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca || 34 ||
[Analyze grammar]

trayastriṃśattathā devāḥ pibanti kṣaṇadākaraṃ |
ekāṃ kalāñca pitara ekāmāraśmisaṃsthitāḥ || 35 ||
[Analyze grammar]

vāyvagnidravyasambhūto rathaścandrasutasya ca |
aṣṭābhisturagairyukto budhastena caratyapi || 36 ||
[Analyze grammar]

śukrasyāpi ratho'ṣṭāśvo bhaumasyāpi rathastathā |
bṛhaspate ratho'ṣṭāśvaḥ śaneraṣṭāśvako rathaḥ || 37 ||
[Analyze grammar]

svarbhānośca ratho'ṣṭāśvaḥ ketoścāṣṭāśvako rathaḥ |
yadadya vaiṣṇavaḥ kāyastato vipra vasundharā || 38 ||
[Analyze grammar]

padmākarā samudbhūtā parvatādyādisaṃyutā |
jyotirbhuvananadyadrisamudravanakaṃ hariḥ || 39 ||
[Analyze grammar]

yadasti nāsti tadviṣṇurviṣṇujñānavijṛmbhitaṃ |
na vijñānamṛte kiñcijjñānaṃ viṣṇuḥ parampadaṃ || 40 ||
[Analyze grammar]

tatkuryādyena viṣṇuḥ syātsatyaṃ jñānamanantakaṃ |
paṭhedbhuvanakoṣaṃ hi yaḥ so'vāptasukhātmabhāk || 41 ||
[Analyze grammar]

jyotiḥśāstrādividhyāśca śubhāśubhādhipo hariḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 120

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: