Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 119

[English text for this chapter is available]

agniruvāca |
lakṣayojanavistāraṃ jambūdvīpaṃ samāvṛtam |
lakṣyayojanamanena kṣīrodena samantataḥ || 1 ||
[Analyze grammar]

saṃveṣṭya kṣāramudadhiṃ plakṣadvīpastathā sthitaḥ |
sapta medhātitheḥ putrāḥ plakṣadvīpeśvarāstathā || 2 ||
[Analyze grammar]

syācchāntabhayaḥ śiśiraḥ sukhodaya itaḥ paraḥ |
ānandaśca śivaḥ kṣemo dhruvastannāmavarṣakaṃ || 3 ||
[Analyze grammar]

maryādāśailo gomedhaścandro nāradadundbhī |
somakaḥ sumanāḥ śailo vaibhrājāstajjanāḥ śubhāḥ || 4 ||
[Analyze grammar]

nadyaḥ pradhānāḥ saptātra plakṣācchākāntikeṣu ca |
jīvanaṃ pañcasāsraṃ dharmo varṇāśramātmakaḥ || 5 ||
[Analyze grammar]

āryakāḥ kuravaścaiva viviṃśā bhāvinaśca te |
viprādyāstaiśca somo'rcyo dvilakṣaścābdhilakṣakaḥ || 6 ||
[Analyze grammar]

mānenekṣurasodena vṛto dviguṇaśālmalaḥ |
vapuṣmataḥ sapta putrāḥ śālmaleśāstathābhavan || 7 ||
[Analyze grammar]

śveto'tha haritaścaiva jīmūto lohitaḥ kramāt |
vaidyuto mānasaścaiva suprabho nāma varṣakaḥ || 8 ||
[Analyze grammar]

dviguṇo dviguṇenaiva surodena samāvṛtaḥ |
kumudaścānalaścaiva tṛtīyastu valāhakaḥ || 9 ||
[Analyze grammar]

droṇaḥ kaṃko'tha mahiṣaḥ kakudmān sapta nimnagāḥ |
kapilāścāruṇāḥ pītāḥ kṛṣṇāḥ syurbrāhmaṇādayaḥ || 10 ||
[Analyze grammar]

vāyurūpaṃ yajanti sma surodenāyamāvṛtaḥ |
jyotiṣmataḥ kuśeśāḥ syurudbhijo dhenumān sutaḥ || 11 ||
[Analyze grammar]

dvairatho laṃvano dhairyaḥ kapilaśca prabhākaraḥ |
viprādyā dadhimukhyāstu brahmarūpaṃ yajanti te || 12 ||
[Analyze grammar]

vidrumo hemaśailaśca dyutimān puṣpavāṃstathā |
kuśeśayo hariḥ śailo varṣārthaṃ mandarācalaḥ || 13 ||
[Analyze grammar]

veṣṭito'yaṃ ghṛtodena krauñcadvīpena so'pyatha |
krauñceśvarāḥ dyutimataḥ putrāstannāmavarṣakāḥ || 14 ||
[Analyze grammar]

kuśalo manonugaścoṣṇaḥ pradhāno'thāndhakārakaḥ |
muniśca dundubhiḥ sapta sapta śailāśca nimnagāḥ || 15 ||
[Analyze grammar]

krauñcaśca vāmnaścaiva tṛtīyaścāndhakārakaḥ |
devavṛtpuṇḍarīkaśca dundubhirdviguṇo mithaḥ || 16 ||
[Analyze grammar]

dvīpā dvīpeṣu ye śailā yathā dvīpāni te tathā |
puṣkarāḥ puṣkalā dhanyāstīrthā viprādayo harim || 17 ||
[Analyze grammar]

yajanti krauñcadvīpastu dadhimaṇḍodakāvṛtaḥ |
saṃvṛtaḥ śākadvīpena havyācchākeśvarāḥ sutāḥ || 18 ||
[Analyze grammar]

jaladaśca kumāraśca sukumāro maṇīvakaḥ |
kuśottaratho modākī drumastannāmavarṣakāḥ || 19 ||
[Analyze grammar]

udayākhyo jaladharo raivataḥ śyāmakodrakau |
āmvikeyastathā ramyaḥ keśarī sapta nimnagāḥ || 20 ||
[Analyze grammar]

magā magadhamanasyā mandagāśca dvijātayaḥ |
yajanti sūryarūpaṃ tu śākaḥ kṣīrābdhinā vṛtaḥ || 21 ||
[Analyze grammar]

puṣkareṇāvṛtaḥ so'pi dvau putrau savanasya ca |
masāvīto dhātakiśca varṣe dve nāmacihnite || 22 ||
[Analyze grammar]

eko'drirmānasākhyo'tra madhyato valayākṛtiḥ |
yojanānāṃ sahasrāṇi vistārocchrāyataḥ samaḥ || 23 ||
[Analyze grammar]

jīvanaṃ daśasāhasraṃ surairbrahmātra pūjyate |
svādūdakenodadhinā veṣṭito dvīpamānataḥ || 24 ||
[Analyze grammar]

ūnātiriktatā cāpāṃ samudreṣu na jāyate |
udayāstamaneṣvindoḥ pakṣayoḥ śuklakṛṣṇayoḥ || 25 ||
[Analyze grammar]

daśottarāṇi pañcaiva aṅgulānāṃ śatāni vai |
apāṃ vṛddhikṣayau dṛṣṭau sāmudrīṇāṃ mahāmune || 26 ||
[Analyze grammar]

svādūdakā bahuguṇā bhūrhaimī jantuvarjitā |
lokālokastataḥ śailo yojanāyutavistṛtaḥ || 27 ||
[Analyze grammar]

lokālokastu tamasāvṛto'thāṇḍakaṭāhataḥ |
bhūmiḥ sāṇḍakaṭāhena pañcāśatkoṭivistarā || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 119

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: