Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 115

[English text for this chapter is available]

agniruvāca |
udyataścedgayāṃ yātuṃ śrāddhaṃ kṛtvā vidhānataḥ |
vidhāya kārpaṭīveśaṃ grāmasyāpi pradakṣiṇaṃ || 1 ||
[Analyze grammar]

kṛtvā pratidinaṅgacchetsaṃyataścāpratigrahī |
gṛhāccalitamātrasya gayayā gamanaṃ prati || 2 ||
[Analyze grammar]

svargārohaṇasopānaṃ pitṝṇāntu pade pade |
brahmajñānena kiṃ kāryaṃ gogṛhe maraṇena kiṃ || 3 ||
[Analyze grammar]

kiṃ kurukṣetravāsena yadā putro gayāṃ vrajet |
gayāprāptaṃ sutaṃ dṛṣṭvā pitṝṇāmutsavo bhavet || 4 ||
[Analyze grammar]

padbhyāmapi jalaṃ spṛṣṭvā asmabhyaṃ kinna dāsyati |
brahmajñānaṃ gayāśrāddhaṃ gogṛhe maraṇaṃ tathā || 5 ||
[Analyze grammar]

vāsaḥ puṃsāṃ kurukṣetre muktireṣā caturvidhā |
kāṅkṣanti pitaraḥ putraṃ narakādbhayabhīravaḥ || 6 ||
[Analyze grammar]

gayāṃ yāsyati yaḥ putraḥ sa nastrātā bhaviṣyati |
muṇḍanañcopavāsaśca sarvatīrtheṣvayaṃ vidhiḥ || 7 ||
[Analyze grammar]

na kālādirgayātīrthe dadyātpiṇḍāṃśca nityaśaḥ |
pakṣatrayanivāsī ca punātyāsaptatamaṃ kulaṃ || 8 ||
[Analyze grammar]

aṣṭakāsu ca vṛddhau ca gayāyāṃ mṛtavāsare |
atra mātuḥ pṛthakśrāddhamanyatra patinā saha || 9 ||
[Analyze grammar]

pitrādinavadaivatyaṃ tathā dvādaśadaivataṃ |
prathame divase snāyāttīrthe hyuttaramānase || 10 ||
[Analyze grammar]

uttare mānase puṇye āyurārogyavṛddhaye |
sarvāghaughavighātāya snānaṃ kuryādvimuktaye || 11 ||
[Analyze grammar]

santarpya devapitrādīn śrāddhakṛtpiṇḍado bhavet |
divyāntarikṣabhaumasthān devān santarpayāmyahaṃ || 12 ||
[Analyze grammar]

divyāntarikṣabhaumādi pitṛmātrādi tarpayet |
pitā pitāmahaścaiva tathaiva prapitāmahaḥ || 13 ||
[Analyze grammar]

mātā pitāmahī caiva tathaiva prapitāmahī |
mātāmahaḥ pramātāmaho vṛddhapramātāmahaḥ || 14 ||
[Analyze grammar]

tebhyo'nyebhya imān piṇḍānuddhārāya dadāmyahaṃ |
oṃ namaḥ sūryadevāya somabhaumajñarūpiṇe || 15 ||
[Analyze grammar]

jīvaśukraśanaiścārirāhuketusvarūpiṇe |
uttare mānase snātā uddharetsakalaṃ kulaṃ || 16 ||
[Analyze grammar]

sūryaṃ natvā vrajenmaunī naro dakṣiṇamānasaṃ |
dakṣiṇe mānase snānaṃ karomi pitṛtṛptaye || 17 ||
[Analyze grammar]

gayāyāmāgataḥ svargaṃ yāntu me pitaro'khilāḥ |
śrāddhaṃ piṇḍantataḥ kṛtvā sūryaṃ natvā vadedidaṃ || 18 ||
[Analyze grammar]

oṃ namo bhānave bhartre bhavāya bhava me vibho |
bhuktimuktipradaḥ sarvapitṝṇāṃ bhavabhāvitaḥ || 19 ||
[Analyze grammar]

kavyavāho'nalaḥ somo yamaścaivāryamā tathā |
agniṣvāttā varhiṣada ājyapāḥ pitṛdevatāḥ || 20 ||
[Analyze grammar]

āgacchantu mahābhāgā yuṣmābhī rakṣitāstviha |
madīyāḥ pitaro ye ca mātṛmātāmahādayaḥ || 21 ||
[Analyze grammar]

teṣāṃ piṇḍapradātāhamāgato'smi gayāmimāṃ |
udīcyāṃ muṇḍapṛṣṭhasya devarṣigaṇapūjitaṃ || 22 ||
[Analyze grammar]

nāmnā kanakhalaṃ tīrthaṃ triṣu lokeṣu viśrutaṃ |
siddhānāṃ prītijananaiḥ pāpānāñca bhayaṅkaraiḥ || 23 ||
[Analyze grammar]

lelihānairmahānāgai rakṣyate caiva nityaśaḥ |
tatra snātvā divaṃ yānti krīḍante bhuvi mānavāḥ || 24 ||
[Analyze grammar]

phalgutīrthaṃ tato gacchenmahānadyāṃ sthitaṃ paraṃ |
nāgājjanārdanātkūpādvaṭāccottaramānasāt || 25 ||
[Analyze grammar]

etadgayāśiraḥ proktaṃ phalgutīrthaṃ taducyate |
muṇḍapṛṣṭhanagādyāśca sārātsāramathāntaraṃ || 26 ||
[Analyze grammar]

yasmin phalati śrīrgaurvā kāmadhenurjalaṃ mahī |
dṛṣṭiramyādikaṃ yasmātphalgutīrthaṃ na phalguvat || 27 ||
[Analyze grammar]

phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharaṃ |
etena kiṃ na paryāptaṃ nṛṇāṃ sukṛtakāriṇāṃ || 28 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni āsamudrātsarāṃsi ca |
phalgutīrthaṃ gamiṣyanti vāramekaṃ dine dine || 29 ||
[Analyze grammar]

phalgutīrthe tīrtharāje karoti snānamādṛtaḥ |
pitṝṇāṃ brahmalokāptyai ātmano bhuktimuktaye || 30 ||
[Analyze grammar]

snātvā śrāddhī piṇḍado'tha nameddevaṃ pitāmahaṃ |
kalau māheśvarā lokā atra devo gadādharaḥ || 31 ||
[Analyze grammar]

pitāmaho liṅgarūpī tannamāmi maheśvaraṃ |
gadādharaṃ balaṃ kāmamaniruddhaṃ narāyaṇaṃ || 32 ||
[Analyze grammar]

brahmaviṣṇunṛsiṃhākhyaṃ varāhādiṃ namāmyahaṃ |
tato gadādharaṃ dṛṣṭvā kulānāṃ śatamuddharet || 33 ||
[Analyze grammar]

dharmāraṇyaṃ dvitīye'hni mataṅgasyāśrame vare |
mataṅgavāpyāṃ saṃsnāya śrāddhakṛtpiṇḍado bhavet || 34 ||
[Analyze grammar]

mataṅgeśaṃ susiddheśaṃ natvā cedamudīrayet |
pramāṇaṃ devatāḥ santu lokapālāśca sākṣiṇaḥ || 35 ||
[Analyze grammar]

mayāgatya mataṅge'smin pitṝṇāṃ niṣkṛtiḥ kṛtā |
snānatarpaṇaśrāddhādirbrahmatīrthe'tha kūpake || 36 ||
[Analyze grammar]

tatkūpayūpayormadhye śrāddhaṃ kulaśatoddhṛtau |
mahābodhataruṃ natvā dharmavān svargalokabhāk || 37 ||
[Analyze grammar]

tṛtīye brahmasarasi snānaṃ kuryādyatavrataḥ |
snānaṃ brahmasarastīrthe karomi brahmabhūtaye || 38 ||
[Analyze grammar]

pitṝṇāṃ brahmalokāya brahmarṣigaṇasevite |
tarpaṇaṃ śrāddhakṛtpiṇḍaṃ pradadyāttu prasecanaṃ |
kuryācca vājapeyārthī brahmayūpapradakṣiṇaṃ || 39 ||
[Analyze grammar]

eko muniḥ kumbhakuśāgrahasta āmrasya mūle salilaṃ dadāti |
āmrāśca siktāḥ pitaraśca tṛptā ekā kriyā dvyarthakarī prasiddhā || 40 ||
[Analyze grammar]

brahmāṇañca namaskṛtya kulānāṃ śatamuddharet |
phalgutīrthe caturthe'hni snātvā devāditarpaṇaṃ || 41 ||
[Analyze grammar]

kṛtvā śrāddhaṃ sapiṇḍañca gayāśirasi kārayet |
pañcakrośaṃ gayākṣetraṃ krośamekaṃ gayāśiraḥ || 42 ||
[Analyze grammar]

tatra piṇḍapradānena kulānāṃ śatamuddharet |
muṇḍapṛṣṭhe padaṃ nyastaṃ mahādevena dhīmatā || 43 ||
[Analyze grammar]

muṇḍapṛṣṭhe śiraḥ sākṣādgayāśira udāhṛtaṃ |
sākṣādgayāśirastatra phalgutīrthāśramaṃ kṛtaṃ || 44 ||
[Analyze grammar]

amṛtaṃ tatra vahati pitṝṇāṃ dattamakṣayaṃ |
snātvā daśāśvamedhe tu dṛṣṭvā devaṃ pitāmahaṃ || 45 ||
[Analyze grammar]

rudrapādaṃ naraḥ spṛṣṭvā neha bhūyo'bhijāyate |
śamīpatrapramāṇena piṇḍaṃ datvā gayāśire || 46 ||
[Analyze grammar]

narakasthā divaṃ yānti svargasthā mokṣamāpnuyuḥ |
pāyasenātha piṣṭena saktunā caruṇā tathā || 47 ||
[Analyze grammar]

piṇḍadānaṃ taṇḍulaiśca godhūmaistilamiśritaiḥ |
piṇḍaṃ datvā rudrapade kulānāṃ śatamuddharet || 48 ||
[Analyze grammar]

tathā viṣṇupade śrāddhapiṇḍado hyṛṇamuktikṛt |
pitrādīnāṃ śatakulaṃ svātmānaṃ tārayennaraḥ || 49 ||
[Analyze grammar]

tathā brahmapade śrāddhī brahmalokaṃ nayetpitṝn |
dakṣiṇāgnipade tadvadgārhapatyapade tathā || 50 ||
[Analyze grammar]

pade vāhavanīyasya śrāddhī yajñaphalaṃ labhet |
āvasathyasya candrasya sūryasya ca gaṇasya ca || 51 ||
[Analyze grammar]

agastyakārttikeyasya śrāddhī tārayate kulaṃ |
ādityasya rathaṃ natvā karṇādityaṃ namennaraḥ || 52 ||
[Analyze grammar]

kanakeśapadaṃ natvā gayākedārakaṃ namet |
sarvapāpavinirmuktaḥ pitṝn brahmapuraṃ nayet || 53 ||
[Analyze grammar]

viśālo'pi gayāśīrṣe piṇḍado'bhūcca putravān |
viśālāyāṃ viśālo'bhūdrājaputro'bravīddvijān || 54 ||
[Analyze grammar]

kathaṃ putrādayaḥ syurme dvijā ūcurviśālakaṃ |
gayāyāṃ piṇḍadānena tava sarvaṃ bhaviṣyati || 55 ||
[Analyze grammar]

viśālo'pi gayāśīrṣe pitṛpiṇḍāndadau tataḥ |
dṛṣṭvākāśe sitaṃ raktaṃ puruṣāṃstāṃśca pṛṣṭavān || 56 ||
[Analyze grammar]

ke yūyaṃ teṣu caivaikaḥ sitaḥ proce viśālakaṃ |
ahaṃ sitaste janaka indralokaṃ gataḥ śubhān || 57 ||
[Analyze grammar]

mama raktaḥ pitā putra kṛṣṇaścaiva pitāmahaḥ |
abravīnnarakaṃ prāptā tvayā muktīkṛtā vayaṃ || 58 ||
[Analyze grammar]

piṇḍadānādbrahmalokaṃ vrajāma iti te gatāḥ |
viśālaḥ prāptaputrādiḥ rājyaṃ kṛtvā hariṃ yayau || 59 ||
[Analyze grammar]

pretarājaḥ svamuktyai ca vaṇijañcedamabravīt |
pretaiḥ sarvaiḥ sahārtaḥ san sukṛtaṃ bhujyate phalaṃ || 60 ||
[Analyze grammar]

śravaṇadvādaśīyoge kumbhaḥ sānnaśca sodakaḥ |
dattaḥ purā sa madhyāhne jīvanāyopatiṣṭhate || 61 ||
[Analyze grammar]

dhanaṃ gṛhītvā me gaccha gayāyāṃ piṇḍado bhava |
vaṇigdhanaṃ gṛhītvā tu gayāyāṃ piṇḍado'bhavat || 62 ||
[Analyze grammar]

pretarājaḥ saha pretairmukto nīto hareḥ puraṃ |
gayāśīrṣe piṇḍadānādātmānaṃ svapitṝṃstathā || 63 ||
[Analyze grammar]

pitṛvaṃśe sutā ye ca mātṛvaṃśe tathaiva ca |
guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ || 64 ||
[Analyze grammar]

ye me kule luptapiṇḍāḥ putradāravivarjitāḥ |
kriyālopagatā ye ca jātyandhāḥ puṅgavastathā || 65 ||
[Analyze grammar]

virūpā āmagarbhā ye jñātājñātāḥ kule mama |
teṣāṃ piṇḍo mayā datto hyakṣayyamupatiṣṭhatāṃ || 66 ||
[Analyze grammar]

ye kecitpretarūpeṇa tiṣṭhanti pitaro mama |
te sarve tṛptimāyāntu piṇḍadānena sarvadā || 67 ||
[Analyze grammar]

piṇḍo deyastu sarvebhyaḥ sarvairvai kulatārakaiḥ |
ātmanastu tathā deyo hyakṣayaṃ lokamicchatā || 68 ||
[Analyze grammar]

pañcame'hni gadālole snāyānmantreṇa buddhimān |
gadāprakṣālane tīrthe gadālole'tipāvane || 69 ||
[Analyze grammar]

snānaṃ karomi saṃsāragadaśāntyai janārdana |
namo'kṣayavaṭāyaiva akṣayasvargadāyine || 70 ||
[Analyze grammar]

pitrādīnāmakṣayāya sarvapāpakṣayāya ca |
śrāddhaṃ vaṭatale kuryādbrāhmaṇānāñca bhojanaṃ || 71 ||
[Analyze grammar]

ekasmin bhojite vipre koṭirbhavati bhojitā |
kimpunarbahubhirbhuktaiḥ pitṝṇāṃ dattamakṣayaṃ || 72 ||
[Analyze grammar]

gayāyāmannadātā yaḥ pitarastena putriṇaḥ |
vaṭaṃ vaṭeśvaraṃ natvā pūjayetprapitāmahaṃ || 73 ||
[Analyze grammar]

akṣayāṃllabhate lokān kulānāṃ śatamuddharet |
kramato'kramato vāpi gayāyātrā mahāphalā || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 115

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: