Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

nārada uvāca |
vāsudevādimantrāṇāṃ pūjyānāṃ lakṣaṇaṃ vade |
vāsudevaḥ saṅkarṣaṇaḥ pradyumnaścāniruddhakaḥ || 1 ||
[Analyze grammar]

namo bhagavate cādau a ā aṃ aḥ svavījakāḥ |
oṅkārādyā namontāśca namo nārāyaṇastataḥ || 2 ||
[Analyze grammar]

oṃ tat sad brahmaṇe caiva oṃ namo viṣṇave namaḥ |
oṃ kṣoṃ oṃ namo bhagavate narasiṃhāya vai namaḥ || 3 ||
[Analyze grammar]

oṃ bhūrnamo bhagavate varāhāya narādhipāḥ |
javāruṇaharidrābhā nīlaśyāmalalohitāḥ || 4 ||
[Analyze grammar]

meghāgnimadhupiṅgābhā vallabhā nava nāyakāḥ |
aṅgāni svaravījānāṃ svanāmāntairyathākramam || 5 ||
[Analyze grammar]

hṛdayādīni kalpeta vibhaktaistantravedibhiḥ |
vyañcanādīni bījāni teṣāṃ lakṣaṇamanyathā || 6 ||
[Analyze grammar]

dīrghasvaraistu bhinnāni namontāntasthitāni tu |
ahgāni hrasvayuktāni upāṅgānīti varṇyate || 7 ||
[Analyze grammar]

vibhaktanāmavarṇāntasthitāni vīdamuttamam |
dīrghairhrasvaiśca saṃyuktaṃ sāṅgopāṅgaṃsvaraiḥ kramāt || 8 ||
[Analyze grammar]

vyañcanānāṃ kramo hyeṣa hṛdayādiprakūptaye |
svavījena svanāmāntairvibhaktānyaṅganābhiḥ || 9 ||
[Analyze grammar]

yuktāni hṛdayādīni dvādaśāntādi pañcataḥ |
ārabhya kalpayitvā tu japet siddhyanurūpataḥ || 10 ||
[Analyze grammar]

hṛdayañca śiraścuḍā kavacaṃ netramastakam |
ṣaḍaṅgāni tu vījānāṃ mūlasya dvādaśāṅgakam || 11 ||
[Analyze grammar]

hṛcchiraśca śikhā varmma cāstranetrantathodaram |
pṛṣṭhabāhūrujānūṃśca jaṅghā pādau kramānnyaset || 12 ||
[Analyze grammar]

kaṃ ṭaṃ paṃ śaṃ vainateyaḥ khaṃ ṭhaṃ phaṃ ṣaṃ gadāmanuḥ |
gaṃ ḍaṃ baṃ saṃ puṣṭimantro ghaṃ ḍhaṃ bhaṃ haṃ śriyai namaḥ || 13 ||
[Analyze grammar]

vaṃ śaṃ maṃ kṣaṃ pāñcajanyaṃ chaṃ taṃ paṃ kaustubhāya ca |
jaṃ khaṃ vaṃ sudarśanāya śrīvatsāya saṃ vaṃ daṃ caṃ laṃ || 14 ||
[Analyze grammar]

oṃ dhaṃ vaṃ vanamālāyai mahānantāya vai namaḥ |
nirbījapadamantrāṇaṃ padairaṅgāni kalpayet || 15 ||
[Analyze grammar]

jātyantairnāmasaṃyuktairhṛdayādīni pañcadhā |
praṇavaṃ hṛdayādīni tataḥ proktāni pañcadhā || 16 ||
[Analyze grammar]

praṇavaṃ hṛdayaṃ pūrvaṃ parāyeti śiraḥ śikhā |
nāmnātmanā tu kavacaṃ astraṃ nāmāntakaṃ bhavet || 17 ||
[Analyze grammar]

oṃ parāstrādisvanāmātmā caturthyanto namontakaḥ |
ekavyūhādipaḍviśavyūhāttasyātmano manuḥ || 18 ||
[Analyze grammar]

kaniṣṭhādikarāgreṣu prakṛtiṃ dehakerccayet |
parāya puruṣātmā syāt prakṛtyātmā dvirūpakaḥ || 19 ||
[Analyze grammar]

oṃ parāyāgnyātmane caiva vāyvarkkau ca dvirūpakaḥ |
agniṃ trimūrttau vinyasya vyāpakaṃ karadehayoḥ || 20 ||
[Analyze grammar]

vāyvarkkau karaśākhāsu savyetarakaradvaye |
hṛdi mūrttau tanāveṣa trivyūhe turyyarūpake || 21 ||
[Analyze grammar]

ṛgvedaṃ vyāpakaṃ haste aṅgulīṣu yajurnyaset |
taladvayetharvarūpaṃ śirohṛccaraṇāntakaḥ || 22 ||
[Analyze grammar]

ākāśaṃ vyāpakaṃ nyasya kare dehe tu pūrvavat |
aṅgulīṣu ca vāyvādi śirohṛdguhyapādake || 23 ||
[Analyze grammar]

vāyurjyotirjalaṃ pṛthvī pañcavyūhaḥ samīritaḥ |
manaḥ śrotrantvagdṛgjihvā ghrāṇaṃ ṣaḍvyūha īritaḥ || 24 ||
[Analyze grammar]

vyāpakaṃ mānasaṃ nyasya tatoṅguṣṭhāditaḥ kramāt |
mūrddhāsyahṛdguhyapatsu kathitaḥ karuṇātmakaḥ || 25 ||
[Analyze grammar]

ādimūrttistu sarvatra vyāpako jīvasañjñitaḥ |
bhūrbhuvaḥ svarmmaharjjanastapaḥ satyañca saptadhā || 26 ||
[Analyze grammar]

kare dehe nyasedādyamaṅguṣṭhādikrameṇa tu |
talasaṃsthaḥ saptamaśca lokeśo dehake kramāt || 27 ||
[Analyze grammar]

dehe śirolalāṭāsyahṛdguhyāṅghriṣusaṃsthitaḥ |
agniṣṭomastathokthastu ṣoḍaśī vājapeyakaḥ || 28 ||
[Analyze grammar]

atirātrāptoryāmañca yajñātmā saptarūpakaḥ |
dhīrahaṃ manaḥ śabdaśca sparśarūparasāstata || 29 ||
[Analyze grammar]

gandho buddhirvyāpakaṃ tu kare dehe nyaset kramāt |
nyasedantyau ca talayoḥ ke lalāṭe mukhe hṛdi || 30 ||
[Analyze grammar]

nābhau guhye ca pāde ca aṣṭavyūhaḥ pumān smṛta |
jīvo buddhirahaṅkāro manaḥ śabdo guṇonilaḥ || 31 ||
[Analyze grammar]

rūpaṃ raso navātmāyaṃ jīva ahguṣṭhakadvaye |
tarjanyādikramāccheṣaṃ yāvadvāmapradeśinīm || 32 ||
[Analyze grammar]

dehe śirolalāṭāsyahṛnnābhiguhyajānuṣu |
pādayośca daśātmāyaṃ indro vyāpī samāsthitaḥ || 33 ||
[Analyze grammar]

aṅguṣṭakadvaye vahnistarjanyādau pareṣu ca |
śirolalāṭavaktreṣu hṛnnābhiguhyajānuṣu || 34 ||
[Analyze grammar]

pādayorekādaśātmā manaḥ śrotraṃ tvageva ca |
cakṣurjihvā tathā ghrāṇaṃ vākpāṇyaṅghriśca pāyukaḥ || 35 ||
[Analyze grammar]

upasthaṃ mānaso vyāpī śrotramaṅguṣṭhakadvaye |
tarjanyādikramādaṣṭau atiriktaṃ taladvaye || 36 ||
[Analyze grammar]

uttamāṅgalalāṭāsyahṛnnābhāvatha guhyake |
ūruyugme tathā jaṅghe gulphapādeṣu ca kramāt || 37 ||
[Analyze grammar]

viṣṇurmmadhuharaścaiva trivikramakavāmanau |
śrīdharotha hṛṣīkeśaḥ padmanābhastathaiva ca || 38 ||
[Analyze grammar]

dāmodaraḥ keśavaśca nārāyaṇastataḥ paraḥ |
mādhavaścātha govindo viṣṇuṃ vai vyāpakaṃ nyaset || 39 ||
[Analyze grammar]

aṅguṣṭhādau tale dvau ca pāde jānuni vai kaṭau |
śiraḥ śikharakaṭyāñca jānupādādiṣu nyaset || 40 ||
[Analyze grammar]

dvādaśātmā pañcaviṃśaḥ ṣaḍviṃśavyūhakastathā |
puruṣo dhīrahaṅkāro manaścittañca śabdakaḥ || 41 ||
[Analyze grammar]

tathā sparśo raso rūpaṃ gandhaḥ śrotraṃ tvacastathā |
cakṣurjihvā nāsikā ca vākpāṇyaṅghriśca pāyavaḥ || 42 ||
[Analyze grammar]

upastho bhūrjalantejo vāyurākāśameva ca |
puruṣaṃ vyāpakaṃ nyasya aṅguṣṭhādau daśa nyaset || 43 ||
[Analyze grammar]

śeṣān hastatale nyasya śirasyatha lalāṭake |
mukhahṛnnābhiguhyorujānvaṅghrau karaṇodūtau || 44 ||
[Analyze grammar]

pāde jānvorupasthe ca hṛdaye mūdrdhni ca kramāt |
paraśca puruṣātmādau ṣaḍviṃśe pūrvavatparam || 45 ||
[Analyze grammar]

sañcintya maṇḍalaike tu prakṛtiṃ pūjayedbudhaḥ |
pūrvayāmyāpyasaumyeṣu hṛdayādīni pūjayet || 46 ||
[Analyze grammar]

astramagnyādikoṇeṣu vainateyādi pūrvavat |
dikpālāṃśca vidhistvanyaḥ trivyūhegniśca madhyataḥ || 47 ||
[Analyze grammar]

pūrvādidigbalāvāsorājyādibhiralaṅkṛtaḥ |
karṇikāyāṃ nābhasaśca mānasaḥ karṇikāsthitaḥ || 48 ||
[Analyze grammar]

viśvarūpaṃ sarvasthityai yajedrājyajayāya ca |
sarvavyūhaiḥ samāyuktamaṅgairapi ca pañcabhiḥ || 49 ||
[Analyze grammar]

garuḍadyaistathendrādyaiḥ sarvān kāmānavāpnuyāt |
viṣvaksenaṃ yajennāmnā vai bījaṃ vyomasaṃsthitam || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 25

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: