Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

agniruvāca |
bhārataṃ sampravakṣayāmi kṛṣṇamāhātmyalakṣaṇam |
bhūbhāramaharadviṣṇunimittīkṛtya pāṇḍavān || 1 ||
[Analyze grammar]

viṣṇunābhyabjajo brahmā brahmāputro'triratritaḥ |
somaḥ somād budhastasmādaila āsīt purūravāḥ || 2 ||
[Analyze grammar]

tasmādāyustato rājā nahuṣo'to yayātikaḥ |
tataḥ purustasya vaṃśe bharato'tha nṛpaḥ kuruḥ || 3 ||
[Analyze grammar]

tadvaṃśe śāntanustasmādbhīṣmo gaṅgāsuto'nujau |
citrāṅgadau vicitraśca satyavatyāñca śāntanoḥ || 4 ||
[Analyze grammar]

svargaṃ gate śāntanau ca bhīṣmo bhāryyāvivarjjitaḥ |
apālayat bhrātṛrājyaṃ bālaści trāṅgado hataḥ || 5 ||
[Analyze grammar]

citrāṅgadena dve kanye kāśirājasya cāmbikā |
ambālikā ca bhīṣmeṇa ānīte vijitāriṇā || 6 ||
[Analyze grammar]

bhārye vicitravīryasya yakṣmaṇā sa divaṅgataḥ |
satyavatyā hyanumatādambikāyāṃ nṛpobhavat || 7 ||
[Analyze grammar]

dhṛtarāṣṭro'mbālikāyāṃ pāṇḍuśca vyāsataḥ sutaḥ |
gāndhāryyāṃ dhṛtarāṣṭrācca duryoṃdhanamukhaṃ śatam || 8 ||
[Analyze grammar]

śataśrṛṅgāśramapade bhāryāyogād yato mṛtiḥ |
ṛṣiśāpāttato dharmmāt kuntyāṃ pāṇḍoryudhiṣṭhiraḥ || 9 ||
[Analyze grammar]

vātādbhīmo'rjunaḥ śakrānmādryāmaśvikumārataḥ |
nakulaḥ sahadevaśca pāṇḍurmmādrīyuto mṛtaḥ || 10 ||
[Analyze grammar]

karṇaḥ kuntyāṃ hi kanyāyāṃ jāto duryodhanāśritaḥ |
kurupāṇḍavayorvairandaivayogād babhūva ha || 11 ||
[Analyze grammar]

duryodhanau jatugṛhe pāṇḍavānadahat kudhīḥ |
dagdhāgārādviniṣkrāntā mātṛṣaṣṭhāstu pāṇḍavāḥ || 12 ||
[Analyze grammar]

tatastu ekacakrāyāṃ brāhmaṇasya niveśane |
muniveṣāḥ sthitāḥ sarve nihatya vakarākṣasam || 13 ||
[Analyze grammar]

yayuḥ pāñcālaviṣayaṃ draupadyāste svayamvare |
samprāptā bāhuvedhena draupadī pañcapāṇḍavaiḥ || 14 ||
[Analyze grammar]

arddharājyaṃ tataḥ prāptā jñātā duryodhanādibhiḥ |
gāṇḍīvañca dhanurdivyaṃ pāvakādrathamuttamam || 15 ||
[Analyze grammar]

sārathiñcārjunaḥ saṅkhaye kṛṣṇamakṣayyaśāyakān |
brahmāstrārdistathā droṇātsarve śastraviśāradāḥ || 16 ||
[Analyze grammar]

kṛṣṇena so'rjuno vahniṃ khāṇḍave samatarpayat |
indravṛṣṭiṃ vārayaṃśca śaravarṣeṇa pāṇḍavaḥ || 17 ||
[Analyze grammar]

jitā diśaḥ pāṇḍavaiśca rājyañcakre yudhiṣṭhiraḥ |
bahusvarṇaṃ rājasūyaṃ ca sehai taṃ suyodhanaḥ || 18 ||
[Analyze grammar]

bhrātrā duḥ śāsanenoktaḥ karṇena prāptabhūtinā |
dyutakārye śakuninā dyūtena sa yudhiṣṭhiram || 19 ||
[Analyze grammar]

ajayattasya rājyañca sabhāstho māyayāhasat |
aṣṭāśītisahastrāṇi bhojayan pūrvavad dvijān || 20 ||
[Analyze grammar]

vane dvādaśavarṣāṇi pratijñātāni so'nayat |
aṣṭāśītisahastrāṇi bhojayan pūrvavad dvijān || 21 ||
[Analyze grammar]

sadhaumyo draupadīṣaṣṭhastataḥ prāyādvirāṭakam |
kaṅko dvijo hyavijñāto rājā bhīmotha sūpakṛt || 22 ||
[Analyze grammar]

bṛhannalārjuno bhāryā sairindhrī yamajau tathā |
anyanāmnā bhīmasenaḥ kīcakañcābadhīnniśi || 23 ||
[Analyze grammar]

draupadīṃ harttukāmaṃ tamarjunaścājayat kurūn |
kurvato gograhādīṃśca tairjñātāḥ pāṇḍavā atha || 24 ||
[Analyze grammar]

subhadrā kṛṣṇabhaginī arjunātsamajījanat |
abhimanyundadau tasmai virāṭaścottarāṃ sutām || 25 ||
[Analyze grammar]

saptākṣauhiṇīśa āsīddharmmarājo raṇāya saḥ |
kṛṣṇo dūtobravīd gatvā duryodhanamamarṣaṇam || 26 ||
[Analyze grammar]

ekādaśakṣauhiṇīśaṃ nṛpaṃ duryodhanaṃ tadā |
yudhiṣṭhirāyārddharājyaṃ dehi grāmāṃśca pañca vā || 27 ||
[Analyze grammar]

yudhyasva vā vacaḥ śrutvā kṛṣṇamāha suyodhanaḥ |
bhūsūcyagraṃ na dāsyāmi yotsye saṅgrahaṇodyataḥ || 28 ||
[Analyze grammar]

viśvarūpandarśayitvā adhṛṣyaṃ vidurārccitaḥ |
prāgādyudhiṣṭhiraṃ prāha yodhayainaṃ suyodhanam || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 13

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: