Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

agniruvāca |
yaudhiṣṭhirī dauryodhanī kurukṣetraṃ yayau camūḥ |
bhīṣmadroṇādikān hṛṣṭvā nāyudhyata guruniti || 1 ||
[Analyze grammar]

pārthaṃ hyuvāca bhagavānnaśocyā bhīṣmamukhyakāḥ |
śarīrāṇi vināśīni na śarīrī vinaśyati || 2 ||
[Analyze grammar]

ayamātmā paraṃ brahma ahaṃ brahmāsmi viddhi tam |
siddhyasiddhyoḥ samo yogī rājadharmmaṃ prapālaya || 3 ||
[Analyze grammar]

kṛṣṇoktothārjuno'yudhyadrathastho vādyaśabdavān |
bhīṣmaḥ senāpatirabhūdādau dauryodhane bale || 4 ||
[Analyze grammar]

pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha |
dhārttarāṣṭrāḥ pāṇḍavāṃśca jaghnuryuddhe sabhīṣmakāḥ || 5 ||
[Analyze grammar]

dhārttarāṣṭrān śikhaṇḍyādyāḥ pāṇḍavā jaghnurāheve |
devāsurasamaṃ yuddhaṃ kurupāṇḍavasenayoḥ || 6 ||
[Analyze grammar]

babhūva svaḥ sthadevānāṃ paśyatāṃ prītibarddhanam |
bhīṣmostraiḥ pāṇḍavaṃ sainyaṃ daśāhobhirnyapātayat || 7 ||
[Analyze grammar]

daśame hyarjunau bāṇairbhiṣmaṃ vīraṃ vavarṣa ha |
śikhaṇḍī drupadotto'strairvavarṣa jalado yathā || 8 ||
[Analyze grammar]

hastyaśvarathapādātamanyonyāstranipātitam |
bhīṣmaḥ svacchandamṛtyuśca yuddhamārgaṃ pradarśya ca || 9 ||
[Analyze grammar]

vasūkto vasulokāya śaraśayyāgataḥ sthitaḥ |
uttarāyaṇamīkṣaṃśca dhyāyan viṣṇuṃstuvan sthitaḥ || 10 ||
[Analyze grammar]

duryodhane tu śokārtte droṇaḥ senāpatistvabhūt |
pāṇḍave harṣite sainye dhṛṣṭadyumnaścamūpatiḥ || 11 ||
[Analyze grammar]

tayoryuddhaṃ babhūvograṃ yamarāṣṭravivardhanam |
virāṭadrupadādyāśca nimagnā droṇasāgare || 12 ||
[Analyze grammar]

dauryodhanī mahāsenā hastyaśvarathapattinī |
dhṛṣṭadyumnādhipatitā droṇaḥ kāla ivābabhau || 13 ||
[Analyze grammar]

hatośvatthāmā cetyukte droṇaḥ śastrāṇi cātyajat |
dhṛṣṭadyumnaśarākrāntaḥ patitaḥ sa mahītale || 14 ||
[Analyze grammar]

pañcamehani durddharṣaḥ sarvakṣatraṃ pramathya ca |
duryodhane tu śokārte karṇaḥ senāpatistvabhūt || 15 ||
[Analyze grammar]

arjunaḥ pāṇḍavānāñca tayoryuddhaṃ babhūva ha |
śastraśastri mahāraudraṃ devāsuraraṇopamam || 16 ||
[Analyze grammar]

karṇārjunākhye saṅprāme karṇorīnavadhīccharaiḥ |
dvitīyehani karṇastu arjunena nipātitaḥ || 17 ||
[Analyze grammar]

śalyo dinārddhaṃ yuyudhe hyabadhīttaṃ yudhiṣṭhiraḥ |
yuyudhe bhīmasenena hatasainyaḥ sayodhanaḥ || 18 ||
[Analyze grammar]

bahūn hatvā narādīṃśca bhīmasenamathābrabīt |
gadayā praharantaṃ tu bhīmastantu nyapātayat || 19 ||
[Analyze grammar]

gadayānyānujāṃstasya tasminnaṣṭādaśehani |
rātrau saṣuptañca balaṃ pāṇḍavānāṃ nyapātayat || 20 ||
[Analyze grammar]

akṣauhiṇīpramāṇantu aśvatthāmā mahābalaḥ |
draupadeyān sāpañcālān dhṛṣṭadyunnañca so'vadhīt || 21 ||
[Analyze grammar]

putrahīnāṃ draupadīṃ tāṃ rudantīmarjunastataḥ |
śiromaṇiṃ tu jagrāha aiṣikāstreṇa tasya ca || 22 ||
[Analyze grammar]

aśvatthāmāstranirddagdhaṃ jīvayāmāsa vai hariḥ |
uttarāyāstato garbhaṃ sa parīkṣidabhūnnṛpaḥ || 23 ||
[Analyze grammar]

kṛtavarmmā kṛpo drauṇistrayo muktāstato raṇāt |
pāṇḍavāḥ sātyakiḥ kṛṣṇaḥ sapta muktā na cāpare || 24 ||
[Analyze grammar]

striyaścārttāḥ samāśvāsya bhīmādyaiḥ sa yudhiṣṭhiraḥ |
saṃskṛtya prahatān vīrān dattodakadhanādikaḥ || 25 ||
[Analyze grammar]

bhīṣmācchāntanavācchrutvā dharmmān sarvāṃśca śāntidān |
rājadharmmānmokṣadharnmāndānadharmmān nṛpo'bhavat || 26 ||
[Analyze grammar]

aśvamedhe dadau dānaṃ brāhmaṇebhyorimarddanaḥ |
śrutvārjunānmauṣaleyaṃ yādavānāñca saṅkṣayam |
rājye parīkṣitaṃ sthāpya sānujaḥ svargamāptavān || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 14

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: