Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

agniruvāca |
harivaṃśampravakṣayāmi viṣṇunābhyambujādajaḥ |
brahmaṇotristataḥ somaḥ somājjātaḥ purūravāḥ || 1 ||
[Analyze grammar]

tasmādāyurabhūttasmānnahuṣo'to yayātikaḥ |
yaduñca turvasuntasmāddevayānī vyajāyata || 2 ||
[Analyze grammar]

druhyañcānuñca pūruñca śarmmiṣṭhā vārṣaparvaṇī |
yadoḥ kule yādavāśca vasudevastaduttamaḥ || 3 ||
[Analyze grammar]

bhūvo bhārāvatārārthaṃ devakyāṃ vasudevataḥ |
hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā yoganidrayā || 4 ||
[Analyze grammar]

viṣṇuprayuktayā nītā devakījaṭharaṃ purā |
abhūcca saptamo garbho devakyā jaṭharād balaḥ || 5 ||
[Analyze grammar]

saṅkrāmito'bhūdrohiṇyāṃ rauhiṇeyastato iriḥ |
kṛṣṇāṣṭamyāñca nabhasi arddharātre caturbhujaḥ || 6 ||
[Analyze grammar]

devakyā vasudevena stuto bālo dvibāhukaḥ |
vasudevaḥ kaṃsabhayādyasodāśayane'nayat || 7 ||
[Analyze grammar]

yaśodāvālikāṃ gṛhya devakīśayane'nayat |
kaṃso bāladhvaniṃ śrutvā tāñcikṣaepa śilātale || 8 ||
[Analyze grammar]

vārītopi sa devakyā mṛtyurgarbhoṣṭamo mama |
śrutvā'śarīṇīṃ vācaṃ matto garbhāstu māritāḥ || 9 ||
[Analyze grammar]

samarpitāstu devakyā vivāhasamayeritāḥ |
sā kṣiptā bālikā kaṃsamākaśasthābravīdidam || 10 ||
[Analyze grammar]

kiṃ mayā kṣiptāyā kaṃsa jāto yastvāṃ vadhiṣyati |
sarvasvabhūto devānāṃ bhūbhāraharaṇāya saḥ || 11 ||
[Analyze grammar]

ityuktvā sā ca sumbhādīn hatvendreṇa ca saṃstutā |
āryā durgā vedagarbhā ambikā bhadrakālyapi || 12 ||
[Analyze grammar]

bhadrā kṣomyā kṣemakarī naikabāhurnamāmi tām |
trisandhyaṃ yaḥ paṭhennāma sarvān kāmānavāpnuyāt || 13 ||
[Analyze grammar]

kaṃsopi pūtanādīṃśca praiṣayad bālanāśane |
yaśodāpatinandāya vasudevena cārpitau || 14 ||
[Analyze grammar]

rakṣaṇāya ca saṃsāderbhītenaiva hi gokule |
rāmakṛṣṇau ceratustau gobhirgopālakaiḥ saha || 15 ||
[Analyze grammar]

sarvasya jagataḥ pālau gopālau tau babhūvatuḥ |
kṛṣṇaścolūkhale baddho dāmnā vyagrayaśodayā || 16 ||
[Analyze grammar]

yamalārjunamadhye'gād bhagnau ca yamalārjunau |
parivṛttaśca śakaṭaḥ pādakṣepāt stanārthinā || 17 ||
[Analyze grammar]

pūtanā stanapānena sā hatā hantumudyatā |
vṛndāvanagataḥ kṛṣṇaḥ kāliyaṃ yamunāhradāt || 18 ||
[Analyze grammar]

jitvā niḥ sārya cābdhisthañcakāra balasaṃstutaḥ |
kṣemaṃ tālavanaṃ cakre hatvā dhenukagarddabham || 19 ||
[Analyze grammar]

ariṣṭavṛṣabhaṃ hatvā keśinaṃ hayarūpiṇam |
śakrotsavaṃ parityajya kārito gotrayajñakaḥ || 20 ||
[Analyze grammar]

parvataṃ ghārayitvā ca śakrād vṛpṭirnivāritā |
namaskṛto mahendreṇa govindo'thārjunorpitaḥ || 21 ||
[Analyze grammar]

indrotsavastu tuṣṭena bhūyaḥ kṛṣṇena kāritaḥ |
rathastho mathurāñcāgāt kaṃsoktākrūrasaṃstutaḥ || 22 ||
[Analyze grammar]

gopībhiranuraktābiḥ krīḍitābhirnirīkṣitaḥ |
rajakaṃ cāprayacchantaṃ itvā vastrāṇi cāgrahīt || 23 ||
[Analyze grammar]

saha rāmeṇa mālābhṛnmālākāre varandadau |
dattānulepanāṃ kubjāmṛjuṃ cakre'hanad gajam || 24 ||
[Analyze grammar]

mattaṃ kuvalayāpīḍaṃ dvāri raṅgaṃ praviśya ca |
kaṃsādīnāṃ paśyatāṃ ca mañcasthānāṃ niyuddhakam || 25 ||
[Analyze grammar]

cakre cāraṇūramallena muṣṭikena balo'karot |
cāṇūramuṣṭikau tābhyāṃ hatau mallau tathāpare || 26 ||
[Analyze grammar]

jarāsandhasya te putrayau jarāsandhastadīritaḥ |
cakresa mathurārodhaṃ yādavairyuyudhe ca kaṃsage || 27 ||
[Analyze grammar]

rāmakṛṣṇau ca mathurāṃ tyaktvā gomantamāgatau |
jarāsandhaṃ vijityājau pauṇḍrakaṃ vāsudevakam || 29 ||
[Analyze grammar]

purīṃ ca dvārakāṃ kṛtvā nyavasad yādavairvṛtaḥ |
bhaumaṃ tu nākaṃ hatvā tenānītāśca kanyakāḥ || 30 ||
[Analyze grammar]

devagandharvayakṣāṇāṃ tā uvāha janārddanaḥ |
ṣoḍaśastrīsahastrāṇi rukmiṇyādyāstathāṣṭa ca || 31 ||
[Analyze grammar]

satyabhāmāsamāyukto garuḍe narakārdanaḥ |
maṇiśailaṃ santyaśca indraṃ jitvā harirdivi || 32 ||
[Analyze grammar]

pārijātaṃ samānīya satyabhāmāgṛhe'karot |
sāndīpaneśca śaśtrāstraṃ jñātvā tadbālakaṃ dadau || 33 ||
[Analyze grammar]

jitvā pañcajanaṃ daityaṃ yamena ca supūjitaḥ |
avadhīt kālayavanaṃ mucukundena pūjitaḥ || 34 ||
[Analyze grammar]

vasudevaṃ devakīñca bhaktaviprāṃśca sorccayat |
revatyāṃ balabhadrācca yajñāte niśaṭhonmukau || 35 ||
[Analyze grammar]

kṛṣṇāt śāmbo jāmbavatyāmanyāsvanye'bhavan sutāḥ |
pradyumno'bhūcca rukmiṇyāṃ ṣaṣṭhe'hni sa hṛto balāt || 36 ||
[Analyze grammar]

śambareṇāmbudhau kṣiptomatsyojagrāha dhīvaraḥ |
taṃ matsyaṃ śambarāyādānmāyāvatyaica śambaraḥ || 37 ||
[Analyze grammar]

māyāvatī matsyamadhye dṛṣṭvā svaṃ patimādarāt |
papoṣa sā taṃ covāca ratiste'haṃ patirmama || 38 ||
[Analyze grammar]

kāmastvaṃ śambhunānaṅgaḥ kṛtohaṃ śambareṇa ca |
hṛtā na tasya patnī tvaṃ māyājñaḥ śambaraṃ jahi || 39 ||
[Analyze grammar]

tacchrutvā śambaraṃ hatvā pradyumnaḥ saha bhāryayā |
mā yāvatyā yayau kṛṣṇaṃ kṛṣṇo hṛṣṭo'tha rukmiṇī || 40 ||
[Analyze grammar]

pradyumnādanirudvobhūduṣāpatirudāradhīḥ |
bāṇo balisutastasya sutoṣā śoṇitaṃ puram || 41 ||
[Analyze grammar]

tapasā śivaputro'bhūd māyūradhvajapātitaḥ |
yuddhaṃ prāpsyasi bāṇa tvaṃ bāṇaṃ tuṣṭaḥ śivobhyadhāt || 42 ||
[Analyze grammar]

śivena krīḍatīṃ gaurīṃ dṛṣṭvoṣā saspṛhā patau |
tāmāha gaurī bharttā te niśi supteti darśanāt || 43 ||
[Analyze grammar]

vaiśākhamāsadvādaśyāṃ puṃso bharttā bhaviṣyati |
gauryyukta harṣitā coṣā gṛhe suptā dadarśa tam || 44 ||
[Analyze grammar]

ātmanā saṅgataṃ jñātvā tatsakhyā citralekhayā |
likhitādvai citrapaṭādanisddhaṃ samānayat || 45 ||
[Analyze grammar]

kṛṣṇaṇautraṃ dvārakāto duhitā bāṇamantriṇaḥ |
kumbhāṇḍasyāniruddhogādrarāma hyuṣayā saha || 46 ||
[Analyze grammar]

bāṇadhvajasya sampātai rakṣibhiḥ sa niveditaḥ |
aniruddhasya bāṇena yuddhamāsītsudāruṇam || 47 ||
[Analyze grammar]

śrutvā tu nāradāt kṛṣṇaḥ pradyumnabalabhadravān |
garuḍasthotha jitvāgnīñjvaraṃ māheśvarantathā || 48 ||
[Analyze grammar]

hariśaṅkarayoryuddhaṃ babhūvātha śarāśari |
nandivināyakaskandamukhāstākṣaryādibhirjitāḥ || 49 ||
[Analyze grammar]

jṛmbhite śaṅkare naṣṭe jṛmbhaṇāstreṇa viṣṇunā |
chinnaṃ sahastraṃ bāhūnāṃ rudreṇābhayamarthitam || 50 ||
[Analyze grammar]

viṣṇunā jīvito bāṇo dvibāhuḥ prābravīcchivam |
tvayā yadabhayaṃ dattaṃ bāṇasyāsya mayā ca tat || 51 ||
[Analyze grammar]

āvayornāsti bhedo vai bhedī narakamāpnuyāt |
śivādyaiḥ pūjito viṣṇuḥ soniruddha uṣādiyuk || 52 ||
[Analyze grammar]

dvārakāntu gato reme ugrasenādiyādavaiḥ |
aniruddhātmajo vajro mārkaṇḍeyāttu sarvavit || 53 ||
[Analyze grammar]

balabhadraḥ pralambaghno yamunākarṣaṇo'bhavat |
dvividasya kaperbhettā kauravonmādanāśanaḥ || 54 ||
[Analyze grammar]

harī remenekamūrttī rukmiṇyādibhirīśvaraḥ |
putrānutpādayāmāsa tvasaṃkhyātān sa yādavān |
harivaṃśaṃ paṭhed yaḥ sa prāptakāmo hariṃ vrajet || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 12

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: