Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

nārada uvāca |
rājyasthaṃ rāghavaṃ jagmuragastyādyāḥ supūjitāḥ |
dhanyastvaṃ vijayī yasmādindrajidvinipātitaḥ || 1 ||
[Analyze grammar]

brahmātmajaḥ pulastyobhūd viśravāstasyanaikaṣī |
puṣpotkaṭābhūt prathamā tatputrobhūddhaneśvaraḥ || 2 ||
[Analyze grammar]

naikaṣyāṃ rāvaṇo jajñe viṃśadbāhurddaśānanaḥ |
tapasā brahmadattena vareṇa jitadaivataḥ || 3 ||
[Analyze grammar]

kumbhakarṇaḥ sanidro'bhūddharmmiṣṭho'bhūddhibhīṣaṇaḥ |
svasā śūrpaṇakhā teṣāṃ rāvaṇānmeghanādakaḥ || 4 ||
[Analyze grammar]

indraṃ jitvendrajiccābhūdrāvaṇādadhiko balī |
hatastvayā lakṣamaṇena devādeḥ kṣemamicchatā || 5 ||
[Analyze grammar]

ityuktvā te gatā viprā agastyādyā namaskṛtāḥ |
devaprārthitarāmoktaḥ śatrughno lavaṇārddanaḥ || 6 ||
[Analyze grammar]

abhūt pūrmmathurā kācid rāmokto bharato'vadhīt |
koṭitrayañca śailūṣaputrāṇāṃ niśitaiḥ śaraiḥ || 7 ||
[Analyze grammar]

śailūṣaṃ dupṭagandharvaṃ sindhutīranivāsinam |
takṣañca puṣkaraṃ putraṃ sthāpayitvātha deśayoḥ || 8 ||
[Analyze grammar]

bharatogātsaśatrughno rāghavaṃ pūjayan sthitaḥ |
rāmo duṣṭānnihatyājau śiṣṭān sampālya mānavaḥ || 9 ||
[Analyze grammar]

putrau kuśalvau jātau vālmīkerāśrame varau |
lokāpavādāttyaktāyāṃ jñātau sucaritaśravāt || 10 ||
[Analyze grammar]

rājyebhiṣicya brahmāhamasmīti dhyānatatparaḥ |
daśavarṣasahastrāṇi daśavarṣasatāni ca || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 11

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: