Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

agniruvāca |
rāmāyaṇamahaṃ vakṣye nāradenoditaṃ purā |
vālmīkaye yathā tadvat paṭhitaṃ bhuktimuktidam || 1 ||
[Analyze grammar]

nārada uvāca |
viṣṇunābhyavjajo brahmā marīcirbrahmaṇaḥ sutaḥ |
marīceḥ kaśyapastasmāt sūryo vaivasvato manuḥ || 2 ||
[Analyze grammar]

tatastasmāttathekṣvākustasya vaṃśe kakutsthakaḥ |
kakutsthasya raghustasmādajo daśarathastataḥ || 3 ||
[Analyze grammar]

rāvaṇādervadhārthāya caturddhābhūta svayaṃ hariḥ |
rājño daśarathādrāmaḥ kauśalyāyāṃ babhūva ha || 4 ||
[Analyze grammar]

kaikeyyāṃ bharataḥ putraḥ sumitrāyāñca lakṣmaṇaḥ |
śatrughnaḥ ṛṣyaśrṛṅgeṇa tāsu sandattapāyasāt || 5 ||
[Analyze grammar]

prāśitādyajñasaṃsiddhādrādrāmādyāśca samāḥ pituḥ |
yajñavidhnavināśāya viśvāmitrārthito nṛpaḥ || 6 ||
[Analyze grammar]

rāmaṃ sampreṣayāmāsa lakṣmaṇaṃ muninā saha |
rāmo gato'straśastrāṇi śikṣitastāḍakāntakṛta || 7 ||
[Analyze grammar]

mārīcaṃ mānavāstreṇa mohitaṃ dūrato'nayat |
subāhuṃ yajñahantāraṃ sabalañcāvadhīd balī || 8 ||
[Analyze grammar]

siddhāśramanivāsī ca viśvāmitrādibhiḥ saha |
gataḥ kratuṃ maithilasya draṣṭuñcāpaṃsahānujaḥ || 9 ||
[Analyze grammar]

śatānandanimittena viśvāmitraprabhāvataḥ |
rāmāya kathito rājñā samuniḥ pūjitaḥ kratau || 10 ||
[Analyze grammar]

dhanurāpūrayāmāsa līlayā sa babhañja tat |
vīryaśulkañca janakaḥ sītāṃ kanyāntvayonijām || 11 ||
[Analyze grammar]

dadau rāmāya rāmo'pi pitrādau hi samāgate |
upayeme jānakīntāmurmilāṃ lakṣmaṇastathā || 12 ||
[Analyze grammar]

śrutakīrttiṃ māṇḍavīñca kuśadhvajasute tathā |
janakasyānujasyaite śatrughnabharatāvubhau || 13 ||
[Analyze grammar]

kanye dve upayemāte janakena supūjitaḥ |
rāmo'gātsavaśiṣṭhādyairjāmadaganyaṃ vijitya ca |
ayodhyāṃ bharatobhyāgāt saśatrughno yudhājitaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 5

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: