Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

agniruvāca |
avatāraṃ varāhasya vakṣye'haṃ pāpanāśanam |
hiraṇyākṣo'sureśo'bhūd devān jitvā divi sthitaḥ || 1 ||
[Analyze grammar]

devairgatvā stuto viṣṇuryajñarūpo varāhakaḥ |
abhūt taṃ dānavaṃ hatvā daityaiḥ sākañca kaṇṭakam || 2 ||
[Analyze grammar]

dharmadevādirakṣākṛtaṃ tataḥ so'ntarddadhe hariḥ |
hiraṇyākṣasya vai bhrātā hiraṇyakaśipustathā || 3 ||
[Analyze grammar]

jitadevayajñabhāgaḥ sarvadevādhikārakṛt |
nārasiṃhavapuḥ kṛtvā taṃ jaghāna suraiḥ saha || 4 ||
[Analyze grammar]

svapadasthān surāṃścakre nārasiṃhaḥ suraiḥ stutaḥ |
devāsure purā yuddhe baliprabhṛtibhiḥ surāḥ || 5 ||
[Analyze grammar]

jitāḥ svargātparibhrapṭā hariṃ vai śaraṇaṃ gatāḥ |
surāṇāmamayaṃ dattvā adityā kaśyapena ca || 6 ||
[Analyze grammar]

stuto'sau vāmano bhūtvā hyadityāṃ sa kratuṃ yayau |
baleḥ śrīyajamānasya rājadvāre'gṛṇāt śrutim || 7 ||
[Analyze grammar]

vedān paṭhantaṃ taṃ śrutvā vāmanaṃ varado'bravīt |
nivārito'pi śukreṇa balirbrūhi yadicchasi || 8 ||
[Analyze grammar]

ttatte'haṃ sampradāsyāmivāmano balimabravīt |
padatrayaṃ hi gurvarthaṃ dehi dāsye tamabravīt || 9 ||
[Analyze grammar]

toye tu patite haste vāmano'bhūdavāmanaḥ |
bhūrlokaṃ sa bhuvarlokaṃ svarlekañca padatrayam || 10 ||
[Analyze grammar]

cakre baliñca sutalaṃ tacchakrāya dadau hariḥ |
śakro devairhariṃ stutvā bhuvaneśaḥ sukhīṃ tvabhūt || 11 ||
[Analyze grammar]

vakṣye paraśurāmasya cāvatāraṃ śrṛṇu dvija |
udvatān kṣatriyān matvā bhūbhārahāṇāya saḥ || 12 ||
[Analyze grammar]

avatīrṇo hariḥ śāntyai devaviprādipālakaḥ |
jamadagne reṇukāyāṃ bhārgavaḥ śastrapāragaḥ || 13 ||
[Analyze grammar]

dattātreyaprasādena kārttavīryo nṛpastvabhūt |
sahastrabāhuḥ sarvorvīpatiḥ sa mṛgayāṃ gataḥ || 14 ||
[Analyze grammar]

śrānto nimantrito'raṇye muninā jamadagninā |
kāmadhenuprabhāveṇa bhojitaḥ sabalo nṛpaḥ || 15 ||
[Analyze grammar]

aprārthayat kāmadhenuṃ yadā sa na dadau tadā |
hṛtavānatha rāmeṇa śiraśchittvā nipātitaḥ || 16 ||
[Analyze grammar]

yuddhe paraśunā rājā dhenuḥ svāśramamāyayau |
kārttavīryasya putrastu jamadagnirnipātitaḥ || 17 ||
[Analyze grammar]

rāme vanaṃ gate vairādatha rāmaḥ samāgataḥ |
pitaraṃ nihataṃ dṛṣṭvā pitṛnāśābhimarṣitaḥ || 18 ||
[Analyze grammar]

triḥ saptakṛtvaḥ pṛthivīṃ niḥkṣatrāmakarodvibhuḥ |
kuruśretre pañca kuṇḍān kṛtvā santarpya vai pitṛn || 19 ||
[Analyze grammar]

kāśyapāya mahīṃ dattvā mahendre parvate sthitaḥ |
kūrmmasya ca varāhasya nṛsiṃhasya ca vāmanam || 20 ||
[Analyze grammar]

avatāraṃ ca rāmasya śrutvā yāti divaṃ naraḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: