Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.138

amitaujaḥ dhṛtarāṣṭraḥ devalokābhilāṣitaḥ pratyagrarūpaḥ devarājaguptaḥ dāmodaraḥ dharmarājaḥ caturasravadanaḥ yojanābhaḥ padmoṣṇīṣaḥ sphuṭavikramaḥ rājahaṃsagāmī svalakṣaṇamaṇḍitaḥ śiti cūḍaḥ maṇimakuṭaḥ praśastavarṇaḥ devābharaṇaḥ kalpaduṣyaguptaḥ sādhurūpaḥ akṣatabuddhiḥ lokapadmaḥ gambhīrabuddhiḥ śakrabhānuḥ indradhvajaḥ dānavakulaḥ manuṣyadevaḥ manuṣyadattaḥ somacchatraḥ ādityadattaḥ yāmaguptaḥ nakṣatraguptaḥ sumitrarūpaḥ satyabhānuḥ puṣyaguptaḥ vṛhaspatiguptaḥ gaganagāmī śubhanāthaḥ suvarṇaḥ kanakākṣaḥ prasannabuddhiḥ avipranaṣṭarāṣṭraḥ udagragāmiḥ śubhadantaḥ suvimaladantaḥ suvadanaḥ kulanandanaḥ janakṣatriyaḥ lokakṣatriyaḥ anantaguptaḥ dharmaguptaḥ sūkṣmavastraḥ dvitīyaṃ śatam āryapakṣasya // pratyāsannabuddhiḥ satvasahaḥ manuṣyanāgaḥ upasenaḥ suvarṇacārī prabhūtavarṇaḥ subhikṣākāntaḥ bhikṣudevaḥ prabuddhaśīlaḥ nahīnagarbhaḥ anālambhaḥ ratanamudraḥ hārabhūṣitaḥ prasiddhavedanaḥ sugandhivastraḥ suvijṛmbhitaḥ amitalocanaḥ udāttakīrtiḥ sāgararājaḥ mṛgadevaḥ kusumahesthaḥ ratnaśṛṅgaś citravarṇaḥ padmarajavarṇaḥ samantagandhaḥ udāraguptaḥ praśāntarogaḥ pradakṣiṇārthaḥ saṃkṣiptabuddhiḥ anantacchatraḥ yojanasahasradarśī utpalapadmanetraḥ atipuruṣaḥ anivartikabalaḥ svaguṇaśākhaḥ saṃcitoraḥ mahārājaḥ cārucaraṇaḥ prasiddharaṃgaḥ trimaṅgalaḥ

Like what you read? Consider supporting this website: