Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.139

suvarṇasenaḥ vartitārthaḥ asaṃkīrṇaḥ devagarbhaḥ suprītyaratiḥ vimānarājā parimaṇḍanārthaḥ devasatvaḥ vipulatarāṃśaḥ salīlagajagāmī virūḍhabhūmir iti //

_____iti śrīmahāvastu-avadāne aṣṭamā bhūmiḥ samāptā

tato bhūyo dhutadharmadhara ato'nantaraṃ bhagavāñ citrabhānuḥ cārubhānuḥ dīptabhānuḥ rucitabhānuḥ asitabhānuḥ hemarathaḥ cāmīkaragauraḥ rajakarathaḥ suyakṣaḥ akṣobhyaḥ apariśrotavāhanaḥ devālaṃkṛtaḥ subhūṣitakhaṇḍaḥ śithilakuṇḍalaḥ maṇikarṇaḥ sulakṣaṇaḥ suviśuddhaḥ vimalajendraḥ devacūḍaḥ mandāravagandhaḥ pataṃgacaraś cārugandhaḥ indracūrṇaḥ śailarājaketuḥ arimardanaḥ maṇicakraḥ vimalottarīyaḥ satyābharaṇaḥ dṛḍhavīryaḥ nandiguptaḥ ānandamālaḥ cakravālaguptaḥ dṛḍhamūlaḥ ānandacandraḥ brahmadhvaṃsadevaḥ saumyavatsabāhuḥ samīkṣitavadanaḥ satyāvatāraḥ supratiṣṭhitabuddhiḥ hāraśītalāṃgaḥ sukhaprabhaḥ bhūrisatvaḥ bhadraguptaś candraśubhaḥ bhadratejaḥ iṣṭarūpaś cakravartidattaḥ suvicakṣaṇagātraḥ vaiśrāvaṇarājā samṛddhayajñaḥ saṃmataraśmiḥ darśanakṣamaḥ srajamālādhārī suvarṇaviṣāṇaḥ bhūtārthaketuḥ ratnarudhiraketuḥ mahārṣacūḍaḥ tejaguptaḥ varuṇarājaḥ udāttavastraḥ vajraguptaḥ dhanyabhānuḥ uttaptarāṣṭraḥ viśālaprabhaḥ lokasundaraḥ abhirūpaḥ hiraṇyadhanyaśirikaḥ prabhūtadehakarṇaḥ

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: