Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.137

gajadevaḥ kuñjaragatiḥ sughoṣaḥ samabuddhiḥ hemavarṇalambadāmaḥ kusumadāmaḥ ratnadāmaḥ alaṃkṛtaḥ vimuktaḥ ṛṣabhagāmī ṛṣabhaḥ devasiddhayātraḥ supātraḥ sarvabandhaḥ ratnamakuṭaḥ citramakuṭaḥ sumakuṭaḥ varamakuṭaś calamakuṭaḥ vimalamakuṭaḥ lokaṃdharaḥ vipulojaḥ aparibhinnaḥ puṇḍarīkanetraḥ sarvasahaḥ brahmaguptaḥ subrahmaḥ amaradevaḥ arimardanaś candrapadmaḥ candrābhaś candratejaḥ susomaḥ samudrabuddhiḥ ratanaśṛṅgaḥ sucandradṛṣṭiḥ hemakroḍaḥ abhinnarāṣṭraḥ avikṣiptāṃśaḥ puraṃdaraḥ puṇyadattaḥ haladharaḥ ṛṣabhanetraḥ varabāhuḥ yaśodattaḥ kamalākṣaḥ dṛṣṭaśaktiḥ naraṃpravāhaḥ pranaṣṭaduḥkhaḥ samadṛṣṭiḥ dṛḍhadevaḥ yaśaketuś citracchadaś cārucchadaḥ lokaparitrātā duḥkhamuktaḥ rāṣṭradevaḥ rudradevaḥ bhadraguptaḥ udāgataḥ askhalitapravarāgraḥ dhanunāśaḥ dharmaguptaḥ devaguptaḥ śucigātraḥ prahetiḥ prathamaśatam āryapakṣasya // bhagavān dharmadhātuḥ guṇaketuḥ jñānaketuḥ satyaketuḥ puṣpaketuḥ vajrasaṃghātaḥ dṛḍhahanuḥ dṛḍhasandhiḥ atyuccagāmī vigataśatruḥ citramālaḥ ūrdhvasadhniḥ guṇaguptaḥ ṛṣiguptaḥ pralambabāhuḥ ṛṣidevaḥ sunetraḥ sāgaradharapuruṣaḥ sulocanaḥ ajitacakraḥ unnataḥ ajitapuṣyalaḥ purāṣaḥ maṅgalyaḥ mubhujaḥ siṃhatejaḥ tṛptavasantagandhaḥ avadhyaparamabuddhiḥ nakṣatrarājaḥ bahurāṣṭraḥ āryākṣaḥ suguptiḥ prakāśavarṇaḥ samṛddharāṣṭraḥ kīrtanīyaḥ dṛḍhaśāktiḥ harṣadattaḥ yaśadattaḥ nāgabāhuḥ vigatareṇuḥ śāntareṇuḥ dānapraguruḥ udāttavarṇaḥ balabāhuḥ

Like what you read? Consider supporting this website: