Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

25th aksaya, Dharmapratisaṃvid

[English text for this chapter is available]


tatra katamā dharmapratisaṃvit?

yat sarvadharmānuvartakajñānam:

kuśalākuśalasāvadyānavadyasāsravānāsravasaṃskṛtāsaṃskṛtalaukikalokottarapraṇītahīnasaṃkleśavyavadānabhāgīyasaṃsāranirvāṇopagateṣu dharmadhātusamatājñānaṃ bodhisamatājñānaṃ dhātusamatājñānam | iyaṃ dharmapratisaṃvit

punar aparaṃ dharmapratisaṃvid yad rāgacaritānāṃ sattvānāṃ cittapravṛttipravāhajñānaṃ, kṛtrimarāgacaritānāṃ cākṛtrimarāgacaritānāṃ ca vyatyastarāgacaritānāṃ ca, dṛṣṭirāgacaritānāṃ ca, tīvrarāgacaritānāṃ ca mṛdurāgacaritānāṃ ca laghurāgacaritānāṃ cālaghurāgacaritānāṃ ca, saṃvṛtirāgacaritānāṃ ca, prayogarāgacaritānāṃ cāśayarāgacaritānāṃ cādhyāśayarāgacaritānāṃ ca, lakṣaṇarāgacaritānāṃ ca lakṣaṇapratikūlarāgacaritānāṃ ca, vyavasthāpanarāgacaritānāṃ ca, pratyayarāgacaritānāṃ ca pūrvāntapratyayarāgacaritānāṃ cāparāntapratyayarāgacaritānāṃ ca pratyutpannapratyayarāgacaritānāṃ ca, adhyātmarāgāṇāṃ na bahirdhārāgāṇāṃ sattvānāṃ , bahirdhārāgāṇāṃ nādhyātmarāgāṇāṃ , adhyātmarāgāṇām bahirdhārāgāṇām api sattvānāṃ , nādhyātmarāgāṇām nāpi bahirdhārāgāṇām sattvānāṃ , rūparāgāṇāṃ na śabdarasagandhaspraṣṭavyarāgāṇāṃ sattvānāṃ , śabdarāgāṇāṃ na rūparasagandhaspraṣṭavyarāgāṇāṃ sattvānāṃ , gandharāgāṇāṃ na rūpaśabdarasaspraṣṭavyarāgāṇāṃ sattvānāṃ , rasarāgāṇāṃ na rūpaśabdagandhaspraṣṭavyarāgāṇāṃ sattvānāṃ , spraṣṭavyarāgāṇāṃ na rūpaśabdagandharasarāgāṇāṃ sattvānām, ayam rāgacaritānāṃ sattvānāṃ praveśaḥ.

anena praveśamukhena sattvānāṃ rāgacaritāny ekaviṃśatisahasrāṇi, sattvānāṃ dveṣacaritāny ekaviṃśatisahasrāṇi, sattvānāṃ mohacaritāny ekaviṃśatisahasrāṇi, sattvānām sabhāgacaritāny ekaviṃśatisahasrāṇi. yat teṣām sattvānāṃ caturaśītisahasracaritānāṃ cittapravṛttipravāhajñānam, prayekaṃ yathāyogaṃ dharmadeśanājñānam, akālātikramaṇajñānaṃ, yathābhājanaprabhedajñānam, amoghadharmadeśanājñānam, avicchinnānadhikadharmadeśanājñānaṃ, dharmapratisaṃvit.
Like what you read? Consider supporting this website: